Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 9, 3.14 yathāsāraṃ ca gurutarapratyarthikāni bhavanti /
Lalitavistara
LalVis, 6, 5.2 gurutaramivātmānaṃ manyate sma /
Mahābhārata
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 72, 7.3 guror garīyasī vṛttyā tasmād gurutarā mama /
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 143, 19.25 ahaṃ dharmavidhānena mānyā gurutarī tava /
MBh, 3, 272, 12.2 tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ //
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 42.2 mātā gurutarā bhūmeḥ pitā uccataraśca khāt /
MBh, 7, 116, 30.1 so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ /
MBh, 9, 32, 17.1 adhyardhena guṇeneyaṃ gadā gurutarī mama /
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 12, 159, 41.1 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet /
MBh, 13, 99, 21.1 sarvadānair gurutaraṃ sarvadānair viśiṣyate /
Manusmṛti
ManuS, 7, 52.2 pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //
ManuS, 9, 292.2 pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //
Rāmāyaṇa
Rām, Ay, 73, 2.1 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
Rām, Ār, 8, 3.2 mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau /
Rām, Yu, 48, 37.2 tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 651.2 sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām //
Kātyāyanasmṛti
KātySmṛ, 1, 191.1 prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
Kāvyālaṃkāra
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
Matsyapurāṇa
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
Meghadūta
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Suśrutasaṃhitā
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 212.2 yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca //
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 356.2 jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ //
Śatakatraya
ŚTr, 3, 23.1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmābhojasphuṭojjvalacandrikā /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Narmamālā
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Rasendracūḍāmaṇi
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
Rājanighaṇṭu
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Pānīyādivarga, 95.2 bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
Ānandakanda
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 13.0 koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.2 tulanāyāṃ gurutarān pañca gulmān daśa dvijān /
Haṃsadūta
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 40.1 tato gurutaraṃ yatnaṃ vasantamadanau nṛpa /