Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 8, 1.0 odanapacano gārhapatya āhavanīyo madhyādhidevanam āmantraṇam //
KS, 6, 8, 50.0 sruveṇa gārhapatye juhoti //
KS, 6, 8, 54.0 yat sruveṇa gārhapatye juhoti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 7, 8, 32.0 gṛhā gārhapatyaḥ //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 8, 4, 22.0 atha gārhapatyam //
KS, 8, 4, 30.0 atha gārhapatyam //
KS, 8, 4, 40.0 sā gārhapatyam agra ādadhāt //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 7, 4.0 trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam //
KS, 8, 7, 20.0 tebhyo devā annaṃ pratyuhya gārhapatyam abhyudakrāman //
KS, 8, 7, 40.0 gṛhā gārhapatyaḥ //
KS, 15, 5, 28.0 agnir gārhapatyānām //
KS, 20, 1, 36.0 pratiṣṭhā gārhapatyaḥ //
KS, 20, 1, 37.0 ekaviṃśasyaiva pratiṣṭhām anu gārhapatyena pratitiṣṭhati //
KS, 21, 4, 14.0 yad gārhapatya upadadhyād bhrātṛvye vāmaṃ paśūn dadhyāt //