Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
Chāndogyopaniṣad
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 7.4 upo ṣu śṛṇuhī giraḥ iti tṛtīyā //
Gopathabrāhmaṇa
GB, 2, 4, 2, 2.0 ud u tye madhumattamā gira iti bārhataḥ pragāthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 13, 11, 2.1 tvaṃ yaviṣṭha dāśuṣo nṝṃṣ pāhi śṛṇudhī giraḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
Vaitānasūtra
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 52.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
Ṛgveda
ṚV, 1, 3, 2.2 dhiṣṇyā vanataṃ giraḥ //
ṚV, 1, 10, 9.1 āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ /
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 25, 18.2 etā juṣata me giraḥ //
ṚV, 1, 26, 5.2 imā u ṣu śrudhī giraḥ //
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 45, 5.1 ghṛtāhavana santyemā u ṣu śrudhī giraḥ /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 77, 4.1 sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim /
ṚV, 1, 79, 10.2 bharasva sumnayur giraḥ //
ṚV, 1, 82, 1.1 upo ṣu śṛṇuhī giro maghavan mātathā iva /
ṚV, 1, 84, 8.2 kadā naḥ śuśravad gira indro aṅga //
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 121, 1.1 kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 2, 6, 1.2 imā u ṣu śrudhī giraḥ //
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 2, 39, 7.2 imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam //
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 39, 7.2 imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ //
ṚV, 3, 40, 8.2 imā juṣasva no giraḥ //
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 39, 4.2 indram upa praśastaye pūrvībhir jujuṣe giraḥ //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 61, 17.2 giro devi rathīr iva //
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vā vanate giraḥ //
ṚV, 6, 16, 37.2 agne sasṛjmahe giraḥ //
ṚV, 6, 45, 23.2 yat sīm upa śravad giraḥ //
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 15, 6.1 semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ /
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 32, 5.1 śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ /
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 94, 2.1 śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ /
ṚV, 8, 6, 11.1 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat /
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 7.1 pratnavaj janayā giraḥ śṛṇudhī jaritur havam /
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 35, 6.1 giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam /
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 6.2 vājadraviṇaso giraḥ //
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 9, 6, 9.2 guhā cid dadhiṣe giraḥ //
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 25, 5.1 aruṣo janayan giraḥ somaḥ pavata āyuṣak /
ṚV, 9, 40, 5.2 jaritur vardhayā giraḥ //
ṚV, 9, 61, 23.2 punāno vardha no giraḥ //
ṚV, 9, 63, 10.1 parīto vāyave sutaṃ gira indrāya matsaram /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 114, 2.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 65, 14.2 rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata //
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 148, 3.1 aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 3, 4, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
Mahābhārata
MBh, 1, 2, 232.8 śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ /
MBh, 1, 110, 39.2 śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 61, 7.2 na purā bhīmasena tvam īdṛśīr vaditā giraḥ /
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
MBh, 3, 221, 33.1 taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ /
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 3, 280, 13.2 manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām //
MBh, 5, 166, 27.1 draupadyāśca parikleśaṃ dyūte ca paruṣā giraḥ /
MBh, 6, 3, 4.1 jāyante vivṛtāsyāśca vyāharanto 'śivā giraḥ /
MBh, 9, 2, 47.2 duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ //
MBh, 11, 16, 32.2 śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ //
MBh, 12, 1, 40.1 yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ /
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 13, 148, 23.1 sāyaṃ prātaśca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
Rāmāyaṇa
Rām, Ay, 89, 11.2 adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
Kirātārjunīya
Kir, 1, 27.2 nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ //
Kāvyādarśa
KāvĀ, 1, 83.1 iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ /
Tantrākhyāyikā
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 30.1 tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
Bhāratamañjarī
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 220.1 karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ /
BhāMañj, 10, 25.2 śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ //
BhāMañj, 13, 36.2 śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ //
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //