Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 22, 6.2 bhuvo yajñasyety audumbarīm /
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 13, 21.2 pālāśa audumbara āśvatthe naiyagrodhe ca //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 3.1 audumbareṇa dakṣiṇato brahmā /
ĀpŚS, 18, 17, 12.3 ūrg asīty audumbaram /
ĀpŚS, 19, 9, 10.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābhidaghnapādā mauñjavivānā //
ĀpŚS, 19, 13, 15.1 yat prāṅ manotāyās tat kṛtvaudumbarapātreṇa yūṣṇo mṛtyave grahaṃ gṛhṇāti //