Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
AĀ, 5, 1, 3, 4.0 audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi vā //
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
Aitareyabrāhmaṇa
AB, 5, 24, 1.0 athaudumbarīṃ samanvārabhante //
AB, 5, 24, 5.0 tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 16, 1.0 atha tato brūyāc catuṣṭayāni vānaspatyāni saṃbharata naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaprāyaścittāni
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
Atharvaveda (Paippalāda)
AVP, 10, 5, 1.1 audumbareṇa maṇinā puṣṭikāmāya vedhasā /
AVP, 10, 5, 2.2 audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā //
AVP, 10, 5, 3.2 audumbarasya tejasā dhātā puṣṭiṃ dadhātu me //
AVP, 10, 5, 4.2 gṛhṇe 'haṃ teṣāṃ bhūmānaṃ bibhrad audumbaraṃ maṇim //
AVP, 10, 5, 6.2 mahyam audumbaro maṇir draviṇāni ni yacchatu //
AVP, 10, 5, 7.1 upa maudumbaro maṇiḥ prajayā ca dhanena ca /
AVP, 10, 5, 10.2 sinīvāly utā vahād ayaṃ caudumbaro maṇiḥ //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 2, 5, 17.3 bādaram audumbaraṃ vā vaiśyasya /
BaudhGS, 2, 5, 23.1 ūrg asy ūrjaṃ mayi dhehi ity audumbaram //
BaudhGS, 2, 11, 30.1 tredhā vapāṃ vicchidyaudumbaryā darvyā juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 16, 20, 2.0 pleṅkhaṃ hotā kūrcāv adhvaryur bṛsīr hotrakā audumbarīm udgātāsandīm upakalpayate //
BaudhŚS, 16, 21, 6.0 audumbarīm udgātāsandīm ārohati //
BaudhŚS, 18, 3, 2.0 sa upakalpayata ārṣabhaṃ carma suvarṇarajatau ca rukmāv audumbaraṃ pātraṃ dadhy abhiṣecanāya //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 1, 15.1 preddho agne dīdihi puro na ity audumbarīm //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 13.1 caturaudumbaro bhavati /
BĀU, 6, 3, 13.2 audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau /
BĀU, 6, 3, 13.2 audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau /
BĀU, 6, 3, 13.2 audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau /
BĀU, 6, 3, 13.2 audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 1.0 aparayā dvāraudumbarīm āsandīṃ mauñjavivānām atihareyuḥ //
DrāhŚS, 10, 4, 2.0 yajñiyasya vṛkṣasyaudumbarābhāve //
DrāhŚS, 10, 4, 6.0 dakṣiṇenaudumbarīṃ hutvā tasyā uttarato nidadhyuḥ //
DrāhŚS, 14, 4, 17.0 ucchritāyām audumbaryāṃ yathārthaṃ syāt //
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 4.0 paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 4, 9, 2.0 audumbarān sruvacamasedhmān upakalpayitvā //
Gopathabrāhmaṇa
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 9, 19.0 snāyanīyenotsādyaudumbareṇa dantān prakṣālayate //
HirGS, 1, 26, 19.1 araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
HirGS, 2, 15, 6.1 audumbaryā vapāśrapaṇyā vapāṃ śrapayatyaudumbareṣu śūleṣu pṛthagitarāṇi //
HirGS, 2, 15, 6.1 audumbaryā vapāśrapaṇyā vapāṃ śrapayatyaudumbareṣu śūleṣu pṛthagitarāṇi //
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 2, 1, 12.0 audumbara idhmaḥ paridhayo bhavanti mekṣaṇaṃ ca //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīyabrāhmaṇa
JB, 1, 171, 8.0 taṃ haudumbaryām anuveṣṭya śaṇaśalākābhir upādīpayāṃcakāra //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 13, 17.0 amṛtadhāmāsi svarjyotir ity audumbarīm //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 16, 27.0 audumbarāḥ prādeśamātrā viṣṭutayo bhavanti //
JaimŚS, 20, 13.0 tam avekṣya dakṣiṇenaudumbarīṃ paryāhṛtya jaghanārdhe sadasaḥ sādayati //
JaimŚS, 22, 3.0 avabhṛthe viṣṭutīr apyarjaty audumbarīṃ cāsandīṃ ca //
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
Kauśikasūtra
KauśS, 2, 2, 11.0 audumbarādīni bhakṣaṇāntāni sarvasāṃpadāni //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 6, 15.0 uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 5.0 audumbaraṃ yajamānamukhamātram //
KātyŚS, 15, 4, 24.0 pṛthak pātreṣv audumbareṣu //
KātyŚS, 15, 4, 46.0 audumbare pātre samāsiñcaty enā madhumatīr iti //
KātyŚS, 15, 4, 48.0 pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodhapādāśvatthāny abhiṣekāya //
KātyŚS, 15, 6, 31.0 anuvartmam audumbarīṃ śākhām upagūhati //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
Kāṭhakasaṃhitā
KS, 8, 2, 52.0 yad audumbarāṇi bhavanti //
KS, 12, 13, 38.0 audumbaro yūpo bhavati //
KS, 12, 13, 40.0 yad audumbaraḥ //
KS, 19, 10, 45.0 parasyā adhi saṃvata ity audumbarīm //
KS, 19, 10, 70.0 yās senā abhītvarīr ity audumbarīm //
KS, 20, 5, 64.0 dadhnaudumbarīṃ pūrayati //
KS, 20, 5, 72.0 iyaṃ vai kārṣmaryamayy asā audumbarī //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 7, 23.0 audumbaraṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 11, 8, 34.0 audumbareṇa sruveṇa juhoti //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 4, 4, 2, 1.43 audumbareṇa bhrātṛvye /
Mānavagṛhyasūtra
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 2.0 audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 2, 2.1 audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 10.4 yad audumbaraḥ saṃbhāro bhavati /
TB, 1, 2, 6, 5.4 audumbaras talpo bhavati /
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.9 audumbaro yūpo bhavati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 5, 1, 10, 6.1 audumbarīm ādadhāti //
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 27.1 asāv audumbarī //
TS, 5, 2, 7, 32.1 uttarām audumbarīm //
TS, 5, 2, 7, 38.1 dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 8, 69.1 audumbaram bhavati //
TS, 5, 4, 6, 6.0 audumbarīr bhavanti //
TS, 5, 4, 7, 22.0 dadhnaḥ pūrṇām audumbarīṃ svayamātṛṇṇāyāṃ juhoti //
TS, 5, 4, 7, 31.0 preddho agne dīdihi puro na ity audumbarīm ādadhāti //
TS, 5, 4, 9, 10.0 audumbareṇa sruveṇa juhoti //
TS, 6, 1, 4, 5.0 audumbaro bhavati //
TS, 6, 2, 10, 60.0 madhyata audumbarīm minoti //
TS, 6, 6, 10, 10.0 audumbareṇa gṛhṇāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 4.6 yad audumbarī /
TĀ, 5, 9, 3.7 audumbarāṇi bhavanti /
TĀ, 5, 10, 5.7 audumbaryāṃ śākhāyām udvāsayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 11.0 somasya dhīmahi cittaṃ me pāhi svāhā audumbaram //
VaikhGS, 2, 4, 3.0 vaiśyasyaudumbaro nāsikānto daṇḍo bāstavam ajinaṃ śāṇī mekhalā //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
Vaitānasūtra
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
Vasiṣṭhadharmasūtra
VasDhS, 11, 54.1 audumbaro vā vaiśyasya //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 5.1 ye agnayaḥ samanasa ity audumbarīm anaktām //
VārŚS, 1, 6, 2, 11.9 audumbaram āsyadaghnaṃ maitrāvaruṇadaṇḍam /
VārŚS, 2, 1, 2, 23.1 prajāte parasyā adhi saṃvata ity audumbarīm //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 29.2 saṃśitaṃ ma ity audumbaryāṃ yajamānaṃ vācayati //
VārŚS, 2, 1, 3, 4.1 prādeśamātrapādāratnimātraśīrṣṇyā mauñjaśikyaudumbary āsandī phalakāstīrṇā //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 37.0 audumbaram ulūkhalamusalaṃ prādeśamātraṃ catuḥsrakti //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
VārŚS, 3, 1, 1, 33.0 tasmin rathacakraṃ muñcaty audumbaraṃ saptadaśāram //
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 2, 2, 34.1 upa svajā varuṇam ity audumbarīm anvārabhante //
VārŚS, 3, 2, 5, 23.1 mahendrasya stotra audumbarīm āsandīm udgātārohati //
VārŚS, 3, 2, 5, 24.1 audumbarīṃ kurvītayadyā //
VārŚS, 3, 2, 5, 52.1 audumbaraṃ pleṅkhaṃ hotārohati //
VārŚS, 3, 2, 5, 53.1 audumbaraṃ phalakam apādam adhvaryuḥ //
VārŚS, 3, 2, 7, 14.1 tasmin pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 2, 19, 3.0 audumbaraś camasaḥ suvarṇanābhaḥ praśāstaḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 22, 6.2 bhuvo yajñasyety audumbarīm /
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 13, 21.2 pālāśa audumbara āśvatthe naiyagrodhe ca //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 3.1 audumbareṇa dakṣiṇato brahmā /
ĀpŚS, 18, 17, 12.3 ūrg asīty audumbaram /
ĀpŚS, 19, 9, 10.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābhidaghnapādā mauñjavivānā //
ĀpŚS, 19, 13, 15.1 yat prāṅ manotāyās tat kṛtvaudumbarapātreṇa yūṣṇo mṛtyave grahaṃ gṛhṇāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 13.0 teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 3, 2, 1, 33.1 audumbaro bhavati /
ŚBM, 3, 2, 1, 33.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbaro bhavati //
ŚBM, 4, 6, 1, 3.1 taṃ vā audumbareṇa pātreṇa gṛhṇāti /
ŚBM, 4, 6, 1, 3.4 tasmād audumbareṇa pātreṇa gṛhṇāti //
ŚBM, 5, 2, 1, 23.1 audumbarī bhavati /
ŚBM, 5, 2, 1, 23.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 2, 2, 2.1 audumbare pātre /
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 4, 2.1 audumbare pātre /
ŚBM, 5, 3, 4, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbare pātre //
ŚBM, 5, 3, 4, 27.1 tāḥ sārdhamaudumbare pātre samavanayati /
ŚBM, 5, 3, 5, 12.1 audumbaram bhavati /
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 4, 3, 25.1 audumbarīṃ śākhāmupagūhati /
ŚBM, 5, 4, 3, 26.1 athaudumbarīṃ śākhāmupaspṛśati /
ŚBM, 6, 6, 3, 2.1 athaudumbarīmādadhāti /
ŚBM, 6, 7, 1, 13.1 audumbarī bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 20.0 audumbaro vaiśyasya //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 1.0 tad vā audumbaraṃ bhavati //
Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Cik., 1, 51.1 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā /
Lalitavistara
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
Mahābhārata
MBh, 8, 6, 38.1 audumbare samāsīnam āsane kṣaumasaṃvṛtam /
MBh, 12, 40, 10.1 kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ /
MBh, 12, 40, 11.2 sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ //
MBh, 15, 34, 12.2 kalaśān kāñcanān rājaṃstathaivaudumbarān api //
Manusmṛti
ManuS, 2, 45.2 pailavaudumbarau vaiśyo daṇḍān arhanti dharmataḥ //
Divyāvadāna
Divyāv, 1, 440.0 durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kūrmapurāṇa
KūPur, 2, 22, 21.2 pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 62.1 kāñcanena tu pātreṇa rājataudumbareṇa vā /
Liṅgapurāṇa
LiPur, 2, 29, 10.1 auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam /
Matsyapurāṇa
MPur, 55, 18.2 śāleyataṇḍulaprasthamaudumbaramaye ghṛtam //
MPur, 69, 43.1 yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān /
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
Suśrutasaṃhitā
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 18, 85.2 audumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ //
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Viṣṇusmṛti
ViSmṛ, 27, 21.1 pālāśakhādiraudumbarā daṇḍāḥ //
ViSmṛ, 79, 24.1 sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā /
Yājñavalkyasmṛti
YāSmṛ, 1, 284.1 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
Garuḍapurāṇa
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //
GarPur, 1, 120, 7.2 audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam //
Rasaratnasamuccaya
RRS, 16, 12.1 bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
Rājanighaṇṭu
RājNigh, Āmr, 129.1 audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri /
Skandapurāṇa
SkPur, 23, 42.1 audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 57.2, 10.0 audumbare iti tāmramaye //
Haribhaktivilāsa
HBhVil, 5, 49.2 dadhisarpir madhusamaṃ pātre audumbare mama /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 3, 4, 95.0 audumbarīr bhavanti //
KaṭhĀ, 3, 4, 396.0 śarkarābhir dhṛtyā armyaiḥ kapālaiḥ [... au1 letterausjhjh] audumbarāsandī bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //