Occurrences

Vaiśeṣikasūtra

Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
VaiśSū, 1, 1, 12.1 ubhayathā guṇaḥ //
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 18.1 tathā guṇaḥ //
VaiśSū, 1, 1, 21.1 guṇavaidharmyān na karmaṇāṃ //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 2, 25.1 tasmin dravyaṃ karma guṇa iti saṃśayaḥ //
VaiśSū, 2, 2, 29.1 guṇasya sato'pavargaḥ karmabhiḥ sādharmyam //
VaiśSū, 4, 1, 14.1 etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam //
VaiśSū, 4, 2, 2.0 guṇāntarāprādurbhāvācca tryātmakamapi na //
VaiśSū, 5, 2, 21.1 dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ //
VaiśSū, 5, 2, 24.1 etena karmāṇi guṇāśca vyākhyātāḥ //
VaiśSū, 5, 2, 26.1 kāraṇaṃ tvasamavāyino guṇāḥ //
VaiśSū, 5, 2, 27.1 guṇairdig vyākhyātā //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 7, 1, 1.0 uktā guṇāḥ //
VaiśSū, 7, 1, 2.0 guṇalakṣaṇaṃ coktam //
VaiśSū, 7, 1, 6.0 guṇāntaraprādurbhāvāt //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
VaiśSū, 7, 1, 12.1 aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 12.1 aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 22.1 aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 24.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 1, 24.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 1, 31.0 guṇairdig vyākhyātā //
VaiśSū, 7, 2, 5.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 5.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 13.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 13.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 15.1 guṇatvāt //
VaiśSū, 7, 2, 16.0 guṇe ca bhāṣyate //
VaiśSū, 7, 2, 28.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 28.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 6.0 sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu //
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
VaiśSū, 8, 1, 14.1 artha iti dravyaguṇakarmasu //
VaiśSū, 9, 1.1 kriyāguṇavyapadeśābhāvādasat //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
VaiśSū, 9, 16.1 tatsamavāyāt karmaguṇeṣu //
VaiśSū, 9, 17.1 ātmasamavāyādātmaguṇeṣu //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //