Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 44.1 sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
RRS, 2, 10.2 tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //
RRS, 2, 41.2 sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 2, 76.2 pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 2, 91.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 48.3 pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //
RRS, 3, 72.2 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 3, 131.1 pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
RRS, 3, 148.0 prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //
RRS, 3, 151.0 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 44.2 nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 7, 10.2 vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
RRS, 8, 99.2 guṇaprabhāvajanakau śīghravyāptikarau tathā //
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 48.1 lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
RRS, 10, 49.2 jāritādapi sūtendrāllohānām adhiko guṇaḥ //
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 10, 54.3 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 67.2 bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //