Occurrences

Pañcārthabhāṣya
Sūryasiddhānta
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Gorakṣaśataka
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 5.2 kalanāt kālanāc cāpi kāla ityabhidhīyate //
Sūryasiddhānta
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 38.0 kalanaṃ ca gatiḥ kṣepo jñānaṃ gaṇanaṃ bhogīkaraṇaṃ śabdanaṃ svātmalayīkaraṇaṃ ca //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 3, 253.1 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
TĀ, 6, 6.1 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
TĀ, 8, 433.1 dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa /
TĀ, 16, 183.2 uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //