Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 13, 2.2 tayā kaṇvasyāhaṃ śiraś chinadmi śakuner iva //
AVP, 4, 13, 4.2 arāyaṃ kaṇvaṃ pāpmānaṃ pṛśniparṇi sahasvati //
AVP, 4, 13, 6.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati //
AVP, 4, 38, 4.2 yau kakṣīvantam avathaḥ prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 25, 2.1 brāhmaṇena paryukto 'si kaṇvena nārṣadena /
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 1.2 ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm //
AVŚ, 2, 25, 3.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca //
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 2, 32, 3.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 4, 19, 2.1 brāhmaṇena paryuktāsi kaṇvena nārṣadena /
AVŚ, 4, 29, 5.2 yau kakṣīvantam avatho prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 5, 23, 10.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 6, 52, 3.1 āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham /
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 18, 3, 15.1 kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobhary arcanānāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 12.0 yad u kaṇvo nārṣado 'paśyat tasmāt kāṇvam ity ākhyāyate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 35.0 prasṛptebhyaś cānyat kaṇvakaśyapayācamānavarjam //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 1.2 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubhaṃ kaṇvā abhipragāyateti //
Kāṭhakasaṃhitā
KS, 13, 12, 26.0 tām etāṃ kaṇvās sauśravasā viduḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
Taittirīyasaṃhitā
TS, 5, 4, 7, 42.0 tam asya kaṇva eva śrāyaso 'vet //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 3.0 ya īpsed iti kaṇvaḥ //
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
Ṛgveda
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 5.1 īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ /
ṚV, 1, 36, 8.2 bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu //
ṚV, 1, 36, 10.2 yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 36, 17.1 agnir vavne suvīryam agniḥ kaṇvāya saubhagam /
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 37, 1.2 kaṇvā abhi pra gāyata //
ṚV, 1, 37, 14.1 pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ /
ṚV, 1, 39, 7.2 gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe //
ṚV, 1, 39, 9.1 asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 47, 10.2 śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā //
ṚV, 1, 48, 4.2 atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām //
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 8, 2, 16.2 kaṇvā ukthebhir jarante //
ṚV, 8, 2, 38.2 kaṇvāso gāta vājinam //
ṚV, 8, 3, 16.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhītam ānaśuḥ /
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 5, 4.2 stuṣe kaṇvāso aśvinā //
ṚV, 8, 5, 23.1 yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye /
ṚV, 8, 5, 25.1 yathā cit kaṇvam āvatam priyamedham upastutam /
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 6, 8.2 kaṇvā ṛtasya dhārayā //
ṚV, 8, 6, 11.1 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 6, 34.1 abhi kaṇvā anūṣatāpo na pravatā yatīḥ /
ṚV, 8, 6, 43.2 kaṇvā ukthena vāvṛdhuḥ //
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 8, 3.2 pibātho aśvinā madhu kaṇvānāṃ savane sutam //
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 20.1 yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 32, 1.1 pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā /
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 34, 1.1 endra yāhi haribhir upa kaṇvasya suṣṭutim /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 49, 10.1 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje /
ṚV, 8, 50, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 115, 5.1 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ /
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
Ṛgvedakhilāni
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 1, 10.1 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje /
ṚVKh, 3, 2, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚVKh, 3, 4, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 111.0 kaṇvādibhyo gotre //
Mahābhārata
MBh, 1, 2, 77.3 maharṣer āśramapade kaṇvasya ca tapasvinaḥ /
MBh, 1, 57, 69.24 ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutastathā /
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 65, 8.1 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum /
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 65, 15.1 kaṇvasyāhaṃ bhagavato duḥṣanta duhitā matā /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 67, 23.1 muhūrtayāte tasmiṃstu kaṇvo 'pyāśramam āgamat /
MBh, 1, 67, 23.11 kaṇvaḥ /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 67, 32.1 kaṇva uvāca /
MBh, 1, 67, 33.5 kaṇvaḥ /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 68, 2.11 devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 2.12 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ /
MBh, 1, 68, 3.1 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ /
MBh, 1, 68, 5.1 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati /
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 7.2 kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam /
MBh, 1, 68, 9.3 kaṇvaḥ /
MBh, 1, 68, 9.9 kaṇvaḥ /
MBh, 1, 68, 9.11 śakuntalāṃ samāhūya kaṇvo vacanam abravīt /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.59 evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ /
MBh, 1, 68, 10.1 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha /
MBh, 1, 68, 11.6 kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.16 manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat /
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 68, 17.2 taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati /
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 68, 80.4 asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 69, 48.3 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau //
MBh, 1, 89, 55.13 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau /
MBh, 1, 89, 55.20 bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām /
MBh, 2, 4, 9.3 ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau //
MBh, 2, 7, 16.7 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu //
MBh, 5, 95, 1.2 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ /
MBh, 5, 96, 1.1 kaṇva uvāca /
MBh, 5, 97, 20.1 kaṇva uvāca /
MBh, 5, 98, 17.1 kaṇva uvāca /
MBh, 5, 101, 18.1 kaṇva uvāca /
MBh, 5, 102, 12.1 kaṇva uvāca /
MBh, 5, 102, 27.1 kaṇva uvāca /
MBh, 5, 103, 1.1 kaṇva uvāca /
MBh, 5, 103, 18.1 kaṇva uvāca /
MBh, 5, 103, 37.1 kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ /
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 12, 1, 4.2 devasthānaśca kaṇvaśca teṣāṃ śiṣyāśca sattamāḥ //
MBh, 12, 29, 44.2 sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau //
MBh, 12, 201, 26.1 ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadastathā /
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 13, 27, 7.1 sthūlākṣaḥ śakalākṣaśca kaṇvo medhātithiḥ kṛśaḥ /
MBh, 13, 65, 22.2 tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ /
MBh, 13, 151, 31.2 bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ /
MBh, 16, 2, 4.2 viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam /
Rāmāyaṇa
Rām, Yu, 12, 13.1 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā /
Rām, Utt, 1, 2.2 kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ //
Saundarānanda
SaundĀ, 1, 26.1 kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ /
Kūrmapurāṇa
KūPur, 1, 22, 18.2 gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim //
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 1, 22, 34.2 śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā //
KūPur, 1, 22, 37.1 tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam /
KūPur, 1, 22, 39.1 gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
KūPur, 1, 22, 43.1 praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ /
KūPur, 1, 22, 44.2 yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ //
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
Liṅgapurāṇa
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 69, 85.1 viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ /
Matsyapurāṇa
MPur, 49, 46.2 ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila //
Viṣṇupurāṇa
ViPur, 3, 5, 30.2 kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ //
ViPur, 4, 19, 5.1 apratirathasya kaṇvaḥ putro 'bhūt //
ViPur, 4, 19, 30.1 ajamīḍhāt kaṇvaḥ //
ViPur, 4, 19, 31.1 kaṇvān medhātithiḥ //
ViPur, 4, 24, 38.1 tataḥ kaṇvān eṣā bhūr yāsyati //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 12.1 viśvāmitro 'sitaḥ kaṇvo durvāsā bhṛgur aṅgirāḥ /
Bhāratamañjarī
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 246.1 tatra mā bhagavānkaṇvaḥ śakuntairvīkṣya saṃvṛtām /
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
BhāMañj, 1, 257.1 kṣipraṃ prayāte nṛpatau kaṇvo 'bhyetya śakuntalām /
BhāMañj, 1, 263.1 sā kaṇvaśiṣyānugatā samprāpya hastināpuram /
BhāMañj, 1, 264.2 kaṇvāśrame pratijñātaṃ satyaṃ saṃpādaya prabho //
BhāMañj, 5, 374.1 jāmadagnyavacaḥ śrutvā kaṇvo 'pi munirabravīt /
BhāMañj, 5, 407.1 śrutveti kaṇvavacanaṃ niḥśvasanvalitānanaḥ /
BhāMañj, 13, 1768.1 kaṇvaraibhyayavakrītavasiṣṭhabhṛgukaśyapān /
BhāMañj, 13, 1790.2 vyāsanāradakaṇvādyair muhur ālokitāvadat //
Garuḍapurāṇa
GarPur, 1, 140, 9.1 hastinaḥ purumīḍhaśca kaṇvo 'bhūdajamīḍhataḥ /
GarPur, 1, 140, 9.2 kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.1 vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ /
GokPurS, 2, 80.1 pippalādaṃ kaviṃ kaṇvaṃ kṛtāntaṃ jīviteśvaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 85, 30.2 sa hatastena saṅgena kaṇvena munisattama //
SkPur (Rkh), Revākhaṇḍa, 85, 31.1 brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 85, 35.1 praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 43.1 vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 48.1 tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat /
SkPur (Rkh), Revākhaṇḍa, 85, 59.1 praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 97, 134.2 śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //