Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 15, 1.0 upāṃśu gārhapatye patnīsaṃyājaiś caranti //
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 2, 6, 2.0 purā chāyānāṃ saṃsargād gārhapatyād āhavanīyam uddharati //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 7, 17.0 evaṃ gārhapatyāt patnyāḥ //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 10, 1.5 tūṣṇīṃ caturthī gārhapatye //
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 6.0 antareṇa gārhapatyāhavanīyau māhitraṃ japitvāhavanīyam upatiṣṭhate //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 14, 2.0 narya prajāṃ me pāhi mānuṣān mā bhayāt pāhīti gārhapatyam //
ŚāṅkhŚS, 2, 15, 5.1 ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ /
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 17, 1.0 samārohayamāṇo gārhapatye pāṇī pratitapya prāṇān saṃmṛśaty ehi me prāṇān āroheti //
ŚāṅkhŚS, 4, 2, 3.0 prathamayā gārhapatye //
ŚāṅkhŚS, 4, 3, 3.0 gārhapatyasya paścād dakṣiṇāgreṣu kuśeṣu sphyaṃ nidhāya //
ŚāṅkhŚS, 4, 9, 7.0 aniṣṭe gṛhapatau gārhapatye sruveṇa juhoti //
ŚāṅkhŚS, 4, 12, 11.2 savyāvṛd etya gārhapatyam /
ŚāṅkhŚS, 4, 14, 10.0 purastād āhavanīyaṃ paścān nidhāya gārhapatyaṃ dakṣiṇato dakṣiṇāgnim //
ŚāṅkhŚS, 4, 14, 11.0 antareṇa gārhapatyaṃ dakṣiṇāgniṃ ca hṛtvā //
ŚāṅkhŚS, 5, 4, 5.0 vācaṃ dīkṣām upaimīti gārhapatyam //
ŚāṅkhŚS, 5, 9, 3.0 uttareṇa gārhapatyam //
ŚāṅkhŚS, 16, 1, 7.0 sāyamāhutau hutāyāṃ jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati //
ŚāṅkhŚS, 16, 16, 1.1 gārhapatye 'dharāraṇim anuprahṛtya /