Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 13, 66.1 guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi /
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 57.2 atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān //
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 21, 31.1 ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Cik., 1, 25.1 harītakīnāṃ cūrṇāni saindhavāmalake guḍam /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 236.1 trikaṇṭakabalāvyāghrīguḍanāgarasādhitam /
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //