Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 262.1 rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 504.1 vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama /
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 6, 91.2 samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 9, 30.0 evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ samprasthitaḥ //
Divyāv, 10, 73.1 aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 439.1 tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 440.1 tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //