Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Rasakāmadhenu

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 2, 2.1 kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya /
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
Kauśikasūtra
KauśS, 5, 3, 13.0 dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
Buddhacarita
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Vim., 8, 107.1 pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 7, 19, 58.1 ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame /
MBh, 13, 15, 12.1 divyāṃ mālām urasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām /
Rāmāyaṇa
Rām, Yu, 38, 10.1 śaṅkhe netre karau pādau gulphāvūrū ca me citau /
Agnipurāṇa
AgniPur, 248, 14.1 gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau /
Amarakośa
AKośa, 2, 337.1 tadgranthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 16.1 ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake /
AHS, Sū., 27, 31.1 gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari /
AHS, Śār., 4, 4.2 gulphasaṃdheradhaḥ kūrcaśiraḥ śopharujākaram //
AHS, Śār., 4, 5.1 jaṅghācaraṇayoḥ saṃdhau gulpho rukstambhamāndyakṛt /
AHS, Śār., 4, 8.2 iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat //
AHS, Śār., 4, 45.1 sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ /
AHS, Śār., 4, 59.2 aṣṭau kūrcaśirogulphamaṇibandhā rujākarāḥ //
AHS, Śār., 4, 61.1 gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam /
AHS, Nidānasthāna, 15, 53.2 vātena gulpham āśritya tam āhur vātakaṇṭakam //
AHS, Utt., 30, 9.1 sirām upari gulphasya dvyaṅgule pāyayecca tam /
AHS, Utt., 30, 11.1 gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit /
AHS, Utt., 30, 32.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
Matsyapurāṇa
MPur, 54, 9.1 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu /
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 6.1 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṃ ceti etenetaratsakthi vyākhyātam /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 28.3 viddhyaṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām //
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 18, 26.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
Su, Cik., 19, 52.2 kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule //
Su, Cik., 19, 55.1 gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave /
Viṣṇupurāṇa
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
Viṣṇusmṛti
ViSmṛ, 96, 62.1 catuṣṭayaṃ gulpheṣu //
Yājñavalkyasmṛti
YāSmṛ, 3, 86.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
BhāgPur, 2, 5, 41.1 mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam /
Bhāratamañjarī
BhāMañj, 19, 303.2 prāpa pravardhamānasya gulphe kaṭakaratnatām //
Garuḍapurāṇa
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 35, 6.1 pādāṃguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ /
GarPur, 1, 48, 86.2 caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ //
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 65, 3.1 kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau /
GarPur, 1, 65, 93.1 nigūḍhagulphopacitau padmakāntitalau śubhau /
GarPur, 1, 166, 50.2 vātena gulpham ākṣipya tamāhurvātakaṇṭakam //
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
Kālikāpurāṇa
KālPur, 53, 30.2 ānamannāgapāśorūṃ guptagulphāṃ supārṣṇikām //
Narmamālā
KṣNarm, 1, 41.2 prāyasthāne mṛtā bhaṭṭāḥ kṛṣyantāṃ gulphadāmabhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Rasamañjarī
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
Skandapurāṇa
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
Smaradīpikā
Smaradīpikā, 1, 60.2 aṅguṣṭhe caraṇe gulphe bhage nābhau kuce hṛdi /
Tantrāloka
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
TĀ, 16, 101.2 tatra tattveṣu vinyāso gulphānte caturaṅgule //
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Daśamaḥ paṭalaḥ, 4.2 gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet //
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Āryāsaptaśatī
Āsapt, 1, 9.2 haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu //
Gheraṇḍasaṃhitā
GherS, 2, 7.1 yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram /
GherS, 2, 9.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 11.1 pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari /
GherS, 2, 11.1 pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari /
GherS, 2, 14.1 gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau /
GherS, 2, 24.2 gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ //
GherS, 2, 27.1 aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau /
GherS, 2, 32.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 38.1 yāmyagulphe pāyumūlaṃ vāmabhāge padetaram /
GherS, 3, 6.1 pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ /
GherS, 3, 15.1 meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret /
GherS, 3, 18.1 vāmapādasya gulphena pāyumūlaṃ nirodhayet /
GherS, 3, 18.2 dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
HYP, Prathama upadeśaḥ, 24.2 gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ //
HYP, Prathama upadeśaḥ, 38.1 meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari /
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
HYP, Prathama upadeśaḥ, 53.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet //
HYP, Prathama upadeśaḥ, 54.1 dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake /
HYP, Prathama upadeśaḥ, 54.1 dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake /
HYP, Prathama upadeśaḥ, 56.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte //
HYP, Prathama upadeśaḥ, 57.1 savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe /
HYP, Prathama upadeśaḥ, 57.1 savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe /
HYP, Tṛtīya upadeshaḥ, 114.2 gulphadeśasamīpe ca kandaṃ tatra prapīḍayet //
Janmamaraṇavicāra
JanMVic, 1, 75.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Rasakāmadhenu
RKDh, 1, 2, 2.2 koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /