Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 3.1 ete ca kāśyapa tathāgatasya bhūtā guṇāḥ //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 137.1 tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 203.2 abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 37.1 evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 43.1 evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 49.1 samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //