Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
Maitrāyaṇīsaṃhitā
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Taittirīyasaṃhitā
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
Ṛgveda
ṚV, 1, 37, 12.2 girīṃr acucyavītana //
ṚV, 8, 15, 2.2 girīṃr ajrāṁ apaḥ svar vṛṣatvanā //
ṚV, 10, 44, 8.1 girīṃr ajrān rejamānāṁ adhārayad dyauḥ krandad antarikṣāṇi kopayat /
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
Mahābhārata
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 3, 21, 14.1 samatītya bahūn deśān girīṃś ca bahupādapān /
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 6, 58, 37.2 abhyadhāvanta varṣanto meghā iva girīn yathā //
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 9, 3, 36.2 dārayeta girīn sarvāñ śoṣayeta ca sāgarān //
MBh, 9, 15, 49.2 śarair apātayad rājan girīn vajrair ivottamaiḥ //
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
Rāmāyaṇa
Rām, Bā, 50, 22.1 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn /
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ār, 40, 8.2 girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca //
Rām, Ār, 58, 11.1 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ki, 44, 12.1 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn /
Rām, Su, 5, 31.1 kṣarataśca yathā meghān sravataśca yathā girīn /
Rām, Yu, 77, 3.2 rākṣasān dārayāmāsur vajrā iva mahāgirīn //
Kūrmapurāṇa
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 44, 32.1 sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
KūPur, 1, 44, 33.1 bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
Liṅgapurāṇa
LiPur, 1, 4, 62.2 dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā //
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
Matsyapurāṇa
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 87, 3.1 pūrvavaccāparānsarvān viṣkambhānabhito girīn /
Viṣṇupurāṇa
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 4, 10, 17.2 kāyānāviviśustigmā girīnaśanayo yathā //