Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 35.4 tṛṇair guṇatvam āpannair badhyante mattadantinaḥ //
Hitop, 1, 49.2 śarīrasya guṇānāṃ ca dūram atyantam antaram /
Hitop, 1, 49.3 śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 1, 97.3 dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ //
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 59.6 parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu //
Hitop, 2, 60.2 anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
Hitop, 2, 65.4 sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca //
Hitop, 2, 111.13 tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ /
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 2, 168.2 bhūmyekadeśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśaḥ /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Hitop, 4, 109.1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /