Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //