Occurrences

Rasārṇava

Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
RArṇ, 5, 41.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.2 guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //
RArṇ, 7, 75.2 tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
RArṇ, 8, 37.1 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 67.1 iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /
RArṇ, 11, 188.1 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /
RArṇ, 16, 53.1 guḍena nīlakācena tutthāmlalavaṇena ca /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 108.2 guḍastilasamāyukto niṣekāt mṛdukārakaḥ //
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /