Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Rasamañjarī
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Āryāsaptaśatī
Rasārṇavakalpa

Manusmṛti
ManuS, 8, 326.1 sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca /
ManuS, 11, 167.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 144.3 deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni /
AHS, Cikitsitasthāna, 8, 145.2 droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt //
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Kalpasiddhisthāna, 2, 58.2 guḍasyāṣṭapale pathyā viṃśatiḥ syāt palaṃ palam //
Matsyapurāṇa
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 97, 14.2 pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt //
Suśrutasaṃhitā
Su, Sū., 44, 52.1 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 58, 60.2 caturguṇena payasā guḍasya tulayā saha //
Rasamañjarī
RMañj, 6, 266.1 bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /
Rasaratnākara
RRĀ, R.kh., 9, 57.2 guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //
Rasādhyāya
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 409.2 tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
Āryāsaptaśatī
Āsapt, 2, 124.2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
Rasārṇavakalpa
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /