Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Kathāsaritsāgara
Rasaratnasamuccaya
Ānandakanda
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
Divyāvadāna
Divyāv, 1, 287.0 aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ //
Suśrutasaṃhitā
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
Rasaratnasamuccaya
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Ānandakanda
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
Abhinavacintāmaṇi
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
Gheraṇḍasaṃhitā
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.2 madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham //
Yogaratnākara
YRā, Dh., 403.1 lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /