Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 1, 12, 15.0 śuktāni tathājāto guḍaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
Mānavagṛhyasūtra
MānGS, 1, 21, 12.1 varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 15, 14.1 phāṇitaguḍamatsyaṇḍikākhaṇḍaśarkarāḥ kṣāravargaḥ //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 103.0 guḍādibhyaṣ ṭhañ //
Carakasaṃhitā
Ca, Sū., 13, 66.1 guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi /
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 57.2 atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān //
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 21, 31.1 ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Cik., 1, 25.1 harītakīnāṃ cūrṇāni saindhavāmalake guḍam /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 236.1 trikaṇṭakabalāvyāghrīguḍanāgarasādhitam /
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //
Mahābhārata
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 152, 5.1 sakacagrahavikṣepāḥ satailaguḍavālukāḥ /
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 153, 23.1 ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api /
MBh, 7, 154, 37.1 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ /
MBh, 7, 170, 18.2 prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ //
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
Manusmṛti
ManuS, 3, 133.2 tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān //
ManuS, 8, 326.1 sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca /
ManuS, 10, 88.2 kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //
ManuS, 11, 167.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
ManuS, 12, 64.2 kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 5, 77.2 guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram //
AHS, Sū., 7, 25.1 tayor vāntaviriktasya haridre kaṭabhīṃ guḍam /
AHS, Sū., 7, 30.2 virudhyate saha bisair mūlakena guḍena vā //
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 7, 35.2 kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā //
AHS, Sū., 10, 22.2 ghṛtahemaguḍākṣoṭamocacocaparūṣakam //
AHS, Sū., 26, 47.2 aśuddhau srāvayed daṃśān haridrāguḍamākṣikaiḥ //
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Śār., 1, 93.1 dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam /
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Śār., 6, 20.1 kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām /
AHS, Nidānasthāna, 8, 7.1 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam /
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Cikitsitasthāna, 1, 69.2 baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam //
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 154.2 tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi vā //
AHS, Cikitsitasthāna, 3, 15.1 purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet /
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 51.2 dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam //
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 69.1 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ /
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 168.1 svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 37.1 pippalīmūlamadhukaguḍago'śvaśakṛdrasān /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 51.2 chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 6, 34.1 pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram /
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 8, 24.2 kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ //
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 55.1 gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm /
AHS, Cikitsitasthāna, 8, 58.1 guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ /
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 111.1 triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ /
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 8, 144.3 deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni /
AHS, Cikitsitasthāna, 8, 145.2 droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt //
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 8, 155.1 guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ /
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 8, 160.2 bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ //
AHS, Cikitsitasthāna, 8, 160.2 bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 9, 27.2 piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe //
AHS, Cikitsitasthāna, 9, 31.1 dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram /
AHS, Cikitsitasthāna, 9, 35.2 bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam //
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 10, 17.2 guḍena vaṭakān kṛtvā triguṇena sadā bhajet //
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 10, 85.2 kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam //
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Cikitsitasthāna, 13, 42.2 vahe 'pām aṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt //
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 14, 61.2 drākṣābhayāguḍarasaṃ kampillaṃ vā madhudrutam //
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 16, 15.2 guḍanāgaramaṇḍūratilāṃśān mānataḥ samān //
AHS, Cikitsitasthāna, 16, 26.1 madhutripalasaṃyuktān kuryād akṣasamān guḍān /
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
AHS, Cikitsitasthāna, 18, 26.1 dantī citrakamūlatvak saudhārkapayasī guḍaḥ /
AHS, Cikitsitasthāna, 19, 27.2 dadhidugdhaguḍānūpatilamāṣāṃs tyajettarām //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Cikitsitasthāna, 19, 45.2 salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham //
AHS, Cikitsitasthāna, 19, 47.1 pathyātilaguḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet /
AHS, Cikitsitasthāna, 19, 47.2 guḍāruṣkarajantughnasomarājīkṛtāthavā //
AHS, Cikitsitasthāna, 20, 2.2 śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ //
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Kalpasiddhisthāna, 2, 15.2 sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā //
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 21.1 guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ /
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 2, 58.2 guḍasyāṣṭapale pathyā viṃśatiḥ syāt palaṃ palam //
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 5, 20.1 satailaguḍasindhūttho virekauṣadhakalkavān /
AHS, Kalpasiddhisthāna, 6, 6.2 ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ //
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 4, 42.1 apasavyaparīdhānaṃ tilamāṃsaguḍapriyam /
AHS, Utt., 5, 16.2 bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 32.1 nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ /
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
AHS, Utt., 20, 6.2 jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam //
AHS, Utt., 20, 21.2 lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ //
AHS, Utt., 22, 20.1 guḍena pūrṇaṃ suṣiraṃ madhūcchiṣṭena vā dahet /
AHS, Utt., 22, 41.1 kubjāṃ naikagatiṃ pūrṇāṃ guḍena madanena vā /
AHS, Utt., 32, 20.1 saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ /
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 38, 37.2 aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ //
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 39, 128.1 priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ /
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 22, 145.1 tau ca durbaddhasambandhau muktālohaguḍāv iva /
Divyāvadāna
Divyāv, 1, 287.0 aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 2, 145.0 te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ //
Divyāv, 2, 146.0 tairguḍo labdhaḥ //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Kāmasūtra
KāSū, 4, 1, 32.1 bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 2, 43.0 guḍo jīrṇitaśca pratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 511.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
Kāvyādarśa
KāvĀ, 1, 102.1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
Kūrmapurāṇa
KūPur, 2, 21, 27.2 tāvato grasate pretya dīptān sthūlāṃstvayoguḍān //
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 33, 5.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
Liṅgapurāṇa
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
Matsyapurāṇa
MPur, 7, 12.2 tāmrapātraṃ guḍopetaṃ tasyopari niveśayet //
MPur, 20, 31.2 sulakṣyanetrarasanā guḍaśarkaravatsalā //
MPur, 53, 33.2 guḍakumbhasamāyuktamagniṣṭomaphalaṃ bhavet //
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 62, 9.2 dhānyakājājilavaṇairguḍakṣīraghṛtānvitaiḥ //
MPur, 62, 28.2 niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam /
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 64, 21.1 saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām /
MPur, 70, 50.1 kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam /
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 74, 11.2 sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca //
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 75, 6.1 sampūjya viprānannena guḍapātrasamanvitam /
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 80, 8.1 saṃvatsarānte śayanamikṣudaṇḍaguḍānvitam /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 97, 14.2 pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt //
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 101, 53.2 guḍavratastṛtīyāyāṃ gaurīloke mahīyate /
MPur, 153, 131.1 kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān /
Nāradasmṛti
NāSmṛ, 2, 1, 95.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
Nāṭyaśāstra
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
Suśrutasaṃhitā
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 44, 25.1 lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet /
Su, Sū., 44, 52.1 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 44, 68.1 harītakī bhakṣyamāṇā nāgareṇa guḍena vā /
Su, Sū., 44, 82.2 pītā virecayatyāśu guḍenotkārikā kṛtā //
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Sū., 46, 384.2 snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham //
Su, Sū., 46, 386.2 sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //
Su, Sū., 46, 457.1 sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 38, 48.2 saguḍair akṣamātraistu madanārdhapalānvitaiḥ //
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 19, 14.1 nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni /
Su, Utt., 21, 50.2 nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ //
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 42, 50.1 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ /
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 70.2 vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ //
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 49.1 pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak /
Su, Utt., 58, 60.2 caturguṇena payasā guḍasya tulayā saha //
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 15, 30.2 guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ //
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 44, 30.1 vālgudo guḍam //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 304.1 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam /
YāSmṛ, 2, 245.1 bheṣajasnehalavaṇagandhadhānyaguḍādiṣu /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 326.1 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam /
AṣṭNigh, 1, 330.1 guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam /
Bhāratamañjarī
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
Garuḍapurāṇa
GarPur, 1, 101, 10.2 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam //
GarPur, 1, 117, 6.2 mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram //
GarPur, 1, 120, 11.1 umāmaheśvaraṃ pūjya pradadyācca guḍādikam /
GarPur, 1, 159, 15.1 navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam /
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
Kālikāpurāṇa
KālPur, 54, 18.2 sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.1 śoṇācchinnā guḍanibhā kiṃcidamlā kaṣāyiṇī /
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
MPālNigh, Abhayādivarga, 41.2 ghṛtena vātaṃ saguḍā vibandham pittaṃ sitāḍhyā madhunā kaphaṃ ca /
Mātṛkābhedatantra
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
Rasahṛdayatantra
RHT, 2, 4.1 guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 12, 3.1 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
Rasamañjarī
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /
RMañj, 6, 166.1 etāni samabhāgāni dviguṇo dīyate guḍaḥ /
RMañj, 6, 266.1 bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
RMañj, 9, 101.1 vaṭakā laḍḍukāpūpā agrabhaktaṃ guḍaṃ dadhi /
Rasaprakāśasudhākara
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 8, 12.2 sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ //
Rasaratnasamuccaya
RRS, 2, 43.1 gandharvapattratoyena guḍena saha bhāvitam /
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 3, 98.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RRS, 5, 124.1 khaṇḍayitvā tato gandhaguḍatriphalayā saha /
RRS, 8, 29.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RRS, 9, 60.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RRS, 10, 70.0 ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //
RRS, 10, 96.1 guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
RRS, 11, 30.1 gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 12, 143.2 guḍena jīrakeṇāpi jvare jīrṇe prayojayet //
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
RRS, 14, 41.2 ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā //
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 15, 85.2 saguḍā hanti lepena durnāmāni samūlataḥ //
RRS, 16, 145.3 pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam //
RRS, 16, 156.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā //
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
RRĀ, R.kh., 9, 57.2 guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //
RRĀ, Ras.kh., 2, 58.2 bhāgāṣṭakaṃ guḍaṃ tasmin kṣiped bhāgaṃ ca pippalīm //
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 76.1 tilakoraṇṭapattrāṇi guḍena bhakṣayedanu /
RRĀ, Ras.kh., 2, 135.2 purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet //
RRĀ, Ras.kh., 3, 55.2 kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet //
RRĀ, Ras.kh., 4, 24.1 tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ /
RRĀ, Ras.kh., 4, 30.2 koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam //
RRĀ, Ras.kh., 4, 92.2 guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt //
RRĀ, V.kh., 2, 11.1 madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /
RRĀ, V.kh., 6, 87.1 brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 10, 76.1 guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /
RRĀ, V.kh., 11, 12.1 gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /
RRĀ, V.kh., 13, 5.1 guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /
RRĀ, V.kh., 13, 47.1 lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
RRĀ, V.kh., 13, 53.1 haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /
RRĀ, V.kh., 14, 11.1 iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /
RRĀ, V.kh., 19, 65.1 palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /
RRĀ, V.kh., 19, 125.1 lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
RCint, 7, 78.1 lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
RCint, 7, 84.1 ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
RCint, 8, 55.2 tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //
Rasendracūḍāmaṇi
RCūM, 4, 32.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RCūM, 4, 46.1 guḍagugguluguñjājyasāraghaiḥ parimardya tat /
RCūM, 5, 58.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 9, 30.1 guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /
RCūM, 11, 59.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 15, 37.1 dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
Rasendrasārasaṃgraha
RSS, 1, 106.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvakapañcakāḥ //
Rasādhyāya
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 409.2 tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
RArṇ, 5, 41.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.2 guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //
RArṇ, 7, 75.2 tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
RArṇ, 8, 37.1 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 67.1 iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /
RArṇ, 11, 188.1 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /
RArṇ, 16, 53.1 guḍena nīlakācena tutthāmlalavaṇena ca /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 108.2 guḍastilasamāyukto niṣekāt mṛdukārakaḥ //
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 100.1 guḍaḥ syādikṣusārastu madhuro rasapākajaḥ /
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
Ānandakanda
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 4, 190.2 gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam //
ĀK, 1, 4, 207.2 dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ //
ĀK, 1, 4, 341.2 pracālayellohadarvyā guḍapāko yathā bhavet //
ĀK, 1, 4, 363.2 etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam //
ĀK, 1, 6, 17.1 guñjādvitayamātraṃ tu guḍena saha bhakṣayet /
ĀK, 1, 6, 24.1 karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca /
ĀK, 1, 7, 166.1 guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam /
ĀK, 1, 15, 83.1 bījāni devadālyāśca saguḍāni ca mardayet /
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 151.2 kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā //
ĀK, 1, 15, 174.1 bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
ĀK, 1, 15, 178.2 guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca //
ĀK, 1, 15, 213.2 cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam //
ĀK, 1, 15, 425.2 pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ //
ĀK, 1, 15, 434.1 guḍo 'bhayā ca vijayā durnāmakulabhañjanī /
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 15, 443.2 dviguṇena guḍenaiva modakānparikalpayet //
ĀK, 1, 15, 445.2 niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ //
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 79.2 sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ //
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 25, 29.2 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //
ĀK, 1, 25, 44.1 guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /
ĀK, 1, 26, 56.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 1, 26, 99.2 guḍapuṣpaphalādīnām āhared drutimuttamām //
ĀK, 2, 1, 59.1 lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /
ĀK, 2, 1, 61.2 lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 7, 39.2 gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam //
ĀK, 2, 7, 57.1 indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ /
Āryāsaptaśatī
Āsapt, 2, 124.2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.1 piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /
ŚdhSaṃh, 2, 12, 53.2 guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 guñjāphalāni ūrṇā meṣaromāṇi guḍasaindhave prasiddhe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.2 harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 17.0 eke guḍatulasīpatrayoranupānam āhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayet sadā /
Abhinavacintāmaṇi
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 44.1 madhvabhāve jīrṇaguḍaḥ kṣīrābhāve ca mudgakaḥ /
ACint, 1, 73.1 sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā /
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
ACint, 1, 89.1 kāñjikaṃ kuḍavo dadhno guḍaprastho 'mlamūlakāt /
Bhāvaprakāśa
BhPr, 6, 2, 33.2 ghṛtena vātajān rogān sarvarogān guḍānvitā //
BhPr, 6, 2, 34.1 sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
BhPr, 6, 2, 59.1 jīrṇajvare'gnimāndye ca śasyate guḍapippalī /
BhPr, 6, 2, 59.3 dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ //
BhPr, 6, 2, 227.2 vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam /
BhPr, 6, 2, 244.0 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā //
BhPr, 6, 2, 245.1 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
BhPr, 7, 3, 157.2 dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //
Gheraṇḍasaṃhitā
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
Haribhaktivilāsa
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 5, 49.3 madhunas tu alābhe tu guḍena saha miśrayet //
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 1.0 dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 3.2, 3.0 kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 40.1 kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
Rasakāmadhenu
RKDh, 1, 1, 142.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 206.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 1.0 nirutthalauhalakṣaṇamāha guḍeti //
RRSBoṬ zu RRS, 8, 29.2, 4.0 mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 36.2, 4.0 drāvakaṃ guḍagugguluguñjādi //
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Rasasaṃketakalikā
RSK, 2, 56.1 samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /
RSK, 4, 120.2 uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe //
RSK, 5, 2.2 reṇukā granthikaṃ bolaṃ sarveṣāṃ dviguṇaṃ guḍam //
RSK, 5, 19.2 guḍena guṭikā śāṇamitā sā navame'hni //
Rasataraṅgiṇī
RTar, 2, 20.1 ājyaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrikam /
RTar, 2, 35.1 guñjā madhu guḍaḥ sarpiḥ saubhāgyaṃ guggulustathā /
Rasārṇavakalpa
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.2 madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham //
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
Yogaratnākara
YRā, Dh., 74.1 madhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram /
YRā, Dh., 144.1 abhrakaṃ ca harītakyā guḍena saha yojitam /
YRā, Dh., 279.1 caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt /
YRā, Dh., 403.1 lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /