Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Smaradīpikā
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
Carakasaṃhitā
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Mahābhārata
MBh, 1, 65, 13.9 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi /
MBh, 1, 137, 16.59 kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ /
MBh, 3, 292, 20.2 avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam //
Pāśupatasūtra
PāśupSūtra, 2, 24.0 kalavikaraṇāya namaḥ //
Rāmāyaṇa
Rām, Ki, 29, 9.1 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī /
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 40.2 manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ //
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kumārasaṃbhava
KumSaṃ, 4, 14.1 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.1 kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.1 kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi /
Liṅgapurāṇa
LiPur, 1, 107, 8.2 bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī //
LiPur, 2, 1, 74.1 jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat /
Matsyapurāṇa
MPur, 139, 24.1 kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu /
MPur, 139, 39.2 saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā //
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 11.1 atrāpi kalavikaraṇāya iti caturthī /
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 5, 13, 16.2 jagau kalapadaṃ śaurirnānātantrīkṛtavratam //
ViPur, 5, 35, 7.1 tānnivārya balaḥ prāha madalolakalākṣaram /
Śatakatraya
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.1 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.1 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 44.2 pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ /
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
BhāgPur, 11, 7, 59.2 śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ //
Garuḍapurāṇa
GarPur, 1, 23, 19.1 oṃ hauṃ kalavikariṇyai balavikariṇī tataḥ /
Gītagovinda
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 2, 27.1 kokilakalaravakūjitayā jitamanasijatantravicāram /
Kathāsaritsāgara
KSS, 2, 3, 4.1 tattantrīkalanirhrādamohamantravaśīkṛtān /
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 4, 82.1 tejasvatīkalālāpakīliteva kila śrutiḥ /
KSS, 3, 4, 119.2 tadāgamanajānandalasatkalakalāravāḥ //
KSS, 3, 4, 119.2 tadāgamanajānandalasatkalakalāravāḥ //
Smaradīpikā
Smaradīpikā, 1, 33.1 gāyanī suratāḍhyā ca pārāvatakalasvanā /
Smaradīpikā, 1, 36.2 uttānaśāyinī coṣṇā pārāvatakalasvanā //
Ānandakanda
ĀK, 1, 2, 15.1 kalakokilanidhvānakalakaṇṭhādimañjulā /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
Haribhaktivilāsa
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 4, 282.2 prahlādasya samokṣeyo nānyathā kalavallabha //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
Haṃsadūta
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 57.1 tato 'pi śaṅkitā pārtha dṛṣṭvā taṃ kalabālakam /