Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 3, 2.2 dhiṣṇyā vanataṃ giraḥ //
ṚV, 1, 5, 8.2 tvāṃ vardhantu no giraḥ //
ṚV, 1, 6, 6.1 devayanto yathā matim acchā vidadvasuṃ giraḥ /
ṚV, 1, 6, 9.2 sam asminn ṛñjate giraḥ //
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 10, 3.2 athā na indra somapā girām upaśrutiṃ cara //
ṚV, 1, 10, 9.1 āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 11, 1.1 indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ /
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 25, 3.2 gīrbhir varuṇa sīmahi //
ṚV, 1, 25, 18.2 etā juṣata me giraḥ //
ṚV, 1, 26, 5.2 imā u ṣu śrudhī giraḥ //
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 45, 5.1 ghṛtāhavana santyemā u ṣu śrudhī giraḥ /
ṚV, 1, 46, 13.1 vāvasānā vivasvati somasya pītyā girā /
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 77, 4.1 sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim /
ṚV, 1, 78, 1.1 abhi tvā gotamā girā jātavedo vicarṣaṇe /
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 79, 10.2 bharasva sumnayur giraḥ //
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 84, 8.2 kadā naḥ śuśravad gira indro aṅga //
ṚV, 1, 91, 11.1 soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 121, 1.1 kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 151, 1.2 arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 186, 7.2 tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta //
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 2, 5.1 sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā /
ṚV, 2, 6, 1.2 imā u ṣu śrudhī giraḥ //
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 2, 39, 7.2 imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 10, 6.1 agniṃ vardhantu no giro yato jāyata ukthyaḥ /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 31, 13.2 giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ //
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 40, 8.2 imā juṣasva no giraḥ //
ṚV, 3, 42, 3.1 indram itthā giro mamācchāgur iṣitā itaḥ /
ṚV, 3, 51, 1.1 carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 3, 53, 1.2 vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iᄆayā madantā //
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 3, 62, 8.1 tāṃ juṣasva giram mama vājayantīm avā dhiyam /
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 8, 1.2 yajiṣṭham ṛñjase girā //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 44, 1.2 yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum //
ṚV, 4, 49, 5.1 indrābṛhaspatī vayaṃ sute gīrbhir havāmahe /
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 20, 1.2 taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam //
ṚV, 5, 20, 3.2 yajñeṣu pūrvyaṃ girā prayasvanto havāmahe //
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 5, 41, 14.2 vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ //
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 52, 13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 61, 17.2 giro devi rathīr iva //
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vā vanate giraḥ //
ṚV, 5, 68, 1.1 pra vo mitrāya gāyata varuṇāya vipā girā /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 16, 37.2 agne sasṛjmahe giraḥ //
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 22, 5.1 tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ /
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 44, 5.1 yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ /
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 6, 45, 7.1 brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam /
ṚV, 6, 45, 23.2 yat sīm upa śravad giraḥ //
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 49, 1.1 stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā /
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 67, 1.1 viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai /
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 15, 6.1 semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ /
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 32, 5.1 śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ /
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 73, 1.2 purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ //
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 93, 4.1 gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam /
ṚV, 7, 94, 2.1 śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ /
ṚV, 7, 94, 6.1 tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe /
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 2, 27.2 gīrbhiḥ śrutaṃ girvaṇasam //
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 15.1 ud u tye madhumattamā gira stomāsa īrate /
ṚV, 8, 6, 11.1 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat /
ṚV, 8, 7, 9.1 imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ /
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 22.1 pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā /
ṚV, 8, 11, 6.2 agniṃ gīrbhir havāmahe //
ṚV, 8, 11, 7.2 agne tvāṅkāmayā girā //
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 7.1 pratnavaj janayā giraḥ śṛṇudhī jaritur havam /
ṚV, 8, 13, 16.1 indraṃ vardhantu no gira indraṃ sutāsa indavaḥ /
ṚV, 8, 13, 18.2 tam id vardhantu no giraḥ sadāvṛdham //
ṚV, 8, 15, 1.2 indraṃ gīrbhis taviṣam ā vivāsata //
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 19, 13.2 girā vājiraśociṣam //
ṚV, 8, 19, 21.1 īᄆe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire /
ṚV, 8, 20, 19.1 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā /
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 8, 22, 11.2 vayaṃ gīrbhir vipanyavaḥ //
ṚV, 8, 23, 2.1 dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā /
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 26, 15.2 viṣudruheva yajñam ūhathur girā //
ṚV, 8, 27, 5.2 ṛcā girā maruto devy adite sadane pastye mahi //
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 40, 4.1 abhy arca nabhākavad indrāgnī yajasā girā /
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
ṚV, 8, 43, 1.2 gira stomāsa īrate //
ṚV, 8, 43, 28.2 taṃ tvā gīrbhir havāmahe //
ṚV, 8, 44, 19.2 tvāṃ vardhantu no giraḥ //
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 44, 25.2 giro vāśrāsa īrate //
ṚV, 8, 46, 3.2 gīrbhir gṛṇanti kāravaḥ //
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 71, 10.1 acchā naḥ śīraśociṣaṃ giro yantu darśatam /
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 76, 5.2 indraṃ gīrbhir havāmahe //
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 6.2 vājadraviṇaso giraḥ //
ṚV, 8, 84, 7.2 goṣātā yasya te giraḥ //
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 8, 92, 7.1 tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam /
ṚV, 8, 92, 19.1 indrāya madvane sutam pari ṣṭobhantu no giraḥ /
ṚV, 8, 92, 21.2 tam id vardhantu no giraḥ //
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 2, 7.1 giras ta inda ojasā marmṛjyante apasyuvaḥ /
ṚV, 9, 6, 9.2 guhā cid dadhiṣe giraḥ //
ṚV, 9, 10, 4.1 pari suvānāsa indavo madāya barhaṇā girā /
ṚV, 9, 14, 2.1 girā yadī sabandhavaḥ pañca vrātā apasyavaḥ /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 25, 5.1 aruṣo janayan giraḥ somaḥ pavata āyuṣak /
ṚV, 9, 34, 6.1 sam enam ahrutā imā giro arṣanti sasrutaḥ /
ṚV, 9, 35, 5.1 taṃ gīrbhir vācamīṅkhayam punānaṃ vāsayāmasi /
ṚV, 9, 40, 5.2 jaritur vardhayā giraḥ //
ṚV, 9, 43, 1.2 taṃ gīrbhir vāsayāmasi //
ṚV, 9, 43, 2.1 taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā /
ṚV, 9, 43, 3.1 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ /
ṚV, 9, 61, 14.1 tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva /
ṚV, 9, 61, 23.2 punāno vardha no giraḥ //
ṚV, 9, 63, 10.1 parīto vāyave sutaṃ gira indrāya matsaram /
ṚV, 9, 67, 9.2 abhi girā sam asvaran //
ṚV, 9, 71, 3.2 sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi //
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 85, 11.1 nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 114, 2.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 33, 6.1 yasya prasvādaso gira upamaśravasaḥ pituḥ /
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 4.1 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ /
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 65, 14.2 rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata //
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 74, 3.1 iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam /
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //
ṚV, 10, 118, 3.1 sa āhuto vi rocate 'gnir īḍenyo girā /
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
ṚV, 10, 135, 7.2 iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ //
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
ṚV, 10, 141, 3.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
ṚV, 10, 148, 3.1 aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /