Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
Atharvaprāyaścittāni
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 1.2 anyasya so 'ṃhasāviṣṭo garagīr iva sīdati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
Vaitānasūtra
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
Ṛgveda
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 6, 22, 5.1 tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ /
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 73, 1.2 purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
Garuḍapurāṇa
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /