Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 14.1 gandhaṃ dhūpaṃ tato dadyādgītaṃ vādyaṃ ca kārayet /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 62, 20.1 gītamaṅgalanirghoṣānkārayitvā suvāsinīḥ /
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 69, 46.2 evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ //
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 81, 22.1 tatastu gītavādyena rātrau jāgaraṇe kṛte /
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 105, 6.1 gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate /
MPur, 120, 31.2 śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam //
MPur, 126, 26.2 gandharvāpsarasaścaiva gītanṛtyairupāsate //
MPur, 126, 46.2 sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ //
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 154, 495.2 tato gandharvagītena nṛtyenāpsarasāmapi //
MPur, 154, 544.2 ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 161, 73.2 divyatānena gītāni jagur gandharvasattamāḥ //
MPur, 161, 76.1 etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ /