Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Āryāsaptaśatī
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 2, 4.1 śivena vacasā tvā giriśācchāvadāmasi /
MS, 2, 9, 5, 13.0 namo giriśāya ca śipiviṣṭāya ca //
Taittirīyasaṃhitā
TS, 4, 5, 1, 6.1 śivena vacasā tvā giriśācchāvadāmasi /
Mahābhārata
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 1, 191, 6.6 girijā giriśe yadvad uṣā bhānau yathā sthirā /
MBh, 3, 40, 55.2 tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 5, 49, 24.1 yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 10, 6, 34.2 tasmāccharaṇam abhyeṣye giriśaṃ śūlapāṇinam //
MBh, 10, 7, 2.3 giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam //
MBh, 10, 17, 7.2 vīryaṃ ca giriśo dadyād yenendram api śātayet //
MBh, 10, 17, 13.1 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi /
MBh, 14, 8, 16.2 giriśāya praśāntāya yataye cīravāsase //
Amarakośa
AKośa, 1, 37.2 bhūteśaḥ khaṇḍaparaśur girīśo giriśo mṛḍaḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Kumārasaṃbhava
KumSaṃ, 1, 37.2 āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam //
KumSaṃ, 1, 59.1 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
KumSaṃ, 1, 60.2 giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
Kūrmapurāṇa
KūPur, 1, 13, 30.1 rudrādhyāyena giriśaṃ rudrasya caritena ca /
KūPur, 1, 24, 56.1 tadānvapaśyad giriśasya vāme svātmānam avyaktam anantarūpam /
KūPur, 1, 24, 60.2 praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya //
KūPur, 1, 28, 50.1 namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
KūPur, 1, 29, 70.2 yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam //
KūPur, 1, 30, 29.1 namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam /
KūPur, 1, 31, 3.2 menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram //
KūPur, 1, 31, 45.1 vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim /
KūPur, 1, 46, 3.1 sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ /
KūPur, 2, 11, 132.2 viśeṣād giriśe bhaktistasmādārabhya me 'bhavat //
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 31, 32.1 athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
KūPur, 2, 34, 58.1 praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
KūPur, 2, 35, 3.1 ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
KūPur, 2, 35, 4.1 teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
KūPur, 2, 37, 39.1 dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 37, 122.1 taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
KūPur, 2, 43, 51.2 ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam //
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
Liṅgapurāṇa
LiPur, 1, 98, 37.1 anādimadhyanidhano giriśo giribāndhavaḥ /
Matsyapurāṇa
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 47, 132.1 giriśāya namo 'rkāya baline ājyapāya ca /
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 121, 22.1 tasmingirau nivasati giriśo dhūmralohitaḥ /
MPur, 132, 18.1 taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 283.2 stutavatyatha saṃstutyā tato māṃ giriśo'bravīt //
MPur, 154, 376.1 ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā /
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 154, 393.2 viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ //
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 156, 24.2 umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ //
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
Abhidhānacintāmaṇi
AbhCint, 2, 110.1 mṛtyuṃjayaḥ pañcamukho 'ṣṭamūrtiḥ śmaśānaveśmā giriśo girīśaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 392.2 bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 24.1 pitāmahasamaḥ sāmye prasāde giriśopamaḥ /
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
BhāgPur, 3, 9, 16.1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 2, 17.2 vinindyaivaṃ sa giriśam apratīpam avasthitam /
BhāgPur, 4, 2, 20.1 vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣakaṣāyadūṣitaḥ /
BhāgPur, 4, 6, 39.1 taṃ brahmanirvāṇasamādhim āśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām /
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
Bhāratamañjarī
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
Kathāsaritsāgara
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
Kālikāpurāṇa
KālPur, 52, 4.3 kathayāmāsa giriśastayoḥ samyaṅ nṛpottama //
Madanapālanighaṇṭu
MPālNigh, 4, 42.1 śilājatūṣṇajaṃ śailaniryāso giriśāhvayam /
Rasaprakāśasudhākara
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
Rasaratnasamuccaya
RRS, 1, 17.2 pratyakṣayanti giriśamavāṅmanasagocaram //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
Rasendracintāmaṇi
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
Rasendracūḍāmaṇi
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
Āryāsaptaśatī
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 435.2 kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 8, 49.2 pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān //
GokPurS, 8, 53.2 pratyakṣīkṛtya giriśaṃ śāśvataṃ svargam āptavān //
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Haṃsadūta, 1, 33.1 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā /
Kokilasaṃdeśa
KokSam, 1, 52.1 utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 90.1 jaya giriśa sureśvaramānanīya jaya sūkṣmarūpa saṃcitanīya /
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //