Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī

Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
Mahābhārata
MBh, 1, 66, 12.3 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
Rāmāyaṇa
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ki, 1, 21.1 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam /
Liṅgapurāṇa
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 71, 121.1 līlāṃbujena cāhatya kalamāha vṛṣadhvajam /
Matsyapurāṇa
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
Meghadūta
Megh, Pūrvameghaḥ, 33.1 dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 15.2 ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ //
ViPur, 5, 24, 14.1 kaccitsmarati naḥ kṛṣṇo gītānugamanaṃ kalam /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
Āryāsaptaśatī
Āsapt, 1, 49.2 akalitarasālamukulo na kokilaḥ kalam udañcayati //
Āsapt, 2, 101.2 upakalam ago 'pi komalakalam āvalikavalanottaralaḥ //
Āsapt, 2, 192.1 kuta iha kuraṅgaśāvaka kedāre kalam amañjarīṃ tyajasi /