Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 16.2 vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 4, 115.2 guṇaprabhāvajananau śīghravyāptikarau tathā //
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 29.1 pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 5, 145.1 lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /
RCūM, 5, 146.2 jāritādapi sūtendrāllohānām adhiko guṇaḥ //
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 8, 9.1 aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam /
RCūM, 10, 10.2 tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 36.2 vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 87.2 tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 11, 33.3 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RCūM, 11, 87.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
RCūM, 11, 109.2 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 67.1 ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
RCūM, 14, 3.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 42.2 nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 130.1 aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 55.2 sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 92.1 sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
RCūM, 16, 92.2 uttarottaratastasya guṇaḥ keneha varṇyate /
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //