Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 47, 132.1 giriśāya namo 'rkāya baline ājyapāya ca /
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 121, 22.1 tasmingirau nivasati giriśo dhūmralohitaḥ /
MPur, 132, 18.1 taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 283.2 stutavatyatha saṃstutyā tato māṃ giriśo'bravīt //
MPur, 154, 376.1 ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā /
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 154, 393.2 viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ //
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 156, 24.2 umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ //
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //