Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
Atharvaveda (Paippalāda)
AVP, 10, 5, 1.1 audumbareṇa maṇinā puṣṭikāmāya vedhasā /
Gobhilagṛhyasūtra
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 19.0 snāyanīyenotsādyaudumbareṇa dantān prakṣālayate //
Khādiragṛhyasūtra
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 34.0 audumbareṇa sruveṇa juhoti //
Mānavagṛhyasūtra
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyasaṃhitā
TS, 5, 4, 9, 10.0 audumbareṇa sruveṇa juhoti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
Viṣṇusmṛti
ViSmṛ, 79, 24.1 sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā /
Yājñavalkyasmṛti
YāSmṛ, 1, 284.1 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
Garuḍapurāṇa
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //