Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 7, 43.2 ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //
RRĀ, R.kh., 10, 13.2 guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet //
RRĀ, Ras.kh., 2, 40.1 uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam /
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 62.2 guñjaikaṃ madhunā khāded rasavīro mahārasaḥ //
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 99.1 madhuśarkarayā sārdhaṃ guñjāmātraṃ ca bhakṣayet /
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 138.2 madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan //
RRĀ, Ras.kh., 2, 139.1 paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi /
RRĀ, Ras.kh., 3, 2.2 gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 130.1 pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet /
RRĀ, Ras.kh., 4, 114.2 mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam /
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 8, 40.1 guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ /
RRĀ, Ras.kh., 8, 78.1 guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ /
RRĀ, V.kh., 2, 11.1 madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /
RRĀ, V.kh., 2, 17.2 guñjā kośātakī nīlī ākhukarṇī triparṇikā //
RRĀ, V.kh., 4, 24.2 dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 5, 34.1 guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /
RRĀ, V.kh., 6, 87.1 brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /
RRĀ, V.kh., 6, 94.1 ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /
RRĀ, V.kh., 7, 41.2 mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam //
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 132.1 guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /
RRĀ, V.kh., 9, 2.1 ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /
RRĀ, V.kh., 9, 42.1 karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 10, 78.1 devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /
RRĀ, V.kh., 13, 5.1 guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 68.1 guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
RRĀ, V.kh., 13, 83.1 viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /
RRĀ, V.kh., 13, 85.2 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
RRĀ, V.kh., 13, 95.1 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 17, 60.1 eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 18, 11.1 mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 19, 139.2 mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
RRĀ, V.kh., 20, 95.2 nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //