Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 4, 5, 9.1 ūrdhvās tiṣṭhanti giraya ūrdhvā vātā ud īrate /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 4, 13, 5.2 girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya //
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 6, 8.2 vadhriḥ sa parvato girir yato jātam idaṃ viṣam //
AVŚ, 5, 4, 1.1 yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ /
AVŚ, 5, 4, 2.1 suparṇasuvane girau jātaṃ himavatas pari /
AVŚ, 5, 13, 9.1 karṇā śvāvit tad abravīd girer avacarantikā /
AVŚ, 6, 12, 3.1 madhvā pṛñce nadyaḥ parvatā girayo madhu /
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
AVŚ, 6, 69, 1.1 girāv aragarāṭeṣu hiraṇye goṣu yad yaśaḥ /
AVŚ, 9, 1, 18.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVŚ, 10, 4, 14.2 hiraṇyayībhir abhribhir girīnām upa sānuṣu //
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 24.2 kīrtiḥ pṛṣṭhaṃ gireriva /
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 6.2 pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.2 pari tvā gireriha pari bhrātuḥ pari ṣvasuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
Jaiminīyabrāhmaṇa
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 354, 2.0 api giriṃ dhāveyuḥ //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
Kauśikasūtra
KauśS, 2, 1, 24.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti saṃhāya mukhaṃ vimārṣṭi //
KauśS, 2, 3, 15.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti dadhimadhv āśayati //
KauśS, 2, 4, 6.0 etayoḥ prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
Kāṭhakasaṃhitā
KS, 10, 2, 6.0 sa girim agacchat //
KS, 10, 2, 7.0 tasmāt sa girau //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 54.0 girir vai rudrasya yoniḥ //
MS, 2, 1, 4, 15.0 sa girim agacchat //
MS, 2, 1, 4, 17.0 tau girā agnīṣomau samabhavatām //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 9, 3, 41.0 nama uṣṇīṣiṇe giricarāya //
MS, 2, 11, 5, 1.0 parvatāś ca me girayaś ca me //
MS, 2, 13, 23, 4.1 yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
Taittirīyasaṃhitā
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
Taittirīyopaniṣad
TU, 1, 10, 1.1 ahaṃ vṛkṣasya rerivā kīrtiḥ pṛṣṭhaṃ gireriva /
Vaitānasūtra
VaitS, 5, 3, 13.1 punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām //
VaitS, 5, 3, 13.1 punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām //
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Ṛgveda
ṚV, 1, 37, 7.2 jihīta parvato giriḥ //
ṚV, 1, 37, 12.2 girīṃr acucyavītana //
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 56, 3.1 sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ /
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 130, 7.2 atithigvāya śambaraṃ girer ugro avābharat /
ṚV, 1, 154, 3.1 pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe /
ṚV, 1, 191, 16.1 kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ /
ṚV, 2, 6, 6.1 īḍānāyāvasyave yaviṣṭha dūta no girā /
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 4, 17, 3.1 bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ /
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 56, 4.2 aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ //
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 7, 94, 11.1 ukthebhir vṛtrahantamā yā mandānā cid ā girā /
ṚV, 7, 95, 2.1 ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt /
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 6, 28.1 upahvare girīṇāṃ saṃgathe ca nadīnām /
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 34.1 girayaś cin ni jihate parśānāso manyamānāḥ /
ṚV, 8, 15, 2.2 girīṃr ajrāṁ apaḥ svar vṛṣatvanā //
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 8, 46, 18.1 ye pātayante ajmabhir girīṇāṃ snubhir eṣām /
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 64, 5.1 tyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam /
ṚV, 8, 69, 14.2 bhinat kanīna odanam pacyamānam paro girā //
ṚV, 8, 77, 6.1 nir āvidhyad giribhya ā dhārayat pakvam odanam /
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 8, 96, 2.1 atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām /
ṚV, 8, 98, 4.2 girir na viśvatas pṛthuḥ patir divaḥ //
ṚV, 9, 29, 2.1 saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā /
ṚV, 9, 62, 15.1 girā jāta iha stuta indur indrāya dhīyate /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 10, 44, 8.1 girīṃr ajrān rejamānāṁ adhārayad dyauḥ krandad antarikṣāṇi kopayat /
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
ṚV, 10, 140, 6.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā //
ṚV, 10, 155, 1.1 arāyi kāṇe vikaṭe giriṃ gaccha sadānve /
Ṛgvedakhilāni
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 112.0 gireś ca senakasya //
Aṣṭādhyāyī, 6, 2, 94.0 sañjñāyāṃ girinikāyayoḥ //
Aṣṭādhyāyī, 6, 3, 117.0 vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām //
Buddhacarita
BCar, 1, 37.1 yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ /
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 10, 14.1 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 28.1 girau vane cāpsu ca sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ /
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Cik., 2, 3, 27.1 nadyaḥ phenottarīyāśca girayo nīlasānavaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 1, 70.9 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau //
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 15, 7.2 nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim //
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 16, 10.2 girer adhiṣṭhānam asya bhavān bhavitum arhati //
MBh, 1, 16, 17.1 tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ /
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 25, 25.4 mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam //
MBh, 1, 26, 9.1 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam /
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 26, 23.1 śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ /
MBh, 1, 26, 23.2 maṇikāñcanacitrāṇi śobhayanti mahāgirim //
MBh, 1, 26, 26.1 tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ /
MBh, 1, 27, 7.1 śakrastu vīryasadṛśam idhmabhāraṃ giriprabham /
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 56, 27.1 yathā samudro bhagavān yathā ca himavān giriḥ /
MBh, 1, 56, 31.18 yathā samudro bhagavān yathā merur mahāgiriḥ /
MBh, 1, 56, 32.26 yathā samudro 'timahān yathā ca himavān giriḥ /
MBh, 1, 57, 32.1 puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ /
MBh, 1, 57, 33.1 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat /
MBh, 1, 68, 13.9 te vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 110, 42.2 jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim //
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 114, 11.14 niścakrāma mahāvyāghro jighāṃsur girigahvarāt /
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 114, 11.22 putrasnehāt tataḥ pāṇḍur abhyadhāvad girestaṭam //
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 114, 13.5 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ /
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 115, 27.1 vivardhamānāste tatra puṇye haimavate girau /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 128, 4.56 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu /
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 141, 22.10 tatastau giriśṛṅgāṇi parvatāṃścābhralelihān /
MBh, 1, 143, 24.2 sutīrthavanatoyāsu tathā girinadīṣu ca /
MBh, 1, 143, 24.4 himavadgirikuñjeṣu guhāsu vividhāsu ca /
MBh, 1, 150, 17.1 jātamātraḥ purā caiṣa mamāṅkāt patito girau /
MBh, 1, 151, 1.43 ācitaṃ vividhair bhojyair annair girinibhair idam /
MBh, 1, 152, 10.4 niḥśṛṅgavṛkṣaṃ nirgulmaṃ vinikīrṇaṃ giriṃ yathā //
MBh, 1, 160, 22.2 mamāra rājñaḥ kaunteya girāvapratimo hayaḥ //
MBh, 1, 160, 23.1 sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ /
MBh, 1, 160, 26.1 giriprasthe tu sā yasmin sthitā svasitalocanā /
MBh, 1, 160, 26.3 tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 162, 11.1 tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ /
MBh, 1, 163, 10.1 tatastasmin giriśreṣṭhe devagandharvasevite /
MBh, 1, 163, 13.2 so 'pi rājā girau tasmin vijahārāmaropamaḥ //
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 169, 19.2 bhṛgupatnyo giriṃ tāta himavantaṃ prapedire //
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 178, 17.14 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 181, 4.2 bhrātrā bhīmena sahitastasthau girir ivācalaḥ /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 190, 16.1 śataṃ gajānām abhipadmināṃ tathā śataṃ girīṇām iva hemaśṛṅgiṇām /
MBh, 1, 211, 1.2 tataḥ katipayāhasya tasmin raivatake girau /
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 211, 3.1 prāsādai ratnacitraiśca girestasya samantataḥ /
MBh, 1, 212, 1.406 girau raivatake nityaṃ babhūva vipṛthuśravāḥ /
MBh, 1, 212, 7.1 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati /
MBh, 1, 213, 12.43 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 213, 47.2 girikūṭanikāśānāṃ samareṣvanivartinām /
MBh, 1, 218, 48.2 bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā //
MBh, 1, 218, 49.1 girer viśīryamāṇasya tasya rūpaṃ tadā babhau /
MBh, 2, 3, 8.2 hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ //
MBh, 2, 3, 16.2 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 17, 13.5 na rujaṃ janayiṣyanti girer iva nadīrayāḥ //
MBh, 2, 18, 30.2 gorathaṃ girim āsādya dadṛśur māgadhaṃ puram //
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 2, 22, 33.1 viṣṇo samavasannānāṃ giridurge sudāruṇe /
MBh, 2, 28, 26.2 parītam agninā rājann ākampata yathā giriḥ //
MBh, 2, 42, 8.1 krīḍato bhojarājanyān eṣa raivatake girau /
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 21, 14.1 samatītya bahūn deśān girīṃś ca bahupādapān /
MBh, 3, 21, 33.2 tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat //
MBh, 3, 22, 8.2 abhivṛṣṭo yathā meghair girir gairikadhātumān //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 8.2 dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau //
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 40, 2.2 vibhrājamāno vapuṣā girir merur ivāparaḥ //
MBh, 3, 40, 27.2 akṣatena śarīreṇa tasthau girir ivācalaḥ //
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 12.1 bhānumanti vicitrāṇi śikharāṇi mahāgireḥ /
MBh, 3, 42, 15.2 śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ //
MBh, 3, 42, 39.1 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani /
MBh, 3, 45, 36.1 giridurgeṣu hi sadā deśeṣu viṣameṣu ca /
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 54, 5.2 sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva //
MBh, 3, 61, 7.2 palvalāni taḍāgāni girikūṭāni sarvaśaḥ /
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 38.3 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati //
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 61, 70.2 na cāpyasya girer viprā na nadyā devatāpyaham //
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 3, 62, 6.3 pānīyārthaṃ girinadīṃ madaprasravaṇāvilām //
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 83, 54.1 ātmānaṃ sādhayet tatra girau kālañjare nṛpa /
MBh, 3, 83, 55.1 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate /
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 85, 15.2 hiraṇyabinduḥ kathito girau kālañjare nṛpa //
MBh, 3, 85, 16.1 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ /
MBh, 3, 85, 21.2 bāhudā ca nadī yatra nandā ca girimūrdhani //
MBh, 3, 86, 7.2 yūpaś ca bharataśreṣṭha varuṇasrotase girau //
MBh, 3, 86, 14.2 āśramo 'gastyaśiṣyasya puṇyo devasabhe girau //
MBh, 3, 86, 20.1 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite /
MBh, 3, 87, 4.1 vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ /
MBh, 3, 88, 20.2 sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ //
MBh, 3, 93, 4.1 vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ /
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 109, 8.1 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha /
MBh, 3, 109, 12.2 durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam //
MBh, 3, 109, 13.1 tadāprabhṛti kaunteya narā girim imaṃ sadā /
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 114, 5.1 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam /
MBh, 3, 125, 21.2 maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ //
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 130, 16.2 taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim //
MBh, 3, 140, 1.2 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata /
MBh, 3, 140, 4.1 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam /
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 3, 141, 27.2 pratasthur vimale sūrye himavantaṃ giriṃ prati //
MBh, 3, 142, 23.2 taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam //
MBh, 3, 143, 3.2 vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani /
MBh, 3, 143, 5.2 viviśuste mahātmānaḥ kiṃnarācaritaṃ girim //
MBh, 3, 145, 12.2 dadṛśur giripādāṃś ca nānādhātusamācitān //
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 146, 62.2 antardhāya vicitreṣu cacāra girisānuṣu //
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 149, 4.2 gireś cocchrayam āgamya tasthau tatra sa vānaraḥ //
MBh, 3, 150, 21.2 vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata //
MBh, 3, 150, 24.1 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu /
MBh, 3, 155, 33.2 upatasthur mahāvīryā mālyavantaṃ mahāgirim //
MBh, 3, 155, 57.2 suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca //
MBh, 3, 156, 27.2 gireḥ śikharam udyānam idaṃ bharatasattama //
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 157, 39.2 bhīmaseno mahābāhus tasthau girir ivācalaḥ //
MBh, 3, 158, 1.2 śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ /
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 159, 29.2 astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ //
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 161, 13.1 dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam /
MBh, 3, 163, 14.1 tato 'haṃ vacanāt tasya girim āruhya śaiśiram /
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 164, 8.2 śaiśirasya gireḥ pāde prādurāsan samīpataḥ //
MBh, 3, 164, 34.1 ityukto 'haṃ mātalinā girim āmantrya śaiśiram /
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 174, 3.1 samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ /
MBh, 3, 174, 3.1 samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ /
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 174, 16.1 tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau /
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 175, 9.1 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ /
MBh, 3, 175, 12.2 giridurge samāpannaṃ kāyenāvṛtya kandaram //
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 186, 104.1 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam /
MBh, 3, 213, 27.2 devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau //
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 214, 34.2 bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ //
MBh, 3, 214, 35.1 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha /
MBh, 3, 220, 10.2 āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ //
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 221, 53.2 samudyatagiriṃ rājan vyadravanta divaukasaḥ //
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 54.2 patatā tena giriṇā devasainyasya pārthiva /
MBh, 3, 230, 25.2 karṇo vaikartano rājaṃs tasthau girir ivācalaḥ //
MBh, 3, 252, 5.1 nāgaṃ prabhinnaṃ girikūṭakalpam upatyakāṃ haimavatīṃ carantam /
MBh, 3, 255, 19.2 udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ //
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam //
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 3, 263, 4.3 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva //
MBh, 3, 263, 8.1 sā dadarśa giriprasthe pañca vānarapuṃgavān /
MBh, 3, 264, 9.1 tāvṛśyamūkam abhyetya bahumūlaphalaṃ girim /
MBh, 3, 264, 9.2 giryagre vānarān pañca vīrau dadṛśatus tadā //
MBh, 3, 266, 42.2 samīpe sahyamalayau darduraṃ ca mahāgirim //
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 266, 55.1 dṛṣṭā pāre samudrasya trikūṭagirikandare /
MBh, 3, 266, 67.2 kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 3, 267, 21.1 nivasantī nirābādhā tathaiva girisānuṣu /
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 299, 11.1 indreṇa niṣadhān prāpya giriprasthāśrame tadā /
MBh, 4, 1, 2.35 indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā /
MBh, 4, 1, 2.41 viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā /
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 2, 20.25 girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ /
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 4, 24, 12.1 girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca /
MBh, 4, 45, 24.2 antareṣvavatiṣṭhanti girīṇām api dāraṇāḥ //
MBh, 4, 54, 13.2 tena pārtho raṇe śūrastasthau girir ivācalaḥ //
MBh, 4, 56, 8.2 divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ //
MBh, 4, 59, 3.2 śuśubhe sa naravyāghro giriḥ sūryodaye yathā //
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 66.1 giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam /
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 54, 38.2 sakṛnmayā viśīryeta giriḥ śatasahasradhā //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 60, 11.1 pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca /
MBh, 5, 62, 20.1 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā /
MBh, 5, 62, 21.1 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram /
MBh, 5, 62, 22.1 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam /
MBh, 5, 62, 26.2 vineśur viṣame tasmin sasarpe girigahvare //
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 132, 6.1 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara /
MBh, 5, 139, 55.1 yāvat sthāsyanti girayaḥ saritaśca janārdana /
MBh, 5, 149, 82.2 adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ //
MBh, 5, 158, 15.2 na hi śuśruma vātena merum unmathitaṃ girim //
MBh, 5, 158, 37.1 saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim /
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 6, 7, 40.2 hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ //
MBh, 6, 12, 15.1 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ /
MBh, 6, 12, 16.1 uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ /
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 13, 4.1 gaurastu madhyame dvīpe girir mānaḥśilo mahān /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 6, 13, 10.1 dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ /
MBh, 6, 13, 17.1 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ /
MBh, 6, 13, 18.2 mainākāt parato rājan govindo girir uttamaḥ //
MBh, 6, 49, 11.2 yad ekaḥ samare vīrastasthau girir ivācalaḥ //
MBh, 6, 51, 40.1 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate /
MBh, 6, 55, 6.2 mahān samabhavacchabdo girīṇām iva dīryatām //
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 58, 37.2 abhyadhāvanta varṣanto meghā iva girīn yathā //
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 6, 59, 8.2 atiṣṭhat tumule bhīmo girir merur ivācalaḥ //
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 83, 29.2 patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ /
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 88, 4.3 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm //
MBh, 6, 88, 6.2 kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat //
MBh, 6, 88, 12.2 prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ //
MBh, 6, 90, 4.2 saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam /
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 6, 91, 57.1 jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam /
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 112, 36.1 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ /
MBh, 6, 112, 37.1 girimātrā hi te nāgā bhinnāñjanacayopamāḥ /
MBh, 6, 114, 26.2 śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm /
MBh, 6, 116, 33.1 ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ /
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 2, 11.3 bhavatsu tiṣṭhatsviha pātito raṇe giriprakāśaḥ kurupuṃgavaḥ katham //
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 9, 40.2 aparāntagiridvāre kastaṃ droṇād avārayat //
MBh, 7, 14, 7.2 śalyam āsādya samare tasthau girir ivācalaḥ //
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 25, 6.1 te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam /
MBh, 7, 28, 43.1 sa hemamālī tapanīyabhāṇḍāt papāta nāgād girisaṃnikāśāt /
MBh, 7, 31, 30.1 giriśṛṅgopamaścātra nārācena nipātitaḥ /
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 34, 8.1 mahaughāḥ salilasyeva girim āsādya durbhidam /
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 45, 10.1 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ /
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 7, 53, 40.2 śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi //
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 67, 52.1 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ /
MBh, 7, 67, 69.1 gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ /
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 81, 28.2 śaktiṃ jagrāha samare girīṇām api dāraṇīm /
MBh, 7, 82, 12.1 girigahvaram āsādya śārdūlāviva roṣitau /
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 120, 55.2 siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ //
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 68.1 so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 146, 36.2 pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau //
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 163, 20.2 harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ //
MBh, 7, 165, 115.3 bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ //
MBh, 7, 167, 3.1 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata /
MBh, 7, 168, 18.2 giriprakāśān kṣitijān bhañjeyam anilo yathā //
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 7, 172, 52.1 sa tapastīvram ātasthe mainākaṃ girim āsthitaḥ /
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 17, 6.2 dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ /
MBh, 8, 21, 35.2 girim astaṃ samāsādya pratyapadyata bhānumān //
MBh, 8, 27, 25.2 giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam //
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 30, 79.3 pārvatīyāś ca viṣamā yathaiva girayas tathā //
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 34, 37.2 girīṇām api bhettāraṃ sāyakaṃ samayojayat //
MBh, 8, 40, 105.2 manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam //
MBh, 8, 40, 106.3 kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā //
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 62, 35.2 navajaladasavarṇair hastibhis tān udīyur giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ //
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 63, 33.1 saritaḥ sāgarāś caiva girayaś ca narottama /
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā /
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 9, 3, 36.2 dārayeta girīn sarvāñ śoṣayeta ca sāgarān //
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 8, 28.2 rāśayaḥ sampradṛśyante girimātrāstatastataḥ //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 10, 47.2 manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm //
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 15, 49.2 śarair apātayad rājan girīn vajrair ivottamaiḥ //
MBh, 9, 18, 9.1 dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ /
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 37, 26.3 samāhūtā yayau tatra puṇye haimavate girau //
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 9, 43, 14.1 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani /
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 9, 44, 49.2 sāgarāḥ saritaścaiva girayaśca mahābalāḥ //
MBh, 9, 54, 22.2 saṃyuge sma prakāśete girī saśikharāviva //
MBh, 9, 55, 11.2 girīṇāṃ śikharāṇyeva nyapatanta mahītale //
MBh, 9, 59, 8.2 bahudhātuvicitrasya śvetasyeva mahāgireḥ //
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 11, 19, 20.2 girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ //
MBh, 11, 19, 21.2 agnineva giriḥ śveto gatāsur api duḥsahaḥ //
MBh, 12, 8, 23.2 dhanāddhi dharmaḥ sravati śailād girinadī yathā //
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 29, 31.1 aṅgasya yajamānasya tadā viṣṇupade girau /
MBh, 12, 44, 15.2 viveśa puruṣavyāghro vyāghro giriguhām iva //
MBh, 12, 52, 32.2 puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā //
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 127, 3.1 pāriyātragiriṃ prāpya gautamasyāśramo mahān /
MBh, 12, 160, 32.2 tasmin girivare putra puṣpitadrumakānane /
MBh, 12, 163, 3.1 sa tu sārtho mahārāja kasmiṃścid girigahvare /
MBh, 12, 163, 8.3 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu //
MBh, 12, 198, 3.2 avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam //
MBh, 12, 220, 11.1 sa kadācit samudrānte kasmiṃścid girigahvare /
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 232, 26.1 śūnyā giriguhāścaiva devatāyatanāni ca /
MBh, 12, 274, 6.1 tatra devo giritaṭe hemadhātuvibhūṣite /
MBh, 12, 294, 15.1 sthāṇuvaccāpyakampaḥ syād girivaccāpi niścalaḥ /
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
MBh, 12, 314, 2.2 śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ //
MBh, 12, 314, 17.1 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani /
MBh, 12, 315, 43.2 caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 12, 320, 36.1 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 338, 20.2 utsṛjyemaṃ girivaram ekākī prāptavān asi //
MBh, 12, 338, 21.2 vaijayanto girivaraḥ satataṃ sevyate mayā /
MBh, 13, 14, 27.1 tatrāham adbhutān bhāvān apaśyaṃ girisattame /
MBh, 13, 14, 109.2 tuṣāragirikūṭābhaṃ sitābhraśikharopamam //
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 17, 14.1 gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu /
MBh, 13, 17, 86.2 asapatnaḥ prasādaśca pratyayo girisādhanaḥ //
MBh, 13, 17, 106.1 kailāsaśikharāvāsī himavadgirisaṃśrayaḥ /
MBh, 13, 19, 19.1 iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma /
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 26, 34.1 gaṅgāyamunayostīrthe tathā kālaṃjare girau /
MBh, 13, 26, 57.1 vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ /
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 67, 3.2 gaṅgāyamunayor madhye yāmunasya girer adhaḥ //
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 80, 25.1 sauvarṇagirayastatra maṇiratnaśiloccayāḥ /
MBh, 13, 83, 40.2 girau himavati śreṣṭhe tadā bhṛgukulodvaha //
MBh, 13, 84, 64.2 samutsasarja taṃ garbhaṃ merau girivare tadā //
MBh, 13, 101, 33.1 girisānuruhāḥ saumyā devānām upapādayet /
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 126, 21.1 tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ /
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 126, 33.1 vrataṃ cartum ihāyātastvahaṃ girim imaṃ śubham /
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 13, 127, 10.1 sa giristapasā tasya bhūteśasya vyarocata //
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 127, 17.1 tatra devo giritaṭe divyadhātuvibhūṣite /
MBh, 13, 127, 24.2 girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā //
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 127, 41.2 kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 130, 1.2 deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca /
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 145, 14.2 vyadravan girayaścāpi dyauḥ paphāla ca sarvaśaḥ //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 8, 1.2 girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ /
MBh, 14, 27, 3.3 girayaḥ parvatāścaiva kiyatyadhvani tad vanam //
MBh, 14, 27, 21.1 girayaḥ parvatāścaiva santi tatra samāsataḥ /
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 58, 12.3 babhau paramakalyāṇo mahastasya mahāgireḥ //
MBh, 14, 63, 6.2 atyakrāmanmahārājo giriṃ caivānvapadyata //
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 17, 2, 1.3 dadṛśur yogayuktāśca himavantaṃ mahāgirim //
MBh, 18, 5, 52.1 yathā samudro bhagavān yathā ca himavān giriḥ /
Manusmṛti
ManuS, 2, 22.2 tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ //
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
ManuS, 7, 71.2 eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
Rāmāyaṇa
Rām, Bā, 1, 52.2 giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā //
Rām, Bā, 2, 35.1 yāvat sthāsyanti girayaḥ saritaś ca mahītale /
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Bā, 35, 25.1 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ /
Rām, Bā, 37, 5.2 himavantaṃ samāsādya bhṛguprasravaṇe girau //
Rām, Bā, 50, 22.1 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn /
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 23, 15.2 prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ //
Rām, Ay, 25, 6.1 girinirjharasambhūtā girikandaravāsinām /
Rām, Ay, 25, 6.1 girinirjharasambhūtā girikandaravāsinām /
Rām, Ay, 28, 10.1 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate /
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 42, 11.3 darśayiṣyanty anukrośād girayo rāmam āgatam //
Rām, Ay, 48, 25.1 daśakrośa itas tāta girir yasmin nivatsyasi /
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 50, 10.2 citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim //
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 86, 10.2 citrakūṭo giris tatra ramyanirdarakānanaḥ //
Rām, Ay, 87, 2.2 dṛśyante vanarājīṣu giriṣv api nadīṣu ca //
Rām, Ay, 87, 8.1 ayaṃ giriś citrakūṭas tathā mandākinī nadī /
Rām, Ay, 87, 9.1 gireḥ sānūni ramyāṇi citrakūṭasya samprati /
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ay, 90, 16.1 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe /
Rām, Ay, 92, 9.1 subhagaś citrakūṭo 'sau girirājopamo giriḥ /
Rām, Ay, 92, 9.1 subhagaś citrakūṭo 'sau girirājopamo giriḥ /
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ay, 92, 13.1 sa gireś citrakūṭasya sālam āsādya puṣpitam /
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ay, 105, 3.2 pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim //
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ay, 110, 42.1 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham /
Rām, Ār, 2, 4.2 dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam //
Rām, Ār, 7, 15.1 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
Rām, Ār, 14, 14.2 dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ //
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ār, 22, 7.1 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ /
Rām, Ār, 25, 4.2 jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam //
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ār, 29, 33.2 giridurgād viniṣkramya saṃviveśāśramaṃ sukhī //
Rām, Ār, 31, 6.2 te na vṛddhyā prakāśante girayaḥ sāgare yathā //
Rām, Ār, 40, 8.2 girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca //
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 47, 17.1 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
Rām, Ār, 47, 30.1 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
Rām, Ār, 50, 14.2 adhikaṃ paribabhrāja girir dīpta ivāgninā //
Rām, Ār, 52, 1.2 dadarśa giriśṛṅgasthān pañcavānarapuṃgavān //
Rām, Ār, 58, 11.1 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
Rām, Ār, 58, 34.1 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 60, 14.1 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
Rām, Ār, 60, 18.2 kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 63, 5.2 santīha giridurgāṇi nirdarāḥ kandarāṇi ca //
Rām, Ār, 63, 10.2 taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt /
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ār, 68, 12.1 ṛṣyamūke girivare pampāparyantaśobhite /
Rām, Ār, 68, 20.1 sa nadīr vipulāñ śailān giridurgāṇi kandarān /
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ār, 71, 7.1 ṛśyamūko girir yatra nātidūre prakāśate /
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Ki, 1, 17.1 śikhinībhiḥ parivṛtā mayūrā girisānuṣu /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 1, 32.1 saumitre paśya pampāyā dakṣiṇe girisānuni /
Rām, Ki, 1, 34.1 giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ /
Rām, Ki, 1, 39.2 mucukundārjunāś caiva dṛśyante girisānuṣu //
Rām, Ki, 2, 7.2 jagmur giritaṭāt tasmād anyac chikharam uttamam //
Rām, Ki, 2, 9.1 ekam ekāyanagatāḥ plavamānā girer girim /
Rām, Ki, 2, 9.1 ekam ekāyanagatāḥ plavamānā girer girim /
Rām, Ki, 2, 9.2 prakampayanto vegena girīṇāṃ śikharāṇi ca //
Rām, Ki, 2, 11.1 āplavanto harivarāḥ sarvatas taṃ mahāgirim /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 5, 1.1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 9, 19.2 pidhāya ca biladvāraṃ śilayā girimātrayā /
Rām, Ki, 10, 23.1 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 11, 18.1 tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ /
Rām, Ki, 11, 38.1 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham /
Rām, Ki, 11, 43.1 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim /
Rām, Ki, 11, 45.2 vīryotsekān nirastasya girikūṭanibho mahān //
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 12, 9.1 yena sapta mahāsālā girir bhūmiś ca dāritāḥ /
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 19, 4.2 niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt //
Rām, Ki, 23, 17.2 girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā //
Rām, Ki, 24, 29.2 vanāni girayaḥ sarve vikrośantīva sarvataḥ //
Rām, Ki, 24, 30.1 puline girinadyās tu vivikte jalasaṃvṛte /
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 26, 1.2 ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim //
Rām, Ki, 26, 5.2 bahudṛśyadarīkuñje tasmin prasravaṇe girau //
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 27, 14.2 kuṭajān paśya saumitre puṣpitān girisānuṣu /
Rām, Ki, 29, 14.1 tataś cañcūrya ramyeṣu phalārthī girisānuṣu /
Rām, Ki, 29, 27.2 anuliptā ivābhānti girayaś candraraśmibhiḥ //
Rām, Ki, 30, 11.2 pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva //
Rām, Ki, 30, 14.2 paryasyan girikūṭāni drumān anyāṃś ca vegataḥ //
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 32, 8.2 dadarśa girinadyaś ca vimalās tatra rāghavaḥ //
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 36, 18.1 te samudreṣu giriṣu vaneṣu ca saritsu ca /
Rām, Ki, 36, 20.1 tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ /
Rām, Ki, 36, 21.1 astaṃ gacchati yatrārkas tasmin girivare ratāḥ /
Rām, Ki, 36, 28.1 tasmin girivare ramye yajño māheśvaraḥ purā /
Rām, Ki, 39, 18.2 mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca //
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Rām, Ki, 39, 28.1 giribhir ye ca gamyante plavanena plavena ca /
Rām, Ki, 39, 30.2 eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca //
Rām, Ki, 40, 14.2 sacandanavanoddeśo mārgitavyo mahāgiriḥ //
Rām, Ki, 40, 27.2 giriḥ puṣpitako nāma siddhacāraṇasevitaḥ //
Rām, Ki, 41, 7.2 tāpasānām araṇyāni kāntārā girayaś ca ye //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Ki, 41, 30.2 ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha //
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 42, 54.2 devās taṃ samavekṣante girirājaṃ divaṃ gatam //
Rām, Ki, 44, 3.1 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām /
Rām, Ki, 44, 12.1 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn /
Rām, Ki, 47, 13.1 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca /
Rām, Ki, 47, 20.3 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram //
Rām, Ki, 47, 21.2 anyadevāparaṃ ghoraṃ viviśur girigahvaram //
Rām, Ki, 48, 2.1 vanāni girayo nadyo durgāṇi gahanāni ca /
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 48, 13.2 kānanāni ca śūnyāni giriprasravaṇāni ca //
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 55, 3.1 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ /
Rām, Ki, 56, 4.2 avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā //
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Ki, 58, 13.2 mahendrasya girer dvāram āvṛtya ca samāsthitaḥ //
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 62, 13.2 utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim //
Rām, Ki, 66, 3.1 yathā vijṛmbhate siṃho vivṛddho girigahvare /
Rām, Ki, 66, 8.2 meruṃ girim asaṅgena parigantuṃ sahasraśaḥ //
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 6.1 sa tasya girivaryasya tale nāgavarāyute /
Rām, Su, 1, 15.1 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ /
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 1, 59.2 mahatā dāriteneva girir gairikadhātunā //
Rām, Su, 1, 79.2 hiraṇyanābhaṃ mainākam uvāca girisattamam //
Rām, Su, 1, 80.2 devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 1, 121.1 bhūyaścordhvagatiṃ prāpya giriṃ tam avalokayan /
Rām, Su, 1, 189.1 tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe /
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 5, 31.1 kṣarataśca yathā meghān sravataśca yathā girīn /
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 12, 11.2 aśokavanikāmadhye yathā puṣpamayo giriḥ //
Rām, Su, 12, 27.1 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 33, 26.2 abhipluto girestasya śikharaṃ bhayamohitaḥ //
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /
Rām, Su, 33, 73.1 kaurajo nāma vaidehi girīṇām uttamo giriḥ /
Rām, Su, 33, 73.1 kaurajo nāma vaidehi girīṇām uttamo giriḥ /
Rām, Su, 34, 38.1 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau /
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Su, 40, 5.1 tatastaṃ girisaṃkāśam atikāyaṃ mahābalam /
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 44, 35.1 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam /
Rām, Su, 54, 9.2 āruroha giriśreṣṭham ariṣṭam arimardanaḥ //
Rām, Su, 54, 15.1 tena pādatalākrāntā ramyeṣu girisānuṣu /
Rām, Su, 55, 10.1 sa kiṃcid anusaṃprāptaḥ samālokya mahāgirim /
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Su, 55, 25.2 ramaṇīye vanoddeśe mahendrasya girestadā //
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 56, 1.1 tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ /
Rām, Su, 56, 11.1 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ /
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Yu, 4, 12.1 gajaśca girisaṃkāśo gavayaśca mahābalaḥ /
Rām, Yu, 4, 34.2 apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam //
Rām, Yu, 4, 60.2 vidhamanto girivarān prayayuḥ plavagarṣabhāḥ //
Rām, Yu, 4, 65.1 te sahyaṃ samatikramya malayaṃ ca mahāgirim /
Rām, Yu, 17, 14.1 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ /
Rām, Yu, 17, 21.2 nāmnā saṃkocano nāma nānānagayuto giriḥ //
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 18, 35.1 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ /
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 18, 36.2 nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ //
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 19, 28.1 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 29, 12.2 te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ /
Rām, Yu, 29, 12.2 te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ /
Rām, Yu, 29, 13.1 te tvadīrgheṇa kālena girim āruhya sarvataḥ /
Rām, Yu, 31, 42.1 āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ /
Rām, Yu, 31, 81.1 suṣeṇastu mahāvīryo girikūṭopamo hariḥ /
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 42, 31.2 gireḥ śikharam ādāya dhūmrākṣam abhidudruve //
Rām, Yu, 42, 34.3 dhūmrākṣasya śiromadhye giriśṛṅgam apātayat //
Rām, Yu, 42, 35.1 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ /
Rām, Yu, 44, 18.1 akampanastu tad dṛṣṭvā giriśṛṅgaṃ samudyatam /
Rām, Yu, 44, 20.2 tūrṇam utpāṭayāmāsa mahāgirim ivocchritam //
Rām, Yu, 46, 11.2 pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale //
Rām, Yu, 46, 16.2 dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam //
Rām, Yu, 46, 47.2 śarīrād api susrāva gireḥ prasravaṇaṃ yathā //
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 47, 19.2 vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī //
Rām, Yu, 47, 72.1 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ /
Rām, Yu, 48, 48.1 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 51, 40.1 girimātraśarīrasya śitaśūladharasya me /
Rām, Yu, 54, 8.3 prāṃśubhir giriśṛṅgaiśca śilābhiśca mahābalāḥ //
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 26.2 rarāja rākṣasavyāghro girir ātmaruhair iva //
Rām, Yu, 55, 70.2 rarāja śoṇitotsikto giriḥ prasravaṇair iva //
Rām, Yu, 55, 82.2 rudhiraṃ parisusrāva giriḥ prasravaṇān iva //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 55, 116.1 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ /
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Yu, 57, 87.1 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam /
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 58, 37.2 nanāda girisaṃkāśastrāsayan sarvanairṛtān //
Rām, Yu, 59, 38.2 pādapair giriśṛṅgaiśca yugapat samabhidravan //
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 63, 3.1 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ /
Rām, Yu, 63, 48.2 vajraniṣpeṣasaṃjātajvālā merau yathā girau //
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 69, 13.1 te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ /
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 73, 11.1 tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ /
Rām, Yu, 77, 3.2 rākṣasān dārayāmāsur vajrā iva mahāgirīn //
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 87, 6.1 pūritā tena śabdena sanadīgirikānanā /
Rām, Yu, 89, 18.2 idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ //
Rām, Yu, 89, 20.2 utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ //
Rām, Yu, 89, 21.2 tad idaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā //
Rām, Yu, 92, 4.2 mahāgirir ivākampyaḥ kākutstho na prakampate //
Rām, Yu, 94, 3.2 girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam /
Rām, Yu, 95, 17.2 giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān //
Rām, Yu, 97, 9.1 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam /
Rām, Yu, 111, 15.2 ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ //
Rām, Yu, 114, 7.1 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ /
Rām, Yu, 114, 28.2 ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ //
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Rām, Utt, 7, 1.1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ /
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 8, 13.2 mālyavān punar āśvastastasthau girir ivācalaḥ //
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 13, 25.1 tato 'ham anyad vistīrṇaṃ gatvā tasya girestaṭam /
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 14, 4.1 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu /
Rām, Utt, 14, 6.2 abhūnnairṛtarājasya giriṃ saṃcālayann iva //
Rām, Utt, 18, 31.1 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam /
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 17.1 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim /
Rām, Utt, 31, 35.2 rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ //
Rām, Utt, 32, 15.2 giriṃ pādasahasreṇa rundhantam iva medinīm //
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Saundarānanda
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 8, 27.2 sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
Agnipurāṇa
AgniPur, 6, 34.2 bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ //
AgniPur, 10, 8.1 hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum /
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
AKośa, 2, 47.1 gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ /
AKośa, 2, 47.2 dantakāstu bahis tiryak pradeśānnirgatā gireḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 13.1 jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām /
AHS, Utt., 22, 101.1 dvikṣāradhūmakavarāpañcapaṭuvyoṣavellagiritārkṣyaiḥ /
AHS, Utt., 36, 91.2 himavadgirisambhūtāṃ somarājīṃ punarnavām //
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 79.1 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu /
BKŚS, 5, 307.2 sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ //
BKŚS, 9, 96.2 rataye saṃcarāmi sma saridgiritarusthalīḥ //
BKŚS, 14, 3.1 asti merugiriprāṃśur āṣāḍho nāma parvataḥ /
BKŚS, 19, 105.2 dūrād girim apaśyāma ratnakūṭasthakiṃnaram //
BKŚS, 20, 136.1 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam /
BKŚS, 20, 138.1 kasminn api tato deśe kasyāpi śikhare gireḥ /
Daśakumāracarita
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
Divyāvadāna
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 17, 48.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 139.1 anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 314.1 vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 316.1 aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye //
Harivaṃśa
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 12, 5.2 vimānaṃ mahad āyāntam uttareṇa gires tadā //
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
HV, 16, 22.2 trāsodvegena saṃvignā ramye kālaṃjare girau //
HV, 16, 26.2 tathaivādyāpi dṛśyante girau kālañjare 'cyuta //
HV, 19, 18.1 sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau /
HV, 23, 35.1 tena dharmarathenātha tadā viṣṇupade girau /
HV, 26, 14.2 ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ //
HV, 28, 19.2 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam //
HV, 28, 19.2 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 6, 17.2 manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //
Kir, 6, 31.1 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ /
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kumārasaṃbhava
KumSaṃ, 6, 48.1 te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ /
KumSaṃ, 6, 50.1 tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ /
KumSaṃ, 6, 90.1 īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ /
KumSaṃ, 7, 5.2 saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma //
KumSaṃ, 7, 71.2 gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ //
KumSaṃ, 8, 24.2 ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ //
KumSaṃ, 8, 28.2 lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata //
KumSaṃ, 8, 67.1 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
KumSaṃ, 8, 69.1 unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 86.1 gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ /
Kāvyālaṃkāra
KāvyAl, 2, 74.1 vahanti girayo meghānabhyupetān gurūnapi /
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 107.1 tataḥ sa gatvā tu giriṃ viveśa suravanditam /
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 11, 173.3 gaṇāmbikā gireḥ putrī niśumbhavinipātinī //
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 11, 211.1 evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ /
KūPur, 1, 11, 258.3 upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 264.2 prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ //
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 15, 130.2 yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ //
KūPur, 1, 15, 168.2 mohito girijāṃ devīmāhartuṃ girimāyayau //
KūPur, 1, 20, 51.1 yāvat sthāsyanti girayo yāvadeṣā ca medinī /
KūPur, 1, 21, 52.2 yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ //
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 1, 25, 6.2 bhrājamānaḥ śriyā kṛṣṇaścacāra girikandare //
KūPur, 1, 25, 19.2 kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim //
KūPur, 1, 25, 26.2 jagāmākāśago viprāḥ kailāsaṃ girimuttamam //
KūPur, 1, 44, 32.1 sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
KūPur, 1, 44, 33.1 bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 12.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
KūPur, 1, 46, 21.1 anyāni cāśramāṇi syustasmin girivarottame /
KūPur, 1, 46, 27.1 sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
KūPur, 1, 46, 29.1 śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ /
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 1, 46, 45.1 añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
KūPur, 2, 36, 43.2 yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
KūPur, 2, 37, 153.2 āvirāsīnmahādevī devī girivarātmajā //
KūPur, 2, 38, 37.1 eṣa puṇyo girivaro devagandharvasevitaḥ /
KūPur, 2, 44, 7.1 dagdheṣvaśeṣadeveṣu devī girivarātmajā /
Laṅkāvatārasūtra
LAS, 1, 21.2 anāgatāśca vakṣyanti girau ratnavibhūṣite //
LAS, 1, 33.1 ekaikasmin girivare ātmabhāvaṃ vidarśayan /
LAS, 1, 36.1 ekaikasmin girau nātho mahāmatipracoditaḥ /
LAS, 1, 36.3 dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau //
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 4, 62.2 dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā //
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 1, 10, 41.2 smṛtvātha menayā patnyā girergāṃ kathitāṃ purā //
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 10, 51.2 tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute //
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 24, 109.1 tatra kālaṃ jariṣyāmi tadā girivarottame /
LiPur, 1, 30, 2.2 śveto nāma muniḥ śrīmān gatāyurgirigahvare /
LiPur, 1, 31, 27.2 devaḥ kṛtayuge tasmingirau himavataḥ śubhe //
LiPur, 1, 39, 33.2 kṛtadvandvapratīghātāḥ ketanāni girau tataḥ //
LiPur, 1, 46, 13.1 āsamudrāyatāḥ kecidgirayo gahvarais tathā /
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 48, 7.1 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ /
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 48, 21.1 girerupari viprendrāḥ śuddhasphaṭikasannibham /
LiPur, 1, 48, 34.1 navavarṣānvitaścaiva nadīnadagirīśvaraiḥ /
LiPur, 1, 49, 4.2 niṣadho dakṣiṇe merostasya dakṣiṇato giriḥ /
LiPur, 1, 49, 21.1 evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān /
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 43.2 ityete parvatavarā hyanye ca girayas tathā //
LiPur, 1, 49, 44.2 teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca //
LiPur, 1, 50, 6.1 ratnadhāre girivare saptarṣīṇāṃ mahātmanām /
LiPur, 1, 51, 1.2 devakūṭe girau madhye mahākūṭe suśobhane /
LiPur, 1, 51, 13.2 pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ //
LiPur, 1, 52, 8.2 giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam //
LiPur, 1, 53, 4.2 saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ //
LiPur, 1, 53, 15.1 divāvṛtaḥ paraścāpi vivindo girirucyate /
LiPur, 1, 53, 15.2 vivindātparataścāpi puṇḍarīko mahāgiriḥ //
LiPur, 1, 53, 17.1 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata /
LiPur, 1, 53, 18.1 rājataśca giriḥ śrīmānāṃbikeyaḥ suśobhanaḥ /
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 53, 34.1 tāvāṃś ca vistarastasya lokālokamahāgireḥ /
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 58, 9.1 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm /
LiPur, 1, 65, 131.1 kailāsastho guhāvāsī himavadgirisaṃśrayaḥ /
LiPur, 1, 68, 36.2 ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ //
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
LiPur, 1, 70, 136.1 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
LiPur, 1, 80, 4.2 sarve samprāpya devasya sārdhaṃ girivaraṃ śubham //
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 80, 5.3 avatīrya giriṃ merumāruroha surottamaiḥ //
LiPur, 1, 80, 8.2 bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā //
LiPur, 1, 80, 9.1 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 85, 107.1 samudratīre devahrade girau devālayeṣu ca /
LiPur, 1, 92, 100.2 mahālayagiristhaṃ māṃ kedāre ca vyavasthitam //
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 1, 92, 150.2 vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam //
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
LiPur, 1, 96, 105.1 guñjāgirivarataṭāmitarūpāṇi sarvaśaḥ /
LiPur, 1, 97, 26.1 girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ /
LiPur, 1, 97, 27.1 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau /
LiPur, 1, 97, 39.1 kuliśena yathā chinno dvidhā girivaro dvijāḥ /
LiPur, 1, 98, 30.1 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 101, 3.1 jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ /
LiPur, 1, 102, 57.2 brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ //
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 1, 103, 43.1 tathāpi tasmai dātavyā vacanācca girermama /
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 107, 52.2 apūpagirayaścaiva tathātiṣṭhan samantataḥ //
LiPur, 1, 107, 56.2 apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ //
LiPur, 2, 10, 38.1 kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ /
LiPur, 2, 11, 9.1 yamastriyaṃbako devas tatpriyā girikanyakā /
Matsyapurāṇa
MPur, 7, 56.1 rudantaḥ sapta te bālā niṣiddhā giridāriṇā /
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 10, 25.2 giribhirvasudhā dugdhā ratnāni vividhāni ca //
MPur, 13, 31.2 rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau //
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 22, 63.2 kāverī cottarā puṇyā tathā jālaṃdharo giriḥ //
MPur, 44, 32.1 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat /
MPur, 48, 93.1 sa hi dharmarathaḥ śrīmāṃstena viṣṇupade girau /
MPur, 83, 12.1 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ /
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 87, 3.1 pūrvavaccāparānsarvān viṣkambhānabhito girīn /
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 92, 26.2 līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 113, 24.3 aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ //
MPur, 117, 1.3 sa gacchanneva dadṛśe himavantaṃ mahāgirim //
MPur, 117, 15.2 ahīnaḥ paśyati girimahīnaṃ ratnasampadā //
MPur, 121, 5.2 prāguttareṇa kailāsāddivyaṃ saugandhikaṃ girim //
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 8.2 tasmingirau nivasati maṇibhadraḥ sahānugaḥ //
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
MPur, 121, 11.2 lohito hemaśṛṅgastu giriḥ sūryaprabho mahān //
MPur, 121, 13.2 tasmingirau nivasati yakṣo maṇidharo vaśī //
MPur, 121, 14.2 kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ //
MPur, 121, 16.1 sarvadhātumayastatra sumahān vaidyuto giriḥ /
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
MPur, 121, 22.1 tasmingirau nivasati giriśo dhūmralohitaḥ /
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
MPur, 121, 25.1 hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ /
MPur, 122, 9.2 tasyāpareṇa sumahāñjaladhāro mahāgiriḥ //
MPur, 122, 12.1 tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ /
MPur, 122, 14.2 tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ //
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
MPur, 122, 56.1 caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau /
MPur, 122, 80.1 tasmindvīpe nagāḥ śreṣṭhā devano girirucyate /
MPur, 122, 81.1 govindātparataścāpi krauñcastu prathamo giriḥ /
MPur, 122, 82.2 devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ //
MPur, 122, 94.2 pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ //
MPur, 122, 95.2 tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ //
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 122, 100.1 udbhidānyudakānyatra giriprasravaṇāni ca /
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 123, 13.2 puṣkareṇa vṛtaḥ śrīmāṃścitrasānumahāgiriḥ //
MPur, 123, 16.1 dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ /
MPur, 123, 25.1 udbhidānyudakāni syurgiriprasravaṇāni ca /
MPur, 123, 36.1 nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ /
MPur, 123, 37.2 krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate //
MPur, 124, 81.2 yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ //
MPur, 124, 83.1 abhyantare prakāśante lokālokasya vai gireḥ /
MPur, 125, 22.2 dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ //
MPur, 125, 25.1 ānayatyātmavegena siñcayāno mahāgirim /
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 130, 23.2 sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat //
MPur, 131, 5.2 upatasthuḥ payodābhā ye ca giryupajīvinaḥ //
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 135, 5.1 lokapālāḥ sadā yatra tasthurmerugirau yathā /
MPur, 135, 7.2 ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ //
MPur, 135, 48.1 vidyunmālī sa daityendro girīndrasadṛśadyutiḥ /
MPur, 135, 59.1 te pīḍyamānā gurubhirgiribhiśca gaṇeśvarāḥ /
MPur, 135, 60.2 satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau //
MPur, 135, 65.2 girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān //
MPur, 136, 38.2 śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye //
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 137, 7.2 yatra nāma mahābhāgāḥ praviśanti girervanam //
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 140, 15.1 giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ /
MPur, 148, 7.2 so'gacchatpāriyātrasya gireḥ kandaramuttamam //
MPur, 148, 15.2 prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam /
MPur, 148, 44.1 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ /
MPur, 150, 26.1 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ /
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 150, 171.2 pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca //
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 125.2 aho'vatāritāḥ sarve saṃniveśe mahāgire /
MPur, 154, 135.2 tato vismitacittā tu himavadgiriputrikā //
MPur, 154, 147.2 nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ //
MPur, 154, 176.3 aparicchinnavākyārthe mohaṃ yāsi mahāgire //
MPur, 154, 179.2 tasyaite parameśasya sarve krīḍanakā gire //
MPur, 154, 210.2 śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava /
MPur, 154, 278.1 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 378.2 ityuktvā pūjitā yātā munayo girikanyayā //
MPur, 154, 380.2 gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam //
MPur, 154, 421.1 ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā /
MPur, 154, 428.2 upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ //
MPur, 154, 429.1 vāyavo vāridāścāsan saṃmārjanavidhau gireḥ /
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
MPur, 154, 496.3 jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā //
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 154, 529.1 hṛdyā me cārusarvāṅgi ta ete krīḍitā girau /
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 155, 9.1 yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim /
MPur, 156, 6.1 rahasyatra prayatnena cetasā satataṃ girau /
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 29.1 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ /
MPur, 157, 4.1 evamutsṛṣṭaśapāyā giriputryāstvanantaram /
MPur, 158, 25.2 tasyā rūpasahasrāṇi dadarśa girigocaraḥ //
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 163, 76.1 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ /
MPur, 163, 80.2 mahāseno giriścaiva pāriyātraśca parvataḥ //
MPur, 163, 81.1 cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ /
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 87.2 uśīrabinduśca giriścandraprasthastathādrirāṭ //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 163, 88.2 devābhraparvataścaiva tathā vai reṇuko giriḥ //
MPur, 163, 89.2 ete cānye ca girayo deśā janapadāstathā //
MPur, 170, 4.2 mahāgireḥ saṃhananau jaṅgamāviva parvatau //
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
Meghadūta
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Nāradasmṛti
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
Nāṭyaśāstra
NāṭŚ, 2, 65.2 yathācalo girirmerurhimavāṃśca mahābalaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Cik., 29, 27.2 śrīparvate devagirau girau devasahe tathā //
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Tantrākhyāyikā
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 383.2 yathodayagirer dravyaṃ sannikarṣeṇa dīpyate //
Viṣṇupurāṇa
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 2, 2, 18.2 ekādaśaśatāyāmāḥ pādapā giriketavaḥ //
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
ViPur, 2, 4, 77.1 valayākāram ekaikaṃ tayorvarṣaṃ tathā giriḥ //
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 12, 38.1 jyotīṃṣi viṣṇur bhuvanāni viṣṇurvanāni viṣṇur girayo diśaśca /
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 18, 73.2 jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 5, 6, 46.2 vicitrau kvacidāsātāṃ vividhairgiridhātubhiḥ //
ViPur, 5, 10, 32.2 vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ //
ViPur, 5, 10, 34.1 śrūyante girayaścāmī vane 'smin kāmarūpiṇaḥ /
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 10, 43.2 tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām //
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 10, 47.1 girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān /
ViPur, 5, 10, 48.1 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
ViPur, 5, 10, 49.2 kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ //
ViPur, 5, 11, 18.2 praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ //
ViPur, 5, 12, 2.2 govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ //
ViPur, 5, 12, 9.1 trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim /
ViPur, 5, 13, 2.2 gāvaśca bhavatā trātā giridhāraṇakarmaṇā //
ViPur, 5, 20, 34.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
ViPur, 5, 36, 20.1 patatā taccharīreṇa gireḥ śṛṅgamaśīryata /
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Yājñavalkyasmṛti
YāSmṛ, 3, 42.1 kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ /
Śatakatraya
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 53.1 vilasanti mahābhogair viśanti girigahvarān /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 2, 1, 32.2 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ //
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 10, 13.2 na evādṛśyatācchanna āsāreṇa yathā giriḥ //
BhāgPur, 4, 10, 17.2 kāyānāviviśustigmā girīnaśanayo yathā //
BhāgPur, 4, 10, 25.1 tataḥ khe 'dṛśyata girirnipetuḥ sarvatodiśam /
BhāgPur, 4, 14, 46.1 tasya vaṃśyāstu naiṣādā girikānanagocarāḥ /
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 4, 18, 25.2 girayo himavadvatsā nānādhātūnsvasānuṣu //
BhāgPur, 4, 18, 29.1 cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ /
BhāgPur, 4, 19, 9.1 sindhavo ratnanikarāngirayo 'nnaṃ caturvidham /
BhāgPur, 8, 6, 33.1 tataste mandaragirimojasotpāṭya durmadāḥ /
BhāgPur, 8, 6, 35.1 nipatan sa giristatra bahūn amaradānavān /
BhāgPur, 8, 6, 37.1 giripātaviniṣpiṣṭān vilokyāmaradānavān /
BhāgPur, 8, 6, 38.1 giriṃ cāropya garuḍe hastenaikena līlayā /
BhāgPur, 8, 6, 39.1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
BhāgPur, 8, 7, 1.3 parivīya girau tasmin netramabdhiṃ mudānvitāḥ //
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
Bhāratamañjarī
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 784.2 balādākṛṣya jagrāha bhujābhyāṃ girigauravam //
BhāMañj, 1, 851.2 abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva //
BhāMañj, 1, 920.2 viṣaṇṇāśvaḥ śanaiḥ padbhyāmāruroha gireḥ śiraḥ //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1081.2 rājasāgaramudbhūto jagrāha girigauravaḥ //
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
BhāMañj, 1, 1135.2 uttiṣṭhālokaya guhāṃ gireruddālyaśekharam //
BhāMañj, 1, 1274.1 tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim /
BhāMañj, 5, 493.1 atyuccagiriśṛṅgastho dṛṣṭaḥ śrīmānvṛkodaraḥ /
BhāMañj, 6, 206.1 atrāntare giriprāṃśumāruhya madakuñjaram /
BhāMañj, 7, 105.1 girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 634.2 rādheyagirirevāsya jagrāha śaradurdinam //
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 13, 16.2 vicacāra ciraṃ dhanvī mahendragirisānuṣu //
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 1172.1 nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ /
BhāMañj, 13, 1347.1 athāruhya gireḥ śaṅke purā munitapovanam /
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.1 mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 71, 4.2 kalikāghanagandhavāsitāyāṃ varamāṇikyagirer upatyakāyām //
GarPur, 1, 71, 5.2 sthānaṃ kṣiter upapayonidhitīralekhaṃyāṃ varamāṇikyagirer upatyakāyām //
GarPur, 1, 73, 3.1 avidūre vidūrasya gireruttuṅgarodhasaḥ /
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 86, 6.2 aravindo girirnāma krauñcapādāṅkito yataḥ //
GarPur, 1, 86, 7.1 tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
GarPur, 1, 96, 54.1 kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Hitopadeśa
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Kathāsaritsāgara
KSS, 1, 1, 15.1 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
KSS, 1, 3, 5.2 uśīnaragiriprasthādbhittvā samavatāritā //
KSS, 1, 8, 25.1 pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
KSS, 2, 4, 133.1 tatrasthātsvarṇamūlākhyādgireḥ samprekṣya rākṣasān /
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 4, 2, 161.1 sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
KSS, 4, 2, 165.1 mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ /
KSS, 4, 2, 224.2 nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ //
KSS, 5, 2, 23.2 triṣu tatrottarākhyaśca giristatrāpi cāśramaḥ //
KSS, 5, 2, 26.2 kāmpilyaviṣayaṃ tasminn ārurohottare girau //
KSS, 5, 3, 9.2 yadṛcchāprodgatodagrasapakṣagirivibhramam //
KSS, 5, 3, 29.1 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 6, 2, 52.1 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.3 śatadhā bhedam āyāti girir vajrahato yathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 7.1 sā parasyāpi dhūmo'nyo girau māhānasādyataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Rasahṛdayatantra
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
Rasamañjarī
RMañj, 1, 17.1 nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /
RMañj, 1, 25.1 kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ /
RMañj, 5, 51.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RMañj, 9, 28.2 śvetagirisamāyuktā samabhāgāni kārayet //
Rasaprakāśasudhākara
RPSudh, 4, 60.1 yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /
RPSudh, 5, 105.2 rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //
RPSudh, 5, 107.1 tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 6, 89.2 arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
Rasaratnasamuccaya
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 106.1 tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
RRS, 2, 119.2 viṣeṇāmṛtayuktena girau marakatāhvaye /
RRS, 3, 145.1 mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
RRS, 3, 155.2 arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 103.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RRS, 5, 104.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
Rasaratnākara
RRĀ, R.kh., 1, 27.1 nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
RRĀ, R.kh., 2, 7.1 kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
RRĀ, R.kh., 10, 61.3 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
RRĀ, Ras.kh., 8, 20.1 maṇipalliriti grāmastasya paścimato giriḥ /
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
Rasendracintāmaṇi
RCint, 3, 11.2 giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //
RCint, 6, 15.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RCint, 8, 218.1 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Rasendracūḍāmaṇi
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
RCūM, 9, 4.2 mūlakas tintiḍībodhiraktarājagiris tathā //
RCūM, 10, 72.1 viṣeṇāmṛtayuktena girau ca marutāhvaye /
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 10, 99.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
RCūM, 11, 105.1 mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
RCūM, 11, 111.2 arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 90.1 kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /
RCūM, 14, 97.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
Rasendrasārasaṃgraha
RSS, 1, 10.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca viṣaṃ giriḥ /
RSS, 1, 26.2 kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ //
Rasārṇava
RArṇ, 7, 20.2 jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //
RArṇ, 7, 26.1 sārayet puṭapākena capalaṃ girimastake /
RArṇ, 7, 109.2 eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //
RArṇ, 8, 2.3 giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
RArṇ, 12, 74.0 adivyāstu tṛṇauṣadhyo jāyante girigahvare //
RArṇ, 12, 152.1 sā sthitā gomatītīre gaṅgāyām arbude girau /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.1 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
RājNigh, Dharaṇyādivarga, 19.1 pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
RājNigh, Siṃhādivarga, 164.0 tittiris tittiraś caiva taittiro yājuṣo giriḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 28.0 yathā girer vividhavarṇasyāpi dūrānnīlatvapratītiḥ //
Skandapurāṇa
SkPur, 9, 29.1 yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ /
SkPur, 12, 2.1 tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
SkPur, 13, 62.1 tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ /
SkPur, 13, 92.1 atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
SkPur, 13, 101.1 tasminnṛtāv adrisutāvivāhasiṣevayā taṃ girimabhyupete /
SkPur, 13, 113.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
SkPur, 13, 115.2 girau vavṛdhire phullāḥ spardhayeva parasparam //
SkPur, 23, 30.2 pṛthivī ca samudrāśca varṣāṇi girayastathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 11.0 yathā girirdahyate panthāno muṣyanta iti //
Tantrāloka
TĀ, 8, 99.1 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
TĀ, 8, 105.1 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 2, 162.2 oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye //
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 12, 3.1 mahendrānmalayādreśca sahyādṛśyagirerapi /
ĀK, 1, 12, 29.2 vidyate kaścana giristatpaścādekavāṭakam //
ĀK, 1, 12, 148.2 acchatailagirir nāmnā tadagre vidyate sadā //
ĀK, 1, 15, 141.2 vindhyadeśe kānyakubje saurāṣṭre himavadgirau //
ĀK, 1, 23, 18.2 giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ //
ĀK, 1, 23, 304.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 1, 23, 373.1 sā sthitā gomatītīre gaṅgāyāmarbude girau /
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 1, 271.2 arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam //
ĀK, 2, 2, 9.1 girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam /
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
ĀK, 2, 8, 50.1 śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
ĀK, 2, 8, 157.0 avidūre viḍūrasya girer uttuṅgarodhasaḥ //
ĀK, 2, 9, 8.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 2, 9, 48.2 girau jvalati sā rātrau latāpāradabandhinī //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
Āryāsaptaśatī
Āsapt, 2, 118.2 ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
Āsapt, 2, 129.2 mandaragirir iva vibudhair itas tataḥ kṛṣyate kāyaḥ //
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Āsapt, 2, 306.2 mandaragirir iva garalaṃ nivartate nanu samutthāpya //
Āsapt, 2, 371.2 govardhanagirigurutāṃ mugdhavadhūr nibhṛtam upahasati //
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āsapt, 2, 435.1 menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 16.2 pracārayet padātīṃśca giridroṇyantarādiṣu //
Śyainikaśāstra, 6, 18.2 viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.2 anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.2 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Abhinavacintāmaṇi
ACint, 2, 5.1 nāgavaṅgamalo vahniś cāñcalyaṃ ca viṣaṃ giriḥ /
ACint, 2, 8.2 kaṭutrayaṃ giriṃ hanti atyagniṃ ca trikaṇṭakaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 1.2 sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 97.2 dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /
BhPr, 6, 8, 114.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
BhPr, 7, 3, 71.1 vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /
BhPr, 7, 3, 80.1 yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 2, 6.2 vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ //
GokPurS, 2, 7.2 pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe //
GokPurS, 3, 1.2 śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām /
GokPurS, 3, 3.2 brahmaṇo vasatir madhye śataśṛṅgagirir mahān //
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
GokPurS, 3, 12.2 majjantam abdhau sagiriṃ garuḍaṃ vīkṣya suvrataḥ //
GokPurS, 3, 13.1 avatārya giriṃ tatra rudrayonyās tu dakṣiṇe /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 26.1 śataśṛṅgaṃ girivaraṃ nākapṛṣṭhaṃ vidur budhāḥ /
GokPurS, 3, 27.3 garuḍenānīyamāne girau tasya bhayād iva //
GokPurS, 3, 31.2 śataśṛṅgagires tasya taṭe dakṣiṇapaścime //
GokPurS, 3, 54.2 niryāpayāmāsa girer mūrdhni nirjanabhīkare //
GokPurS, 4, 14.2 gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā //
GokPurS, 4, 16.1 dhyāyanty ekākinī rudraṃ girau tatra cacāra ha /
GokPurS, 4, 23.1 tadā prabhṛti rājan sa girir vaivāhiko 'bhavat /
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
GokPurS, 7, 84.2 śataśṛṅgagirer mūrdhni hrādinī paryavartata //
GokPurS, 8, 1.1 purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim /
GokPurS, 8, 52.2 patnyā saha viraktaḥ san śataśṛṅgaṃ mahāgirim //
GokPurS, 10, 13.2 śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ //
GokPurS, 10, 13.2 śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ //
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.2 sīsaṃ lohaṃ ca saptaite dhātavo girisambhavāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.2 evaṃ pralīyate doṣo girijo lohasaṃbhavaḥ //
Haribhaktivilāsa
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
Haṃsadūta
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Haṃsadūta, 1, 33.1 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā /
Haṃsadūta, 1, 64.2 vahante vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi //
Kokilasaṃdeśa
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
Mugdhāvabodhinī
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Rasakāmadhenu
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 145.2, 1.0 atha girisindūram āha mahāgiriṣviti //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 8, 5.2, 2.3 sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /
RRSṬīkā zu RRS, 8, 62.2, 23.0 tathā bhūmijo girijo vārjaḥ //
RRSṬīkā zu RRS, 9, 43.2, 6.2 vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /
RRSṬīkā zu RRS, 11, 22.2, 6.0 girijā ekavidhāḥ //
Rasārṇavakalpa
RAK, 1, 136.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
RAK, 1, 428.1 himālaye śubhe ramye tathā jālandhare girau /
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.2 taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 11.2 himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 44.1 jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 63.2 vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam //
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 28, 16.2 yugamadhye sthito meruryugasyādho mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 47.1 girikūṭanibhāstatra prāsādā ratnaśobhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 113.1 atipuṇyo giriśreṣṭho yasmād bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 20.2 patanti narake ghore yathāndho girigahvare //
SkPur (Rkh), Revākhaṇḍa, 47, 1.3 gajair girivarākārair hayaiścaiva gajopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 11.1 giriṃ vivyādha śūlena bhinnaṃ tena rasātalam /
SkPur (Rkh), Revākhaṇḍa, 51, 25.1 nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te /
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 11.2 pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 15.1 praviṣṭo 'sau tato durgaṃ kānanaṃ girigahvaram /
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 131, 25.2 kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 2.2 purā kṛtayugasyādau dakṣiṇe girimuttamam /
SkPur (Rkh), Revākhaṇḍa, 189, 29.2 vipraṇaśyanti pāpāni girikūṭasamānyapi //
SkPur (Rkh), Revākhaṇḍa, 192, 15.1 siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau /
SkPur (Rkh), Revākhaṇḍa, 194, 34.2 yasmād girati tasmācca girirityeva śabditam //
SkPur (Rkh), Revākhaṇḍa, 194, 35.1 tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet /
SkPur (Rkh), Revākhaṇḍa, 209, 24.2 dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau //
Sātvatatantra
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.2 dhṛtagovardhanagirir vrajalokābhayapradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
Yogaratnākara
YRā, Dh., 56.2 evaṃ pralīyate dhāturgirijo lohasambhavaḥ //
YRā, Dh., 201.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca girirviṣam /
YRā, Dh., 205.1 cāñcalyaṃ kṛṣṇadhattūro giriṃ hanti kaṭutrayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /