Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 18.1 tā utsicyottareṇa gārhapatyaṃ sādayati /
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.1 sa yadgārhapatye sādayati /
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 23.1 sa yasya gārhapatye havīṃṣi śrapayanti /
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 2, 1, 4, 14.1 sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti /
ŚBM, 2, 2, 2, 18.2 prāṇodānāv evāhavanīyaś ca gārhapatyaś ca /
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 12.2 tad gārhapatyam ādadhāti //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 5.5 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 5.6 teṣāṃ samāna āhavanīyo bhavati nānā gārhapatyā dīkṣopasatsu //
ŚBM, 4, 6, 8, 10.3 te jātaṃ jātam evānupraharanti gṛhapater gārhapatye /
ŚBM, 4, 6, 8, 10.4 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 10.5 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 15.10 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 19.3 samāna āhavanīyo bhavati nānā gārhapatyāḥ /
ŚBM, 4, 6, 8, 19.5 gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti /
ŚBM, 4, 6, 8, 20.3 samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ /
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 4, 6, 9, 2.2 gṛhā vai gārhapatyaḥ /
ŚBM, 4, 6, 9, 4.1 ta ete gārhapatye dve āhutī juhvati /
ŚBM, 4, 6, 9, 4.2 gṛhā vai gārhapatyaḥ /
ŚBM, 5, 4, 2, 9.1 atha pratiparetya gārhapatyamanvārabdhe juhoti /
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 13.1 atha yadi gārhapatyo 'nugacchet /
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 7.9 sthālyāṃ gārhapatyaṃ samupyāparam ādadhāti /
ŚBM, 10, 1, 5, 2.6 atha yad gārhapatyaṃ cinoti tāni cāturmāsyāni /
ŚBM, 10, 1, 5, 2.7 atha yad ūrdhvaṃ gārhapatyād ā sarvauṣadhāt tā iṣṭayaḥ /
ŚBM, 10, 2, 3, 1.2 sa devayajanam adhyavasāya pūrvayā dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 2.1 te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 2, 3, 3.3 atha ya eṣa vyāmaḥ sā gārhapatyasya yoniḥ /
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 4, 3, 21.4 daśa vā etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca /
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //