Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.17 kumārahārito gālavāt /
BĀU, 2, 6, 3.18 gālavo vidarbhīkauṇḍinyāt /
BĀU, 4, 6, 3.18 kumāraharito gālavāt /
BĀU, 4, 6, 3.19 gālavo vidarbhīkauṇḍinyāt /
Arthaśāstra
ArthaŚ, 14, 3, 20.1 devalaṃ nāradaṃ vande vande sāvarṇigālavam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 61.0 iko hrasvo 'ṅyo gālavasya //
Aṣṭādhyāyī, 7, 1, 74.0 tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya //
Aṣṭādhyāyī, 7, 3, 99.0 aḍ gārgyagālavayoḥ //
Aṣṭādhyāyī, 8, 4, 67.0 nodāttasvaritodayam agārgyakāśyapagālavānām //
Carakasaṃhitā
Ca, Sū., 1, 10.2 gārgyaḥ śāṇḍilyakauṇḍinyau vārkṣir devalagālavau //
Mahābhārata
MBh, 1, 2, 51.3 mātalīyam upākhyānaṃ caritaṃ gālavasya ca /
MBh, 1, 2, 146.5 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca /
MBh, 2, 4, 14.2 pavitrapāṇiḥ sāvarṇir bhālukir gālavastathā //
MBh, 2, 7, 9.1 parāśaraḥ parvataśca tathā sāvarṇigālavau /
MBh, 3, 83, 103.1 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ /
MBh, 3, 83, 104.2 durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ //
MBh, 5, 104, 7.2 yathā nirbandhataḥ prāpto gālavena parājayaḥ //
MBh, 5, 104, 14.1 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ /
MBh, 5, 104, 19.1 viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ /
MBh, 5, 104, 19.3 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava //
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 104, 26.2 hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram //
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 5, 106, 2.2 uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava //
MBh, 5, 106, 18.2 brūhi gālava yāsyāmi śṛṇu cāpyaparāṃ diśam //
MBh, 5, 107, 14.1 atra duṣkṛtakarmāṇo narāḥ pacyanti gālava /
MBh, 5, 107, 16.1 atrāhaṃ gālava purā kṣudhārtaḥ paricintayan /
MBh, 5, 107, 21.1 eṣa tasyāpi te mārgaḥ paritāpasya gālava /
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 5, 109, 2.1 uttarasya hiraṇyasya parivāpasya gālava /
MBh, 5, 109, 8.1 atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava /
MBh, 5, 109, 11.2 vimānānyanurūpāṇi kāmabhogyāni gālava //
MBh, 5, 109, 15.2 parivartasahasrāṇi kāmabhogyāni gālava //
MBh, 5, 109, 16.2 tathā tathā dvijaśreṣṭha pravilīyati gālava //
MBh, 5, 109, 23.2 kasya kāryaṃ kim iti vai parikrośanti gālava //
MBh, 5, 110, 1.1 gālava uvāca /
MBh, 5, 110, 4.3 ārurohātha sa munir garuḍaṃ gālavastadā //
MBh, 5, 110, 5.1 gālava uvāca /
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 110, 22.2 atra viśramya bhuktvā ca nivartiṣyāva gālava //
MBh, 5, 111, 2.1 abhivādya suparṇastu gālavaścābhipūjya tām /
MBh, 5, 111, 5.2 gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata //
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 111, 23.1 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava /
MBh, 5, 112, 1.2 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ /
MBh, 5, 112, 11.1 ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ /
MBh, 5, 112, 15.1 gurvartho dīyatām eṣa yadi gālava manyase /
MBh, 5, 113, 3.1 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham /
MBh, 5, 113, 12.1 sadā devamanuṣyāṇām asurāṇāṃ ca gālava /
MBh, 5, 113, 15.1 pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā /
MBh, 5, 113, 16.2 uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam //
MBh, 5, 113, 17.1 gate patagarāje tu gālavaḥ saha kanyayā /
MBh, 5, 113, 20.1 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt /
MBh, 5, 114, 5.1 gālava uvāca /
MBh, 5, 114, 7.3 uvāca gālavaṃ dīno rājarṣir ṛṣisattamam //
MBh, 5, 114, 9.1 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava /
MBh, 5, 114, 10.1 etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 114, 16.1 pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca /
MBh, 5, 114, 18.1 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ /
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 115, 1.1 gālava uvāca /
MBh, 5, 115, 3.3 gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat //
MBh, 5, 115, 6.1 sa eva vibhavo 'smākam aśvānām api gālava /
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
MBh, 5, 115, 18.1 divodāso 'tha dharmātmā samaye gālavasya tām /
MBh, 5, 116, 1.3 mādhavī gālavaṃ vipram anvayāt satyasaṃgarā //
MBh, 5, 116, 2.1 gālavo vimṛśann eva svakāryagatamānasaḥ /
MBh, 5, 116, 9.1 etaccānyacca vividhaṃ śrutvā gālavabhāṣitam /
MBh, 5, 116, 10.1 śrutavān asmi te vākyaṃ yathā vadasi gālava /
MBh, 5, 116, 12.1 aham apyekam evāsyāṃ janayiṣyāmi gālava /
MBh, 5, 116, 16.2 uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat //
MBh, 5, 116, 17.1 uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam /
MBh, 5, 116, 21.1 upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 2.1 gālavastu vacaḥ śrutvā vainateyena bhāṣitam /
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 117, 5.2 bhagavan dīyatāṃ mahyaṃ sahasram iti gālava //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 117, 11.1 gālava uvāca /
MBh, 5, 117, 14.2 viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā /
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 117, 20.1 gālavo 'pi suparṇena saha niryātya dakṣiṇām /
MBh, 5, 117, 23.1 gālavastvabhyanujñāya suparṇaṃ pannagāśanam /
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 121, 18.3 nirbandhataścātimātraṃ gālavena mahīpate //
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 12, 276, 3.2 gālavasya ca saṃvādaṃ devarṣer nāradasya ca //
MBh, 12, 276, 4.2 śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt //
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 330, 38.2 kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //
MBh, 13, 4, 51.1 karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ /
MBh, 13, 18, 38.1 gālava uvāca /
MBh, 13, 27, 6.1 durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 37.1 gālava uvāca /
Amarakośa
AKośa, 2, 82.1 gālavaḥ śābaro lodhras tirīṭas tilvamārjanau /
Harivaṃśa
HV, 7, 44.2 kauśiko gālavaś caiva ruruḥ kāśyapa eva ca /
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 68.1 sagālavasya caritaṃ kaṇḍarīkasya caiva ha /
HV, 23, 88.1 sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ /
Matsyapurāṇa
MPur, 9, 32.1 aśvatthāmā śaradvāṃśca kauśiko gālavastathā /
Viṣṇupurāṇa
ViPur, 3, 2, 17.1 dīptimāngālavo rāmaḥ kṛpo drauṇistathāparaḥ /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
Bhāratamañjarī
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 416.1 tacchrutvā durlabhānmatvā gālavastadvidhānhayān /
BhāMañj, 5, 419.1 ityuktaḥ pakṣirājena tamevāruhya gālavaḥ /
BhāMañj, 5, 424.2 tasyopaviṣṭau śikhare cirādgaruḍagālavau //
BhāMañj, 5, 429.1 tāmāmantrya tato yātastārkṣyeṇa saha gālavaḥ /
BhāMañj, 5, 431.1 ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam /
BhāMañj, 5, 436.2 gālavastāṃ samādāya visṛjya garuḍaṃ yayau //
BhāMañj, 5, 447.1 garuḍenetyabhihite gālavastāṃsturaṅgamān /
BhāMañj, 5, 448.2 janayitvendrasadṛśaṃ gālavāyaiva tāṃ dadau //
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 5, 455.1 prāptavānatinirbandhādgālavo duḥkhavikriyām /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 13, 1035.2 bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 165.2 gālavaḥ karahāṭaśca chardano viṣapuṣpakaḥ //
Garuḍapurāṇa
GarPur, 1, 87, 34.2 aśvatthāmā kṛpo vyāso gālavo dīptimānatha //
Kathāsaritsāgara
KSS, 5, 2, 282.1 purā vidyādharau santau gaganād gālavāśrame /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 14.0 prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ viśeṣābhivyāptyā prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ prakathayiṣyāmaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 100.1 sthūlavalko bṛhatpattraḥ kṛṣṇarodhre tu gālavaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 217.0 lodhras tilvas tirīṭaśca śāvaro gālavastathā //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 40.1 gālavaś ca kaholaś ca tapas taptvātidāruṇam /
Haribhaktivilāsa
HBhVil, 5, 479.1 gārgyagālavayoḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 135.1 śātātapo dadhīciśca kapilo gālavastathā /
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //