Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 1, 2.0 kāvyaśabdo'yaṃ guṇālaṃkārasaṃskṛtayoḥ śabdārthayor vartate //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 3, 1.1 sa khalvalaṃkāro doṣahānād guṇālaṃkārādānācca saṃpādyaḥ kaveḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 1.0 te caite doṣaguṇālaṃkārahānādāne śāstrādeva gantavye //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 2.0 tato jñātvā doṣāñjahyādguṇālaṃkārān ādadīteti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 43.1 puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam /
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 11.2 api vā guṇahīnāya noparundhyād rajasvalām //
BaudhDhS, 4, 1, 14.3 avidyamāne sadṛśe guṇahīnam api śrayet //
BaudhDhS, 4, 1, 25.2 yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 3.0 uttaram uttaraṃ guṇam uttamaṃ karoti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
Gautamadharmasūtra
GautDhS, 1, 8, 23.1 athāṣṭāv ātmaguṇāḥ //
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 2, 6, 6.1 śaktitaḥ prakarṣed guṇasaṃskāravidhinānnasya //
GautDhS, 3, 10, 33.1 brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk //
Kauśikasūtra
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 1, 4, 17.0 guṇadravyayor dravyaṃ pradhānayogāt //
KātyŚS, 1, 4, 19.0 guṇānugrahāt //
KātyŚS, 1, 5, 9.0 guṇānāṃ tu bhūyastvāt //
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
KātyŚS, 1, 6, 1.0 avattanāśe 'nyadguṇānugrahāt //
KātyŚS, 1, 6, 5.0 guṇahānau tu śeṣabhāvāt //
KātyŚS, 1, 6, 10.0 guṇeṣu pratinidhiḥ parārthatvāt //
KātyŚS, 1, 7, 3.0 phalakarmadeśakāladravyadevatāguṇasāmānye //
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
KātyŚS, 1, 8, 22.0 codanāguṇeṣu ca prakᄆptyupabandhābhyām //
KātyŚS, 5, 4, 6.0 grahaṇaṃ guṇārtham uttaravedyagninidhānāt //
KātyŚS, 5, 12, 17.0 anulomā vā codanāguṇatvāt //
KātyŚS, 6, 7, 23.0 saguṇasthāne 'guṇaḥ sarvavikāra ekatvāt //
KātyŚS, 6, 7, 28.0 kālaguṇabhedāc ca //
KātyŚS, 15, 9, 17.0 aṣṭāpadīvat paśubandhau garbhiṇībhyāṃ svaguṇadakṣiṇau //
KātyŚS, 15, 9, 33.0 yāvaduktaṃ saumikā guṇatvāt //
KātyŚS, 15, 10, 7.0 tadguṇābhāve 'jāḥ prathamo lohitaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 9.0 yasmāt tadguṇānvitaṃ vardhayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
Vaitānasūtra
VaitS, 5, 1, 3.2 sattre pauṣyāṃ tadguṇānurodhāt //
Vasiṣṭhadharmasūtra
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
VasDhS, 18, 7.3 guṇācāraparibhraṃśāt karmabhis tān vijānīyur iti //
VasDhS, 26, 9.2 ārambhayajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
Vārāhagṛhyasūtra
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
VārGS, 5, 7.5 iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte /
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 25.1 divaḥ sānūpeṣety uttame raśanāguṇe svarum upakṛṣyājam upākaroti śvetaṃ lohitaṃ dvirūpaṃ vā śmaśrulam //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 2.0 tatra guṇān samīkṣya yathāśakti deyam //
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
ĀpDhS, 2, 18, 11.0 na cātadguṇāyocchiṣṭaṃ prayacchet //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 19.0 anyāny abhyāsātipraiṣābhyām iti kautso vikṛtau tadguṇabhāvāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.2 ekādaśaguṇaś conaḥ śukle 'rdhaṃ caindavā yadi //
Arthaśāstra
ArthaŚ, 1, 8, 12.1 bhaktir eṣā na buddhiguṇaḥ //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 8, 15.1 anyair amātyaguṇair ayuktā hyete //
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 9, 2.1 ataḥ pādārdhaguṇahīnau madhyamāvarau //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 16, 3.1 pādaguṇahīnaḥ parimitārthaḥ //
ArthaŚ, 1, 16, 4.1 ardhaguṇahīnaḥ śāsanaharaḥ //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 2, 7, 14.1 viṃśatiguṇaḥ ityauśanasāḥ //
ArthaŚ, 2, 10, 26.1 guṇavacanam eteṣām eva praśaṃsā //
ArthaŚ, 2, 10, 41.1 yathārhaguṇasaṃyuktā pūjā yatropalakṣyate /
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 2, 10, 62.1 avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ /
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 11, 72.1 candanāguruvacca teṣāṃ guṇāḥ //
ArthaŚ, 2, 13, 37.1 kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //
ArthaŚ, 2, 13, 39.1 guṇaḥ sūtravānādīni //
ArthaŚ, 2, 13, 61.2 manonetrābhirāmaṃ ca tapanīyaguṇāḥ smṛtāḥ //
ArthaŚ, 2, 14, 45.1 peṭakāpadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tatparikuṭṭanam //
ArthaŚ, 2, 15, 32.1 piṣṭam āmaṃ kulmāṣāścādhyardhaguṇāḥ //
ArthaŚ, 2, 15, 49.1 śākānām adhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
ArthaŚ, 4, 2, 18.1 kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
Avadānaśataka
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
Aṣṭasāhasrikā
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.40 tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt /
ASāh, 4, 1.54 ebhiścānyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.56 etaiś ca anyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet /
ASāh, 4, 1.61 ebhir api bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet //
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 2.7 tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate /
ASāh, 4, 2.8 evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.6 aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 9, 7.27 nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 2.1 adeṅ guṇaḥ //
Aṣṭādhyāyī, 1, 1, 3.1 iko guṇavṛddhī //
Aṣṭādhyāyī, 2, 1, 30.0 tṛtīyā tatkṛtārthena guṇavacanena //
Aṣṭādhyāyī, 2, 2, 11.0 pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena //
Aṣṭādhyāyī, 2, 3, 25.0 vibhāṣā guṇe 'striyām //
Aṣṭādhyāyī, 5, 2, 47.0 saṅkhyāyā guṇasya nimāne mayaṭ //
Aṣṭādhyāyī, 5, 4, 59.0 saṅkhyāyāś ca guṇāntāyāḥ //
Aṣṭādhyāyī, 6, 1, 87.0 ād guṇaḥ //
Aṣṭādhyāyī, 6, 2, 93.0 sarvaṃ guṇakārtsnye //
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Aṣṭādhyāyī, 6, 2, 176.0 na guṇādayo 'vayavāḥ //
Aṣṭādhyāyī, 6, 4, 126.0 na śasadadavādiguṇānām //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 7, 3, 82.0 mider guṇaḥ //
Aṣṭādhyāyī, 7, 3, 91.0 guṇo 'pṛkte //
Aṣṭādhyāyī, 7, 3, 108.0 hrasvasya guṇaḥ //
Aṣṭādhyāyī, 7, 4, 10.0 ṛtaś ca saṃyogāder guṇaḥ //
Aṣṭādhyāyī, 7, 4, 16.0 ṛdṛśo 'ṅi guṇaḥ //
Aṣṭādhyāyī, 7, 4, 21.0 śīṅaḥ sārvadhātuke guṇaḥ //
Aṣṭādhyāyī, 7, 4, 29.0 guṇo 'rtisaṃyogādyoḥ //
Aṣṭādhyāyī, 7, 4, 57.0 muco 'karmakasya guṇo vā //
Aṣṭādhyāyī, 7, 4, 75.0 nijāṃ trayāṇāṃ guṇaḥ ślau //
Aṣṭādhyāyī, 7, 4, 82.0 guṇo yaṅlukoḥ //
Buddhacarita
BCar, 1, 20.1 tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 2, 34.2 dhṛtyendriyāśvāṃś capalān vijigye bandhūṃśca paurāṃśca guṇairjigāya //
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 10.1 śobhayeta guṇairebhirapi tānuttarān kurūn /
BCar, 4, 68.2 snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ //
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 4, 81.2 ratihetorbubhujire prāgeva guṇasaṃhitān //
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
Carakasaṃhitā
Ca, Sū., 1, 28.2 sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca //
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 1, 50.1 samavāyo 'pṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ /
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 51.1 yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca, Sū., 1, 56.1 nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca, Sū., 1, 59.2 viparītaguṇairdravyairmārutaḥ saṃpraśāmyati //
Ca, Sū., 1, 60.2 viparītaguṇaiḥ pittaṃ dravyairāśu praśāmyati //
Ca, Sū., 1, 61.2 śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca, Sū., 1, 61.2 śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca, Sū., 1, 62.1 viparītaguṇairdeśamātrākālopapāditaiḥ /
Ca, Sū., 1, 63.2 bhūyaścāto yathādravyaṃ guṇakarmāṇi vakṣyate //
Ca, Sū., 1, 99.1 karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 1, 113.1 yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak /
Ca, Sū., 1, 125.1 auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 14.2 svasthavṛttimabhipretya guṇataḥ sampravakṣyate //
Ca, Sū., 5, 71.1 prayuñjāno yathākālaṃ yathoktānaśnute guṇān /
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 5, 108.1 nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā /
Ca, Sū., 5, 108.2 bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat //
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 6, 50.1 deśānām āmayānāṃ ca viparītaguṇaṃ guṇaiḥ /
Ca, Sū., 6, 50.1 deśānām āmayānāṃ ca viparītaguṇaṃ guṇaiḥ /
Ca, Sū., 7, 38.1 krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ /
Ca, Sū., 7, 41.1 viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 6.2 dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam //
Ca, Sū., 9, 7.2 saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate //
Ca, Sū., 9, 8.2 śaucaṃ ceti catuṣko 'yaṃ guṇaḥ paricare jane //
Ca, Sū., 9, 9.2 jñāpakatvaṃ ca rogāṇāmāturasya guṇāḥ smṛtāḥ //
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 9, 20.1 śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye /
Ca, Sū., 9, 21.2 yasyaite ṣaḍguṇāstasya na sādhyamativartate //
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 9, 25.2 tasmāt prayatnamātiṣṭhedbhiṣak svaguṇasaṃpadi //
Ca, Sū., 9, 27.3 bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 10, 23.2 ihauṣadhaṃ pādaguṇāḥ prabhavo bheṣajāśrayaḥ /
Ca, Sū., 11, 50.3 santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 16.1 guṇāḥ ṣaḍ dvividho hetur vividhaṃ karma yat punaḥ /
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 13, 33.1 pibeyuruttamāṃ mātrāṃ tasyāḥ pāne guṇāñchṛṇu /
Ca, Sū., 14, 63.2 iti trayodaśavidhaḥ svedo 'gniguṇasaṃśrayaḥ //
Ca, Sū., 14, 65.1 svedayanti daśaitāni naramagniguṇādṛte /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 39.2 cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ /
Ca, Sū., 16, 40.1 bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye /
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Sū., 26, 8.9 aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 30.1 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 36.2 vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 42.0 teṣāṃ ṣaṇṇāṃ rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 46.1 teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ /
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 63.2 dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet //
Ca, Sū., 26, 72.1 dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 92.1 yā samānaguṇābhyāsaviruddhānnauṣadhakriyā /
Ca, Sū., 26, 107.2 dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca, Sū., 26, 108.2 parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak //
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Sū., 26, 110.2 uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi //
Ca, Sū., 27, 12.2 śālīnāṃ śālayaḥ kurvantyanukāraṃ guṇāguṇaiḥ //
Ca, Sū., 27, 14.2 gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ //
Ca, Sū., 27, 18.2 śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ //
Ca, Sū., 27, 61.1 viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ /
Ca, Sū., 27, 63.2 sāmānyenopadiṣṭānāṃ māṃsānāṃ svaguṇaiḥ pṛthak //
Ca, Sū., 27, 64.1 keṣāṃcid guṇavaiśeṣyād viśeṣa upadekṣyate /
Ca, Sū., 27, 135.1 bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate /
Ca, Sū., 27, 135.2 tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt //
Ca, Sū., 27, 152.1 amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ /
Ca, Sū., 27, 152.2 guṇais tair eva saṃyuktaṃ bhedanaṃ tv amlavetasam //
Ca, Sū., 27, 158.2 priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ //
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Sū., 28, 38.1 laukikaṃ nāśrayantyete guṇā moharajaḥśritam /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.2 tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Nid., 1, 39.2 ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 11.1 te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca //
Ca, Nid., 4, 25.1 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 39.1 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.3 saṃskāro hi guṇāntarādhānam ucyate /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 4, 4.3 teṣām evaṃguṇayogād yadvacanaṃ tatpramāṇam /
Ca, Vim., 5, 21.1 āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.5 etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet //
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 100.1 sarvaguṇasamuditāstu samadhātavaḥ /
Ca, Vim., 8, 110.2 teṣāṃ svalakṣaṇaireva guṇā vyākhyātāḥ //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 113.1 madhyānāṃ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 1, 27.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ //
Ca, Śār., 1, 28.1 teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare /
Ca, Śār., 1, 28.1 teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare /
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 31.1 guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca, Śār., 1, 31.2 arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ //
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 30.0 tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 7, 23.1 iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ /
Ca, Indr., 11, 27.1 pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ /
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 15.1 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak /
Ca, Indr., 12, 54.1 guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ /
Ca, Cik., 1, 36.1 tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi /
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Si., 12, 50.2 tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 32.2 rasāyanaguṇānveṣī samāmekāṃ prayojayet //
Ca, Cik., 1, 3, 34.1 prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā /
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /
Ca, Cik., 1, 4, 35.1 guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam /
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Ca, Cik., 1, 4, 36.2 rasāyanaguṇair jantur yujyate na kadācana //
Ca, Cik., 1, 4, 63.2 amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam //
Ca, Cik., 2, 1, 4.1 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ /
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Ca, Cik., 2, 1, 11.2 yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Ca, Cik., 2, 1, 22.2 tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān //
Ca, Cik., 2, 1, 52.2 ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye //
Ca, Cik., 2, 4, 37.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 29.1 dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 44.2 pitā ca śuddhodanu tatra tatra pratirūpa tasmājjananī guṇānvitā //
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
LalVis, 3, 50.2 anyatra devyātiguṇānvitāyā daśanāgasāhasrabalaṃ hi yasyāḥ //
LalVis, 3, 51.2 varṇanti māyāṃ jananīṃ guṇānvitāṃ pratirūpa sā śākyakulanandanasya //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 4, 17.1 yā kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.5 guṇārthika eva kumāraḥ //
LalVis, 12, 19.2 yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya //
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 22.1 śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
LalVis, 12, 28.2 prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte /
LalVis, 12, 28.2 prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte /
LalVis, 12, 94.2 śobhate 'sau svatejena guṇavān guṇabhūṣitaḥ //
LalVis, 12, 100.2 na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke //
LalVis, 12, 105.1 yathā ca putro mama bhūṣito guṇais tathā ca kanyā svaguṇā prabhāsate /
LalVis, 12, 105.1 yathā ca putro mama bhūṣito guṇais tathā ca kanyā svaguṇā prabhāsate /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 14, 4.11 pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma /
Mahābhārata
MBh, 1, 1, 35.1 rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 1, 82.2 tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca //
MBh, 1, 1, 86.1 annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ /
MBh, 1, 1, 166.1 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca /
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 1, 184.2 sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ //
MBh, 1, 1, 200.1 adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam /
MBh, 1, 2, 18.2 anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ //
MBh, 1, 2, 60.1 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam /
MBh, 1, 2, 239.1 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ /
MBh, 1, 8, 10.1 pramadābhyo varā sā tu sarvarūpaguṇānvitā /
MBh, 1, 9, 11.4 saṃlāpaguṇasampannā pūrṇacandranibhānanā /
MBh, 1, 23, 8.5 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam //
MBh, 1, 27, 14.1 indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ /
MBh, 1, 30, 3.3 guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato /
MBh, 1, 33, 31.6 anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau //
MBh, 1, 38, 4.2 yathā syād guṇasaṃyuktaḥ prāpnuyācca mahad yaśaḥ //
MBh, 1, 38, 11.3 tato gauramukhaṃ śiṣyaṃ śīlavantaṃ guṇānvitam /
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 46, 12.2 śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam /
MBh, 1, 49, 26.1 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ /
MBh, 1, 50, 15.1 yamo yathā dharmaviniścayajñaḥ kṛṣṇo yathā sarvaguṇopapannaḥ /
MBh, 1, 55, 31.5 prāṇebhyo 'pi priyataram arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam /
MBh, 1, 57, 8.2 svārakṣyaścaiva saumyaśca bhogyair bhūmiguṇair yutaḥ //
MBh, 1, 57, 54.3 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 57, 66.1 tato labdhavarā prītā strībhāvaguṇabhūṣitā /
MBh, 1, 57, 96.2 dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ //
MBh, 1, 59, 16.2 jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ //
MBh, 1, 59, 38.2 prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam //
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 60, 47.1 rāmasteṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ /
MBh, 1, 60, 57.2 kalyāṇaguṇasampannā sarvalakṣaṇapūjitā //
MBh, 1, 64, 25.2 atīva guṇasampannam anirdeśyaṃ ca varcasā /
MBh, 1, 64, 37.3 dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ /
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 22.1 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase /
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 68, 2.2 rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya /
MBh, 1, 68, 9.62 pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana /
MBh, 1, 68, 13.90 punaḥ punar avocaṃste śākuntalaguṇān api /
MBh, 1, 68, 47.6 teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt //
MBh, 1, 69, 10.4 pareṣām api jānāti svakarmasadṛśān guṇān /
MBh, 1, 70, 31.1 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 80, 18.8 jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca /
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 80, 22.2 yaḥ putro guṇasampanno mātāpitror hitaḥ sadā /
MBh, 1, 84, 11.5 mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat //
MBh, 1, 89, 46.3 eteṣām anvavāye tu khyātāste karmajair guṇaiḥ //
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 90, 5.1 guṇaprabhāvavīryaujaḥsattvotsāhavatām aham /
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 92, 13.2 guṇā na hi mayā śakyā vaktuṃ varṣaśatair api /
MBh, 1, 92, 38.1 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca /
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 92, 55.4 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ /
MBh, 1, 93, 15.2 upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca //
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 93, 44.2 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ //
MBh, 1, 93, 45.2 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān /
MBh, 1, 93, 45.3 tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān //
MBh, 1, 94, 1.4 śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham //
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 14.4 guṇair anupamair yuktaḥ samastair abhikāmikaiḥ /
MBh, 1, 94, 39.4 putro devavrato nāma śaṃtanor adhiko guṇaiḥ /
MBh, 1, 94, 39.6 guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat //
MBh, 1, 94, 71.1 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ /
MBh, 1, 96, 45.1 tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 99, 3.29 jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet /
MBh, 1, 100, 11.6 asyām utpādayāpatyaṃ manniyogād guṇādhikam /
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 103, 1.2 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam /
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 106, 14.2 putrān vinayasampannān ātmanaḥ sadṛśān guṇaiḥ //
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 113, 30.2 putrān guṇasamāyuktān utpādayitum arhasi /
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 115, 18.1 rūpasattvaguṇopetāvetāvanyāñ janān ati /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 119, 38.95 nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ /
MBh, 1, 122, 20.2 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām /
MBh, 1, 122, 38.2 abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ /
MBh, 1, 126, 4.2 dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ //
MBh, 1, 126, 5.2 asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ //
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 4.2 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 14.1 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.25 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 130, 1.19 tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ /
MBh, 1, 139, 17.10 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ /
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 1, 143, 20.10 uttamastrīguṇopetā bhajethā varavarṇini /
MBh, 1, 145, 4.4 babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 146, 17.1 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām /
MBh, 1, 147, 18.6 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ /
MBh, 1, 148, 11.2 guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā //
MBh, 1, 155, 18.3 kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ //
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 1, 159, 4.2 guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām //
MBh, 1, 159, 19.2 purohitaṃ prakurvīta rājā guṇasamanvitam //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 187, 3.1 vaiśyān vā guṇasampannān uta vā śūdrayonijān /
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 49.16 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 191, 12.2 tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām //
MBh, 1, 192, 7.36 tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 193, 3.1 atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ /
MBh, 1, 194, 8.1 īpsitaśca guṇaḥ strīṇām ekasyā bahubhartṛtā /
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 210, 2.7 subhadrāyāśca mādhuryaṃ rūpasaṃpadguṇāni ca /
MBh, 1, 211, 12.3 vāsudevo yayau tatra saha strībhir guṇānvitaḥ /
MBh, 1, 212, 1.94 tasya sarvaguṇopetāṃ vāsudevasahodarām /
MBh, 1, 212, 1.305 tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ /
MBh, 1, 218, 17.2 sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam //
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 2, 2, 13.1 tithāvatha ca nakṣatre muhūrte ca guṇānvite /
MBh, 2, 5, 1.10 pañcāvayavayuktasya vākyasya guṇadoṣavit /
MBh, 2, 5, 1.19 etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ //
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 5, 43.2 yathārhaṃ guṇataścaiva dānenābhyavapadyase //
MBh, 2, 5, 51.2 sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ //
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 11, 4.1 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana /
MBh, 2, 11, 57.2 yathoktaṃ tatra taistasmiṃstataḥ pañcaguṇādhikam //
MBh, 2, 12, 11.1 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati /
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 12, 12.1 tasya samrāḍguṇārhasya bhavataḥ kurunandana /
MBh, 2, 13, 1.2 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi /
MBh, 2, 13, 58.6 prasenajicca yamalo rājarājaguṇānvitaḥ /
MBh, 2, 13, 60.1 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama /
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 15, 15.2 guṇānniḥsaṃśayād rājannairguṇyaṃ manyase katham //
MBh, 2, 16, 15.1 tasyābhijanasaṃyuktair guṇair bharatasattama /
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 20, 17.1 eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ /
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 31, 23.1 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ /
MBh, 2, 35, 12.2 teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān /
MBh, 2, 35, 16.2 guṇair vṛddhān atikramya harir arcyatamo mataḥ //
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 2, 68, 4.2 guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ //
MBh, 2, 70, 5.2 sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam //
MBh, 2, 70, 15.2 duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ //
MBh, 3, 1, 21.1 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ /
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 30.1 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ /
MBh, 3, 1, 31.3 asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ //
MBh, 3, 1, 38.1 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ /
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā /
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 33, 52.1 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ /
MBh, 3, 34, 46.2 akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare //
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 50, 1.3 upapanno guṇair iṣṭai rūpavān aśvakovidaḥ //
MBh, 3, 50, 5.2 śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ //
MBh, 3, 50, 9.2 upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān //
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 62, 27.1 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ /
MBh, 3, 65, 16.1 rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām /
MBh, 3, 69, 31.2 nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ //
MBh, 3, 71, 9.2 asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 15.1 guṇāṃs tasya smarantyā me tatparāyā divāniśam /
MBh, 3, 97, 27.1 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ /
MBh, 3, 128, 8.2 tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ //
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 3, 158, 24.1 tasya sarvaguṇopetā vimalākṣā hayottamāḥ /
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 183, 3.2 araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam //
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 195, 36.2 nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat //
MBh, 3, 198, 39.3 tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe //
MBh, 3, 198, 47.2 na kaścid guṇasampannaḥ prakāśo bhuvi dṛśyate //
MBh, 3, 198, 82.1 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ /
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 199, 30.1 ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ /
MBh, 3, 200, 44.3 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 3, 201, 9.1 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ /
MBh, 3, 201, 16.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ //
MBh, 3, 201, 17.1 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam /
MBh, 3, 201, 17.1 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam /
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 202, 2.3 ekaikasya guṇān samyak pañcānām api me vada //
MBh, 3, 202, 3.3 guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān //
MBh, 3, 202, 3.3 guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān //
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 5.2 ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ //
MBh, 3, 202, 6.2 apām ete guṇā brahman kīrtitās tava suvrata //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 202, 8.1 ete pañcadaśa brahman guṇā bhūteṣu pañcasu /
MBh, 3, 203, 2.3 guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 203, 11.1 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ /
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 32.2 jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam //
MBh, 3, 203, 33.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 3, 203, 49.1 guṇāguṇam anāsaṅgam ekakāryam anantaram /
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 241, 23.1 bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ /
MBh, 3, 246, 33.2 icchāmi bhavatā proktān guṇān svarganivāsinām //
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 247, 17.2 uparyupari śakrasya lokā divyaguṇānvitāḥ //
MBh, 3, 247, 27.2 guṇāḥ svargasya proktāste doṣān api nibodha me //
MBh, 3, 247, 32.2 nākaloke sukṛtināṃ guṇās tvayutaśo nṛṇām //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 252, 11.2 ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān manyāmahe draupadi pāṇḍuputrān //
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 277, 32.3 svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ //
MBh, 3, 278, 21.2 guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me /
MBh, 3, 278, 23.3 tasya doṣo mahān eko guṇān ākramya tiṣṭhati //
MBh, 3, 278, 29.1 nānyasmin puruṣe santi ye satyavati vai guṇāḥ /
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 3, 279, 19.1 paricārairguṇaiścaiva praśrayeṇa damena ca /
MBh, 3, 281, 15.1 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ /
MBh, 3, 282, 19.2 sarvair guṇair upetas te yathā putro janapriyaḥ /
MBh, 3, 298, 24.2 upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava /
MBh, 4, 2, 2.4 pūrvam aprāśitāṃstena kartāsmi saguṇānvitān /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 4, 34.1 pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ /
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 20, 12.2 tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ //
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 4, 27, 21.1 svaiḥ svair guṇaiḥ susaṃyuktāstasmin varṣe trayodaśe /
MBh, 4, 37, 13.2 sadā bhavān phalgunasya guṇair asmān vikatthase /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 4, 53, 6.2 ete cānye ca bahavo guṇā yasmin dvijottame //
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 5, 30, 30.1 vṛddhāḥ striyo yāśca guṇopapannā yā jñāyante saṃjaya mātarastāḥ /
MBh, 5, 30, 34.1 yā naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ /
MBh, 5, 32, 23.1 etān guṇān karmakṛtān avekṣya bhāvābhāvau vartamānāvanityau /
MBh, 5, 33, 69.1 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana /
MBh, 5, 33, 98.2 guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ //
MBh, 5, 35, 44.1 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 66.1 sarvair guṇair upetāśca pāṇḍavā bharatarṣabha /
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 62.1 evaṃ manuṣyam apyekaṃ guṇair api samanvitam /
MBh, 5, 36, 65.1 na manuṣye guṇaḥ kaścid anyo dhanavatām api /
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 37, 30.1 guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyam āyuśca sukhaṃ balaṃ ca /
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 39, 6.1 samṛddhā guṇataḥ kecid bhavanti dhanato 'pare /
MBh, 5, 39, 6.2 dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet //
MBh, 5, 39, 8.2 svabhāvaguṇasampanno na jātu vinayānvitaḥ /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 43, 22.1 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 47, 44.2 yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ //
MBh, 5, 47, 81.2 evaṃrūpe vāsudeve 'prameye mahābale guṇasaṃpat sadaiva //
MBh, 5, 49, 32.2 strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān //
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 5, 54, 64.2 guṇodayaṃ bahuguṇam ātmanaśca viśāṃ pate //
MBh, 5, 56, 35.1 tān sarvān guṇasampannān amanuṣyapratāpinaḥ /
MBh, 5, 59, 1.3 tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ //
MBh, 5, 59, 2.1 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 26.1 madhye rājñām ahaṃ tatra prātipauruṣikān guṇān /
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 83, 14.1 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ /
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 88, 42.2 kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ //
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 5, 89, 26.2 priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ //
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 89, 31.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 5, 93, 5.2 śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ //
MBh, 5, 94, 36.2 tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat //
MBh, 5, 94, 41.1 asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ /
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 5, 102, 10.1 pitṛhīnam api hyenaṃ guṇato varayāmahe /
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 122, 7.2 śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ //
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 143, 12.1 upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu /
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 163, 1.2 sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ /
MBh, 5, 164, 10.1 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ /
MBh, 5, 164, 16.2 hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam //
MBh, 5, 164, 17.1 ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ /
MBh, 5, 165, 13.3 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi //
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 5, 174, 6.2 tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 6, 5, 5.2 manye bahuguṇā bhūmis tanmamācakṣva saṃjaya //
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 6, 4.2 guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ //
MBh, 6, 6, 5.2 bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ //
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 6, 7.1 ete pañca guṇā rājanmahābhūteṣu pañcasu /
MBh, 6, 7, 37.1 uttarottaram etebhyo varṣam udricyate guṇaiḥ /
MBh, 6, 8, 7.2 tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 10, 69.1 yathāguṇabalaṃ cāpi trivargasya mahāphalam /
MBh, 6, 11, 8.1 mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ /
MBh, 6, 11, 14.2 guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param //
MBh, 6, 21, 7.1 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api /
MBh, 6, 21, 13.1 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam /
MBh, 6, 21, 13.2 anyathā vijayaścāsya saṃnatiścāparo guṇaḥ //
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 3, 27.1 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
MBh, 6, BhaGī 3, 28.1 tattvavittu mahābāho guṇakarmavibhāgayoḥ /
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 6, BhaGī 3, 29.1 prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu /
MBh, 6, BhaGī 3, 29.1 prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 4, 13.1 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 13, 14.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 19.2 vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān //
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 13, 21.2 kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu //
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 14, 5.1 sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ /
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, BhaGī 14, 19.2 guṇebhyaśca paraṃ vetti madbhāvaṃ so 'dhigacchati //
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 14, 21.3 kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate //
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 14, 25.2 sarvārambhaparityāgī guṇātītaḥ sa ucyate //
MBh, 6, BhaGī 14, 26.2 sa guṇānsamatītyaitānbrahmabhūyāya kalpate //
MBh, 6, BhaGī 15, 2.1 adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ /
MBh, 6, BhaGī 15, 10.1 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam /
MBh, 6, BhaGī 18, 19.1 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
MBh, 6, BhaGī 18, 19.2 procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi //
MBh, 6, BhaGī 18, 29.1 buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu /
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 41.2 karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ //
MBh, 6, 61, 45.1 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa /
MBh, 6, 61, 46.1 sarvaguhyaguṇopeta viśvamūrte nirāmaya /
MBh, 6, 79, 5.2 mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati //
MBh, 6, 86, 13.1 pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ /
MBh, 6, 103, 95.1 jyāyāṃsam api cecchakra guṇair api samanvitam /
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 5, 5.3 śrutena ca susampannaḥ sarvair yodhaguṇaistathā //
MBh, 7, 5, 14.2 eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ //
MBh, 7, 5, 23.1 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api /
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 9, 35.1 tam evaṃguṇasampannaṃ durvāram api daivataiḥ /
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 9, 43.1 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt /
MBh, 7, 10, 39.1 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ /
MBh, 7, 22, 26.1 yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthācca saṃyuge /
MBh, 7, 32, 4.1 ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān /
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 33, 8.1 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ /
MBh, 7, 33, 8.1 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ /
MBh, 7, 33, 8.2 abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ //
MBh, 7, 57, 43.1 kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam /
MBh, 7, 85, 61.2 parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi //
MBh, 7, 88, 45.2 samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam //
MBh, 7, 121, 19.2 guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ /
MBh, 7, 132, 6.2 vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam //
MBh, 7, 133, 45.2 ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai //
MBh, 7, 168, 5.1 sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 8, 6, 15.1 te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam /
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 18, 36.1 sa chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ /
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 23, 48.1 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt /
MBh, 8, 24, 17.1 guṇaprasavasaṃbādham asaṃbādham anāmayam /
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 131.2 tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ //
MBh, 8, 24, 140.1 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 24, 148.3 vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān //
MBh, 8, 27, 54.1 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ /
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 30, 5.2 aśakto 'smadguṇān prāptuṃ valgase bahu durmate //
MBh, 8, 49, 91.2 prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ //
MBh, 8, 50, 61.1 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ /
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 9, 5, 12.2 smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam //
MBh, 9, 5, 16.2 pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam /
MBh, 9, 5, 18.3 sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ //
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 23, 32.1 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā /
MBh, 9, 32, 17.1 adhyardhena guṇeneyaṃ gadā gurutarī mama /
MBh, 9, 34, 33.2 sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 43, 52.1 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite /
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 10, 2, 7.2 bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī //
MBh, 10, 7, 56.2 guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 11, 20, 1.2 adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava /
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 11.2 teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam //
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 25, 17.2 guṇayukte 'pi naikasmin viśvasyācca vicakṣaṇaḥ //
MBh, 12, 34, 7.2 sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 41, 3.2 yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ //
MBh, 12, 41, 10.2 saṃjayaṃ yojayāmāsa ṛddham ṛddhair guṇair yutam //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 47, 12.2 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva //
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 47, 45.1 viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ /
MBh, 12, 50, 26.2 nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ //
MBh, 12, 50, 28.2 bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit //
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 57, 16.2 ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet //
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 59, 8.1 samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām /
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 55.2 kāraṇasya ca kartuśca guṇadoṣāstathaiva ca //
MBh, 12, 59, 69.2 anujīvisvajātibhyo guṇeṣu parirakṣaṇam //
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 62, 8.2 tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate //
MBh, 12, 66, 21.1 yasminna naśyanti guṇāḥ kaunteya puruṣe sadā /
MBh, 12, 69, 31.1 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ /
MBh, 12, 70, 13.2 iti kārtayugān etān guṇān viddhi yudhiṣṭhira //
MBh, 12, 71, 2.2 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā /
MBh, 12, 71, 2.2 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 81, 36.2 teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate //
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 84, 16.1 ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān /
MBh, 12, 84, 20.1 parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān /
MBh, 12, 84, 33.1 anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ /
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 84, 44.1 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ /
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 86, 5.3 durlabhaḥ puruṣaḥ kaścid ebhir guṇaguṇair yutaḥ //
MBh, 12, 86, 5.3 durlabhaḥ puruṣaḥ kaścid ebhir guṇaguṇair yutaḥ //
MBh, 12, 86, 8.1 aṣṭābhiśca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
MBh, 12, 86, 28.2 śirorakṣaśca bhavati guṇair etaiḥ samanvitaḥ //
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 90, 19.1 tulyabāhubalānāṃ ca guṇair api niṣevinām /
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 94, 32.1 yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate /
MBh, 12, 94, 33.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 22.2 guṇān etān prasaṃkhyāya deśakālau prayojayet //
MBh, 12, 104, 45.2 parokṣam aguṇān āha sadguṇān abhyasūyati /
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 108, 2.2 amātyaguṇavṛddhiśca prakṛtīnāṃ ca vardhanam //
MBh, 12, 108, 3.1 ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca /
MBh, 12, 115, 11.1 pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ /
MBh, 12, 116, 11.1 kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ /
MBh, 12, 118, 13.2 nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 120, 13.2 māyūreṇa guṇenaiva strībhiścālakṣitaścaret /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 121, 24.2 daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau //
MBh, 12, 121, 52.1 yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ /
MBh, 12, 122, 5.1 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ /
MBh, 12, 122, 45.2 parvatebhyaśca jāgarti raso rasaguṇāt tathā //
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 124, 17.2 atasteṣāṃ guṇakrītā vasudhā svayam āgamat //
MBh, 12, 126, 7.1 anyair narair mahābāho vapuṣāṣṭaguṇānvitam /
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 136, 12.2 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ /
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 149, 20.2 na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca //
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 158, 7.1 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ /
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 162, 18.1 mādhuryaguṇasampannāḥ satyasaṃdhā jitendriyāḥ /
MBh, 12, 162, 19.1 rūpavanto guṇopetāstathālubdhā jitaśramāḥ /
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 164, 2.3 atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha //
MBh, 12, 168, 39.1 tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ /
MBh, 12, 170, 10.2 atyaricyata dāridryaṃ rājyād api guṇādhikam //
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 172, 20.1 āsravatyapi mām annaṃ punar bahuguṇaṃ bahu /
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 12, 177, 26.1 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān /
MBh, 12, 177, 27.1 tasya gandhasya vakṣyāmi vistarābhihitān guṇān /
MBh, 12, 177, 29.1 śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 177, 38.1 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha /
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 180, 20.1 pañcātmake pañcaguṇapradarśī sa sarvagātrānugato 'ntarātmā /
MBh, 12, 180, 24.2 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān //
MBh, 12, 180, 25.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 184, 17.1 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame /
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 16.1 guṇānnenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 187, 16.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 187, 29.2 tamoguṇena saṃyuktau bhavato 'vyāvahārikau //
MBh, 12, 187, 33.2 kathaṃcid abhivartanta ityete sāttvikā guṇāḥ //
MBh, 12, 187, 35.2 kathaṃcid abhivartante vividhāstāmasā guṇāḥ //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 187, 40.2 paridraṣṭā guṇānāṃ ca saṃsraṣṭā manyate sadā //
MBh, 12, 187, 42.1 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati /
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
MBh, 12, 187, 48.1 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān /
MBh, 12, 187, 48.2 ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 192, 112.2 saṃhitāṃ japatā yāvānmayā kaścid guṇaḥ kṛtaḥ /
MBh, 12, 192, 119.2 guṇāṃsteṣāṃ samādatte rāgeṇa pratimohitaḥ //
MBh, 12, 192, 120.2 sarāgastatra vasati guṇāṃsteṣāṃ samācaran //
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 195, 19.2 nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante //
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 196, 1.2 yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya /
MBh, 12, 196, 3.1 rajastamaḥ sattvam atho tṛtīyaṃ gacchatyasau jñānaguṇān virūpān /
MBh, 12, 197, 14.2 prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati //
MBh, 12, 197, 17.1 buddhiḥ karmaguṇair hīnā yadā manasi vartate /
MBh, 12, 198, 1.2 jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ /
MBh, 12, 198, 2.1 yadā karmaguṇopetā buddhir manasi vartate /
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 198, 5.2 na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam //
MBh, 12, 198, 7.1 yathā mahānti bhūtāni nivartante guṇakṣaye /
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 198, 11.1 tapasā cānumānena guṇair jātyā śrutena ca /
MBh, 12, 198, 12.1 guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate /
MBh, 12, 198, 12.2 guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam //
MBh, 12, 198, 13.1 nairguṇyād brahma cāpnoti saguṇatvānnivartate /
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 22.1 guṇān yad iha paśyanti tad icchantyapare janāḥ /
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 199, 23.2 anumānāddhi gantavyaṃ guṇair avayavaiḥ saha //
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 203, 33.1 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā /
MBh, 12, 203, 36.2 vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ //
MBh, 12, 203, 36.2 vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ //
MBh, 12, 205, 10.2 nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam //
MBh, 12, 205, 19.1 mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajastamaḥ /
MBh, 12, 205, 20.1 yatheha niyataṃ kālo darśayatyārtavān guṇān /
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 206, 14.2 karmagarbhair guṇair dehī garbhe tad upapadyate //
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 207, 17.1 daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ /
MBh, 12, 207, 20.2 netrayoḥ pratipadyante vahantyastaijasaṃ guṇam //
MBh, 12, 207, 25.1 guṇānāṃ sāmyam āgamya manasaiva manovaham /
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 209, 9.1 guṇānām api yad yat tat karma jānātyupasthitam /
MBh, 12, 209, 10.1 tatastam upavartante guṇā rājasatāmasāḥ /
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 209, 15.1 lipseta manasā yaśca saṃkalpād aiśvaraṃ guṇam /
MBh, 12, 209, 18.1 sattvaṃ rajastamaśceti devāsuraguṇān viduḥ /
MBh, 12, 209, 18.2 sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau //
MBh, 12, 209, 18.2 sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau //
MBh, 12, 212, 10.2 indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ //
MBh, 12, 212, 12.2 ete hy ā maraṇāt pañca ṣaḍguṇā jñānasiddhaye //
MBh, 12, 212, 14.1 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ /
MBh, 12, 212, 24.1 evaṃ pañcatrikā hyete guṇās tadupalabdhaye /
MBh, 12, 212, 26.2 akutaścit kutaścid vā cittataḥ sāttviko guṇaḥ //
MBh, 12, 212, 28.2 kathaṃcid api vartante vividhāstāmasā guṇāḥ //
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 212, 39.1 evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ /
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 215, 9.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmahe //
MBh, 12, 215, 22.1 svabhāvapreritāḥ sarve niviśante guṇā yadā /
MBh, 12, 220, 30.2 nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ //
MBh, 12, 221, 49.1 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt /
MBh, 12, 221, 50.2 prāhasann abhyasūyaṃśca sarvavṛddhān guṇāvarāḥ //
MBh, 12, 223, 1.3 guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ //
MBh, 12, 223, 3.3 manye sa guṇasampanno brūhi tanmama pṛcchataḥ //
MBh, 12, 223, 4.3 nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa //
MBh, 12, 223, 23.1 taṃ sarvaguṇasampannaṃ dakṣaṃ śucim akātaram /
MBh, 12, 224, 35.2 ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ //
MBh, 12, 224, 36.2 balavāñ jāyate vāyustasya sparśo guṇo mataḥ //
MBh, 12, 224, 37.2 rociṣṇu jāyate tatra tad rūpaguṇam ucyate //
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 39.1 guṇāḥ pūrvasya pūrvasya prāpnuvantyuttarottaram /
MBh, 12, 224, 39.2 teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam //
MBh, 12, 225, 3.1 bhūmer api guṇaṃ gandham āpa ādadate yadā /
MBh, 12, 225, 5.1 apām api guṇāṃstāta jyotir ādadate yadā /
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
MBh, 12, 225, 7.1 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā /
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 225, 10.1 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ /
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 227, 18.2 dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati //
MBh, 12, 228, 23.1 pṛthivīṃ kampayatyeko guṇo vāyor iti smṛtaḥ /
MBh, 12, 231, 14.1 āśrayo nāsti sattvasya guṇaśabdo na cetanā /
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 233, 17.2 mūrtimān iti taṃ viddhi tāta karmaguṇātmakam //
MBh, 12, 233, 19.1 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān /
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 12, 233, 20.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 234, 1.2 kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca /
MBh, 12, 234, 20.1 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ /
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 239, 7.3 indriyāṇi guṇāḥ kecit kathaṃ tān upalakṣayet //
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 239, 13.2 na guṇān ativartante guṇebhyaḥ paramā matāḥ //
MBh, 12, 239, 13.2 na guṇān ativartante guṇebhyaḥ paramā matāḥ //
MBh, 12, 239, 16.2 samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet //
MBh, 12, 239, 19.1 guṇān nenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 239, 19.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 239, 23.2 akasmād yadi vā kasmād vartate sāttviko guṇaḥ //
MBh, 12, 239, 25.2 kathaṃcid abhivartante vijñeyāstāmasā guṇāḥ //
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 240, 18.1 sattvam ātmā prasavati guṇān vāpi kadācana /
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 19.1 paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham /
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 241, 1.3 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ //
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 243, 14.1 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ /
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 243, 21.1 tam atikrāntakarmāṇam atikrāntaguṇakṣayam /
MBh, 12, 244, 3.2 tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit //
MBh, 12, 244, 5.2 tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam //
MBh, 12, 244, 6.2 rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ //
MBh, 12, 244, 9.1 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ /
MBh, 12, 245, 7.1 teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ /
MBh, 12, 247, 1.2 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya /
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 247, 8.2 guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ //
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 247, 10.2 saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ //
MBh, 12, 247, 11.2 kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ /
MBh, 12, 247, 11.2 kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ /
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 65.2 cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt //
MBh, 12, 261, 35.1 guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ /
MBh, 12, 261, 50.1 vaiguṇyam eva paśyanti na guṇān anuyuñjate /
MBh, 12, 261, 51.3 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ //
MBh, 12, 262, 33.2 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye /
MBh, 12, 265, 15.2 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 12, 267, 13.2 upapattyā guṇān viddhi pañca pañcasu pañcadhā //
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 267, 22.2 jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā //
MBh, 12, 267, 28.1 indriyāṇi ca bhāvāśca guṇāḥ saptadaśa smṛtāḥ /
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.2 ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām /
MBh, 12, 269, 12.1 na cānnadoṣānnindeta na guṇān abhipūjayet /
MBh, 12, 270, 4.2 indriyārthair guṇaiścaiva aṣṭābhiḥ prapitāmaha //
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 271, 36.1 śataṃ sahasrāṇi caturdaśeha parā gatir jīvaguṇasya daitya /
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 276, 5.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmyaham //
MBh, 12, 276, 13.2 nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak /
MBh, 12, 276, 24.2 svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt //
MBh, 12, 276, 25.2 doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt //
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
MBh, 12, 277, 1.3 nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate //
MBh, 12, 277, 47.2 mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ //
MBh, 12, 280, 14.2 guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam //
MBh, 12, 282, 6.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 283, 27.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 12, 286, 14.2 bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam //
MBh, 12, 286, 15.2 guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam //
MBh, 12, 286, 22.2 antavanti hi karmāṇi sevante guṇataḥ prajāḥ //
MBh, 12, 287, 13.1 yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām /
MBh, 12, 287, 13.2 tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate //
MBh, 12, 288, 23.1 na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 290, 4.2 guṇāśca yasmin bahavo doṣahāniśca kevalā //
MBh, 12, 290, 12.1 svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata /
MBh, 12, 290, 12.2 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ //
MBh, 12, 290, 13.1 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa /
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 18.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca /
MBh, 12, 290, 18.2 śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca //
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 56.1 guṇān guṇaśatair jñātvā doṣān doṣaśatair api /
MBh, 12, 290, 56.1 guṇān guṇaśatair jñātvā doṣān doṣaśatair api /
MBh, 12, 290, 87.1 sattvasya ca guṇān kṛtsnān rajasaśca guṇān punaḥ /
MBh, 12, 290, 87.1 sattvasya ca guṇān kṛtsnān rajasaśca guṇān punaḥ /
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 290, 89.1 apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇān api /
MBh, 12, 290, 89.1 apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇān api /
MBh, 12, 290, 89.2 sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira //
MBh, 12, 290, 94.1 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā /
MBh, 12, 290, 100.1 prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 292, 2.2 upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt //
MBh, 12, 292, 2.2 upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 292, 24.1 abhimanyatyasaṃbodhāt tathaiva trividhān guṇān /
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 44.2 vāgādīni pravartante guṇeṣveva guṇaiḥ saha /
MBh, 12, 292, 44.2 vāgādīni pravartante guṇeṣveva guṇaiḥ saha /
MBh, 12, 293, 14.1 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt /
MBh, 12, 293, 15.1 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt /
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 293, 34.1 guṇā guṇeṣu jāyante tatraiva niviśanti ca /
MBh, 12, 293, 34.1 guṇā guṇeṣu jāyante tatraiva niviśanti ca /
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 293, 44.1 prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 295, 14.1 guṇānāṃ mahadādīnām utpadyati parasparam /
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 295, 15.2 tadā saha guṇaistaistu pañcaviṃśo vilīyate //
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 297, 11.2 nivṛttau vā pravṛttau vā sampradhārya guṇāguṇān //
MBh, 12, 298, 18.1 ahaṃkārācca sambhūtaṃ mano bhūtaguṇātmakam /
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 299, 13.1 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ /
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 12, 301, 16.2 prakṛtistathā vikurute puruṣasya guṇān bahūn //
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 301, 21.1 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe /
MBh, 12, 301, 23.3 darpo dveṣo 'tivādaśca ete proktā rajoguṇāḥ //
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 303, 9.1 guṇānāṃ prasavatvācca tathā prasavadharmavān /
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 82.1 doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ /
MBh, 12, 308, 101.1 bāhyān anyān apekṣante guṇāṃstān api me śṛṇu /
MBh, 12, 308, 102.1 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ /
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 308, 104.1 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ /
MBh, 12, 308, 105.1 kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ /
MBh, 12, 308, 106.1 atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ /
MBh, 12, 308, 107.1 guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ /
MBh, 12, 308, 107.2 ākṛtir vyaktir ityetau guṇau yasmin samāśritau //
MBh, 12, 308, 109.1 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ /
MBh, 12, 308, 110.2 sadasadbhāvayogau ca guṇāvanyau prakāśakau //
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 137.2 guṇeṣu parimeyeṣu nigrahānugrahau prati //
MBh, 12, 308, 140.2 avaśaḥ kāryate tatra tasmiṃstasmin guṇe sthitaḥ //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 309, 68.2 abuddhimohajair guṇaiḥ śataika eva yujyate //
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 314, 42.1 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ /
MBh, 12, 314, 43.2 parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ //
MBh, 12, 316, 23.1 guṇasaṅgeṣvanāsakta ekacaryārataḥ sadā /
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 317, 5.1 dravyeṣu samatīteṣu ye guṇāstānna cintayet /
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 320, 26.2 guṇān saṃtyajya śabdādīn padam adhyagamat param //
MBh, 12, 321, 38.1 ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca /
MBh, 12, 323, 2.2 ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ //
MBh, 12, 326, 21.1 sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai /
MBh, 12, 326, 26.1 sattvaṃ rajastamaścaiva guṇān etān pracakṣate /
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 60.1 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam /
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 328, 3.3 prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam //
MBh, 12, 328, 11.2 nārāyaṇāya viśvāya nirguṇāya guṇātmane //
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 12, 332, 8.1 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam /
MBh, 12, 332, 11.2 candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ //
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 17.3 jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām //
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 12, 335, 21.2 nārāyaṇakṛtau bindū apām āstāṃ guṇottarau //
MBh, 12, 335, 24.1 tāvabhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau /
MBh, 12, 335, 40.2 prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ //
MBh, 12, 335, 48.3 grīvā cāsyābhavad rājan kālarātrir guṇottarā //
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 78.1 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ /
MBh, 12, 335, 78.2 jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam //
MBh, 12, 335, 79.1 nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 335, 88.2 guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ //
MBh, 12, 335, 89.2 jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam //
MBh, 12, 336, 54.2 jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ //
MBh, 12, 338, 3.2 tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam //
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 11.1 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 342, 3.2 kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ //
MBh, 12, 343, 8.2 guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ //
MBh, 12, 347, 2.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ /
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 2, 72.2 buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa //
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 4, 26.1 tava caiva guṇaślāghī putra utpatsyate śubhe /
MBh, 13, 4, 38.1 trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi /
MBh, 13, 5, 1.2 ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca /
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 8, 8.2 vijñānaguṇasampannāsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 12, 13.3 vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ //
MBh, 13, 14, 8.1 tasyāham asuraghnasya kāṃścid bhagavato guṇān /
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 42.2 prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ //
MBh, 13, 14, 191.2 śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ //
MBh, 13, 15, 38.1 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ /
MBh, 13, 16, 43.1 yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ /
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
MBh, 13, 17, 103.1 ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ /
MBh, 13, 19, 12.2 guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām //
MBh, 13, 23, 37.2 sahasraguṇam āpnoti guṇārhāya pradāyakaḥ //
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 24, 25.1 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ /
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 27, 101.2 iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān /
MBh, 13, 28, 1.3 guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ /
MBh, 13, 28, 7.2 mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ //
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 33, 9.1 vidyan teṣāṃ sāhasikā guṇāsteṣām atīva hi /
MBh, 13, 44, 31.1 anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ /
MBh, 13, 47, 20.2 yatra tatra samutpanno guṇāyaivopakalpate //
MBh, 13, 51, 34.2 guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu //
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 33.2 svādhyāyacāritraguṇānvitāya tasyāpi lokāḥ kuruṣūttareṣu //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 62, 1.3 guṇādhikebhyo viprebhyo dadyād bharatasattama //
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 72, 5.1 te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ /
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 23.1 kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu /
MBh, 13, 72, 24.1 vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet /
MBh, 13, 74, 34.1 brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 3.2 samyag āha guṇāṃstasmai gopradānasya kevalān //
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 61.1 yad atra guṇasampannam itaraṃ vā hutāśana /
MBh, 13, 84, 62.2 garbho mattejasā yukto mahāguṇaphalodayaḥ //
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 85, 18.2 vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ /
MBh, 13, 85, 36.1 bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ /
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 85, 67.2 yatheṣṭaguṇasampannaṃ pravartakam iti smṛtam //
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 99, 4.1 taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ /
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 101, 4.2 bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ //
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 101, 54.1 balikarmasu vakṣyāmi guṇān karmaphalodayān /
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 103, 7.2 praśaṃsanti namaskārair yuktam ātmaguṇāvaham //
MBh, 13, 109, 8.2 upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha //
MBh, 13, 110, 1.3 guṇāścaiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 110, 95.1 anekaguṇaparyantaṃ vimānavaram āsthitaḥ /
MBh, 13, 111, 14.2 kevalaṃ guṇasampannaḥ śucir eva naraḥ sadā //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 117, 4.1 tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi vā /
MBh, 13, 117, 9.1 vivarjane tu bahavo guṇāḥ kauravanandana /
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 13, 118, 25.1 nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
MBh, 13, 119, 4.2 dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ //
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 119, 11.2 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ /
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 123, 1.4 loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati //
MBh, 13, 125, 3.1 guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha /
MBh, 13, 125, 11.1 dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ /
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 25.1 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam /
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 31.2 duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 13, 128, 28.3 cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 132, 3.2 samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ //
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 13, 133, 54.3 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 134, 47.1 śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā /
MBh, 13, 138, 1.2 śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām /
MBh, 13, 138, 8.2 kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ //
MBh, 13, 142, 13.1 etaiścānyaiśca bahubhir guṇair yuktān kathaṃ kapān /
MBh, 13, 144, 2.3 yathātattvena vadato guṇānme kurusattama //
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 151, 31.3 barhī ca guṇasampannaḥ prācīṃ diśam upāśritāḥ //
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 12, 3.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 12, 4.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 19, 11.1 pañcabhūtaguṇair hīnam amūrtimad alepakam /
MBh, 14, 19, 11.2 aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate //
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 22, 5.2 guṇājñānam avijñānaṃ guṇijñānam abhijñatā /
MBh, 14, 22, 5.3 parasparaguṇān ete na vijānanti karhicit //
MBh, 14, 22, 17.2 guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ //
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 7.1 svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham /
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 29, 19.1 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 31, 1.3 harṣaḥ stambho 'bhimānaśca trayaste sāttvikā guṇāḥ //
MBh, 14, 31, 2.1 śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ /
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 31, 10.2 sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān //
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 10.3 śiṣyāya guṇayuktāya śāntāya guruvartine /
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 36, 4.1 tamo rajastathā sattvaṃ guṇān etān pracakṣate /
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 36, 16.1 sarva ete guṇā viprāstāmasāḥ saṃprakīrtitāḥ /
MBh, 14, 36, 17.1 tatra tatra niyamyante sarve te tāmasā guṇāḥ /
MBh, 14, 36, 31.1 śūdrayonim atikramya ye cānye tāmasā guṇāḥ /
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 36, 34.1 bhāvato guṇataścaiva yonitaścaiva tattvataḥ /
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 1.3 nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ //
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
MBh, 14, 37, 13.3 sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ //
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 10.2 jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 14.2 paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate //
MBh, 14, 39, 15.1 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ /
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 39, 21.3 sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ //
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 14, 40, 1.3 ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate //
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 42, 44.1 guṇāguṇam anāsaṅgam ekacaryam anantaram /
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 43, 1.2 manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ /
MBh, 14, 43, 17.2 hīnāste svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ //
MBh, 14, 43, 26.2 guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param //
MBh, 14, 43, 29.1 jyotiṣaśca guṇo rūpaṃ cakṣuṣā tacca gṛhyate /
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 43, 35.1 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam /
MBh, 14, 43, 36.2 guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati //
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 43, 39.1 tasmād guṇāṃśca tattvaṃ ca parityajyeha tattvavit /
MBh, 14, 43, 39.2 kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha //
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 45, 6.1 sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam /
MBh, 14, 45, 15.2 jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit //
MBh, 14, 46, 45.2 prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram //
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 47, 11.1 hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham /
MBh, 14, 47, 16.2 sa kṣetrajñaḥ sattvasaṃghātabuddhir guṇātigo mucyate mṛtyupāśāt //
MBh, 14, 49, 10.1 anityaṃ dvaṃdvasaṃyuktaṃ sattvam āhur guṇātmakam /
MBh, 14, 49, 12.1 sarvair api guṇair vidvān vyatiṣakto na lipyate /
MBh, 14, 49, 15.1 yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate /
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 49, 33.1 tatra pradhānam avyaktam avyaktasya guṇo mahān /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
MBh, 14, 49, 40.2 ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ //
MBh, 14, 49, 41.2 tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 49, 43.1 śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 14, 49, 45.2 jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam //
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
MBh, 14, 49, 51.2 tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
MBh, 14, 50, 10.3 guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ //
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 61, 3.2 vidhivad bhojayāmāsa bhojyaṃ sarvaguṇānvitam //
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 93, 24.1 satyaṃ ratiśca dharmaśca svargaśca guṇanirjitaḥ /
MBh, 14, 94, 9.1 hūyamāne tathā vahnau hotre bahuguṇānvite /
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 11, 1.3 udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca //
MBh, 15, 11, 4.2 mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho //
MBh, 15, 12, 12.2 saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā //
MBh, 15, 15, 18.2 bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
MBh, 15, 41, 23.2 sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire //
MBh, 17, 3, 36.1 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā /
Manusmṛti
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 117.2 niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam //
ManuS, 2, 30.2 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
ManuS, 2, 85.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ManuS, 2, 92.1 ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam /
ManuS, 2, 212.2 pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā //
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 3, 226.1 guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
ManuS, 3, 228.2 pariveṣayeta prayato guṇān sarvān pracodayan //
ManuS, 3, 233.2 annādyenāsakṛccaitān guṇaiś ca paricodayet //
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 6, 72.2 pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān //
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
ManuS, 7, 167.2 dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ //
ManuS, 7, 178.2 atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
ManuS, 7, 179.1 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
ManuS, 7, 211.2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 371.1 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 140.1 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 9, 327.3 sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān /
ManuS, 10, 67.1 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 32.2 viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam //
ManuS, 12, 33.2 yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 34.2 idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 2, 2, 59.0 guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ //
NyāSū, 2, 2, 69.0 vyaktir guṇaviśeṣāśrayo mūrtiḥ //
NyāSū, 3, 1, 14.0 tadātmaguṇasadbhāvāt apratiṣedhaḥ //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 1, 27.0 pārthivaṃ guṇāntaropalabdheḥ //
NyāSū, 3, 1, 28.0 pārthivāpyataijasaṃ tadguṇopalabdheḥ //
NyāSū, 3, 1, 37.0 dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ //
NyāSū, 3, 1, 61.0 bhūtaguṇaviśeṣopalabdheḥ tādātmyam //
NyāSū, 3, 1, 64.0 na sarvaguṇānupalabdheḥ //
NyāSū, 3, 1, 65.0 ekaikaśyena uttaraguṇāsadbhāvāt uttarottarāṇāṃ tadanupalabdhiḥ //
NyāSū, 3, 1, 68.0 pūrvapūrvaguṇotkarṣāt tattat pradhānam //
NyāSū, 3, 1, 70.0 saguṇānām indriyabhāvāt //
NyāSū, 3, 1, 72.0 na śabdaguṇopalabdheḥ //
NyāSū, 3, 1, 73.0 tadupalabdhir itaretaradravyaguṇavaidharmyāt //
NyāSū, 3, 2, 15.0 na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //
NyāSū, 3, 2, 20.0 tat ātmaguṇatve api tulyam //
NyāSū, 3, 2, 46.0 dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //
NyāSū, 3, 2, 46.0 dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //
NyāSū, 3, 2, 48.0 na pākajaguṇāntarotpatteḥ //
NyāSū, 3, 2, 53.0 śarīraguṇavaidharmyāt //
NyāSū, 4, 1, 60.0 pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Pāśupatasūtra
PāśupSūtra, 1, 38.0 ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Rāmāyaṇa
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 1, 16.1 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ /
Rām, Bā, 1, 18.2 tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam //
Rām, Bā, 1, 19.1 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam /
Rām, Bā, 3, 5.1 rāmarāmavivādaṃ ca guṇān dāśarathes tathā /
Rām, Bā, 7, 14.1 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ /
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Bā, 12, 9.1 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ /
Rām, Bā, 16, 4.2 sarvāstraguṇasampannān amṛtaprāśanān iva //
Rām, Bā, 17, 8.2 sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ //
Rām, Bā, 17, 14.2 sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ //
Rām, Bā, 17, 21.1 te yadā jñānasampannāḥ sarve samuditā guṇaiḥ /
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 31, 13.1 tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ /
Rām, Bā, 45, 9.2 sahasrākṣo naraśreṣṭha parayā guṇasampadā //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 64, 23.2 guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā //
Rām, Bā, 64, 25.1 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ //
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 71, 17.1 yuvām asaṃkhyeyaguṇau bhrātarau mithileśvarau /
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Ay, 1, 25.1 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
Rām, Ay, 1, 25.2 saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ /
Rām, Ay, 1, 26.2 guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ //
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 1, 33.1 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
Rām, Ay, 2, 9.1 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 3, 24.1 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 13, 17.2 āśirbhir guṇayuktābhir abhituṣṭāva rāghavam //
Rām, Ay, 16, 50.1 na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 30, 12.2 rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 31, 29.1 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
Rām, Ay, 34, 11.1 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate /
Rām, Ay, 35, 38.1 teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ /
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 39, 2.1 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 40, 8.1 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 41, 13.2 kathayāmāsa sūtāya rāmasya vividhān guṇān //
Rām, Ay, 41, 14.2 sūtasya tamasātīre rāmasya bruvato guṇān //
Rām, Ay, 64, 19.1 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān /
Rām, Ay, 65, 16.1 yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ /
Rām, Ay, 69, 7.2 kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī //
Rām, Ay, 71, 12.2 smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā //
Rām, Ay, 76, 18.2 samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām //
Rām, Ay, 80, 2.1 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
Rām, Ay, 85, 24.2 viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ //
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 60.1 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 109, 26.1 na tv evam avagacchanti guṇadoṣam asatstriyaḥ /
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Ār, 14, 8.2 vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam //
Rām, Ār, 24, 2.1 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 26, 12.3 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān //
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 33, 2.2 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam //
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 35, 9.1 na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ /
Rām, Ār, 35, 22.1 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam /
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 14.2 guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa /
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ār, 60, 39.1 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa /
Rām, Ār, 60, 45.2 mama cāpaguṇān muktair bāṇajālair nirantaram //
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 16.1 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
Rām, Ki, 4, 9.1 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ /
Rām, Ki, 5, 10.2 ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ //
Rām, Ki, 8, 2.2 upapannaguṇopetaḥ sakhā yasya bhavān mama //
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 15, 17.2 dhātūnām iva śailendro guṇānām ākaro mahān //
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 18, 3.1 dharmārthaguṇasampannaṃ harīśvaram anuttamam /
Rām, Ki, 18, 14.1 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ /
Rām, Ki, 18, 46.2 yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam //
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 21, 2.1 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam /
Rām, Ki, 27, 37.1 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute /
Rām, Ki, 28, 16.2 aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ //
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Ki, 30, 25.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 41, 38.2 prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 42, 49.1 striyaś ca guṇasampannā rūpayauvanalakṣitāḥ /
Rām, Ki, 42, 52.2 ahany ahani vardhante guṇās tatra manoramāḥ //
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Ki, 53, 2.2 caturdaśaguṇaṃ mene hanumān vālinaḥ sutam //
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Ki, 65, 32.2 sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ //
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 1, 103.2 prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ //
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 5, 11.1 tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ /
Rām, Su, 6, 4.2 mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi //
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 7, 36.2 mene hi guṇatastāni samāni salilodbhavaiḥ //
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 18, 3.2 sarvāṅgaguṇasampanne sarvalokamanohare //
Rām, Su, 18, 30.1 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Rām, Su, 32, 18.1 guṇān rāmasya kathaya priyasya mama vānara /
Rām, Su, 33, 21.2 anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ //
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 35, 14.2 antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ //
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 39, 3.1 na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate /
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 53, 27.1 sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ /
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 106.3 carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam //
Rām, Yu, 6, 6.2 teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham //
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 7, 15.1 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe /
Rām, Yu, 11, 32.2 guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 11, 48.2 puruṣāt puruṣaṃ prāpya tathā doṣaguṇāvapi //
Rām, Yu, 14, 5.2 asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ //
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 31, 37.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 40, 40.1 tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ /
Rām, Yu, 48, 71.1 rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 35.2 yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ //
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 74, 18.3 guṇo 'yaṃ prathamo nṝṇāṃ tanme śīlam arākṣasam //
Rām, Yu, 74, 22.2 guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ //
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 80, 33.1 uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 99, 34.2 śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ //
Rām, Yu, 101, 22.1 arthataśca mayā prāptā devarājyādayo guṇāḥ /
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Yu, 115, 20.2 sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam //
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 2, 5.1 nānukīrtyā guṇāstasya dharmataḥ śīlatastathā /
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 3, 5.2 janayāmāsa dharmātmā sarvair brahmaguṇair yutam //
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 26, 2.2 sa dadarśa guṇāṃstatra candrapādopaśobhitān //
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Rām, Utt, 30, 20.1 tato mayā rūpaguṇair ahalyā strī vinirmitā /
Rām, Utt, 67, 9.1 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ /
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 91, 11.2 anyonyasaṃgharṣakṛte spardhayā guṇavistare //
Rām, Utt, 99, 14.2 anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ //
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 1, 50.1 śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ /
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
SaundĀ, 2, 11.2 arjayanto dadṛśire dhanānīva guṇānapi //
SaundĀ, 2, 21.2 āryabhāvācca nādhukṣad dviṣato 'pi sato guṇān //
SaundĀ, 2, 26.1 avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā /
SaundĀ, 2, 27.1 śarairaśīśamacchatrūn guṇairbandhūnarīramat /
SaundĀ, 2, 30.1 apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ /
SaundĀ, 2, 34.1 svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam /
SaundĀ, 2, 45.1 evamādibhiratyakto babhūvāsulabhairguṇaiḥ /
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 3, 37.2 bhraṃśini śithilaguṇo 'pi yuge vijahāra tatra munisaṃśrayājjanaḥ //
SaundĀ, 3, 38.1 na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ /
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 10, 26.2 ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 12, 37.2 guṇadāridryaśamanād dhanamityabhivarṇitā //
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 15, 23.2 na ca taṃ guṇamāpnoti bandhanāya ca kalpate //
SaundĀ, 16, 16.1 tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta /
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
SaundĀ, 17, 44.1 tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān /
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
VaiśSū, 1, 1, 12.1 ubhayathā guṇaḥ //
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 18.1 tathā guṇaḥ //
VaiśSū, 1, 1, 21.1 guṇavaidharmyān na karmaṇāṃ //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 2, 25.1 tasmin dravyaṃ karma guṇa iti saṃśayaḥ //
VaiśSū, 2, 2, 29.1 guṇasya sato'pavargaḥ karmabhiḥ sādharmyam //
VaiśSū, 4, 1, 14.1 etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam //
VaiśSū, 4, 2, 2.0 guṇāntarāprādurbhāvācca tryātmakamapi na //
VaiśSū, 5, 2, 21.1 dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ //
VaiśSū, 5, 2, 24.1 etena karmāṇi guṇāśca vyākhyātāḥ //
VaiśSū, 5, 2, 26.1 kāraṇaṃ tvasamavāyino guṇāḥ //
VaiśSū, 5, 2, 27.1 guṇairdig vyākhyātā //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 7, 1, 1.0 uktā guṇāḥ //
VaiśSū, 7, 1, 2.0 guṇalakṣaṇaṃ coktam //
VaiśSū, 7, 1, 6.0 guṇāntaraprādurbhāvāt //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
VaiśSū, 7, 1, 12.1 aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 12.1 aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 22.1 aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 24.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 1, 24.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 1, 31.0 guṇairdig vyākhyātā //
VaiśSū, 7, 2, 5.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 5.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 13.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 13.0 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 15.1 guṇatvāt //
VaiśSū, 7, 2, 16.0 guṇe ca bhāṣyate //
VaiśSū, 7, 2, 28.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 28.1 karmabhiḥ karmāṇi guṇairguṇāḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 6.0 sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu //
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
VaiśSū, 8, 1, 14.1 artha iti dravyaguṇakarmasu //
VaiśSū, 9, 1.1 kriyāguṇavyapadeśābhāvādasat //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
VaiśSū, 9, 16.1 tatsamavāyāt karmaguṇeṣu //
VaiśSū, 9, 17.1 ātmasamavāyādātmaguṇeṣu //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
Yogasūtra
YS, 1, 16.1 tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 19.1 viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi //
YS, 4, 13.1 te vyaktasūkṣmā guṇātmānaḥ //
YS, 4, 31.1 tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //
YS, 4, 33.1 puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti //
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 2, 12.1 pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte /
ŚvetU, 3, 17.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ /
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 5, 12.1 sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇair vṛṇoti /
ŚvetU, 5, 12.2 kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ //
ŚvetU, 5, 12.2 kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ //
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 4.1 ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ /
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Agnipurāṇa
AgniPur, 6, 2.1 guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ /
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
AgniPur, 248, 27.1 samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /
AgniPur, 249, 5.1 aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /
AgniPur, 250, 2.2 guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām //
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
AKośa, 1, 107.1 śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ /
AKośa, 1, 156.1 viśeṣaḥ kāliko 'vasthā guṇāḥ sattvaṃ rajastamaḥ /
AKośa, 1, 169.1 āmodaḥ so 'tinirhārī vācyaliṅgatvam āguṇāt /
AKośa, 1, 176.1 guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati /
AKośa, 1, 229.1 akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣv api /
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
AKośa, 2, 614.2 ārālikā āndhasikāḥ sūdā audanikā guṇāḥ //
Amaruśataka
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 17.1 uṣṇaśītaguṇotkarṣāt tatra vīryaṃ dvidhā smṛtam /
AHS, Sū., 1, 18.2 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ //
AHS, Sū., 1, 28.2 bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham //
AHS, Sū., 3, 3.2 ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ //
AHS, Sū., 5, 50.1 tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā /
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 5, 73.1 asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru /
AHS, Sū., 5, 80.2 ebhir eva guṇair yukte sauvīrakatuṣodake //
AHS, Sū., 6, 10.1 gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ /
AHS, Sū., 6, 112.1 palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ /
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Sū., 7, 50.1 krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ /
AHS, Sū., 8, 51.1 viparītaṃ yad annasya guṇaiḥ syād avirodhi ca /
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 5.2 tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam //
AHS, Sū., 9, 7.2 rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam //
AHS, Sū., 9, 8.2 vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam //
AHS, Sū., 9, 9.2 nābhasaṃ sūkṣmaviśadalaghuśabdaguṇolbaṇam //
AHS, Sū., 9, 11.2 adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam //
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Sū., 9, 23.1 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana /
AHS, Sū., 9, 24.2 viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate //
AHS, Sū., 11, 24.2 kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca //
AHS, Sū., 12, 10.2 pañcabhūtātmakatve 'pi yat taijasaguṇodayāt //
AHS, Sū., 12, 20.1 śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ /
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 23.1 viparītaguṇecchā ca kopas tūnmārgagamitā /
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 20, 34.2 āśukṛccirakāritvaṃ guṇotkarṣāpakṛṣṭatā //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Sū., 22, 24.1 mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram /
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Sū., 30, 25.1 kṣāro daśaguṇaḥ śastratejasorapi karmakṛt /
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 2.2 khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare //
AHS, Śār., 3, 44.1 āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ /
AHS, Śār., 3, 59.2 pañcāhāraguṇān svān svān pārthivādīn pacanty anu //
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Śār., 3, 104.1 prakṛtīr dvayasarvotthā dvaṃdvasarvaguṇodaye /
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 3, 116.1 iti sarvaguṇopete śarīre śaradāṃ śatam /
AHS, Śār., 4, 68.2 prāṇaghātini jīvet tu kaścid vaidyaguṇena cet //
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya vā //
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 13, 4.2 dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ //
AHS, Cikitsitasthāna, 2, 34.2 madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam //
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 6, 32.2 vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ //
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 7, 4.1 tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate /
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
AHS, Cikitsitasthāna, 9, 115.1 guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṃ dāḍimāṣṭakaḥ /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Cikitsitasthāna, 13, 15.2 paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 13, 17.2 tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 15, 10.2 kampillanīlinīkumbhabhāgān dvitricaturguṇān //
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 22.1 guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā /
AHS, Cikitsitasthāna, 19, 11.1 siddhaṃ tiktān mahātiktaṃ guṇairabhyadhikaṃ matam /
AHS, Cikitsitasthāna, 19, 82.2 atiśayitavajrakaguṇaṃ śvitrārśogranthimālāghnam //
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 1, 47.1 apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ /
AHS, Utt., 2, 50.1 siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam /
AHS, Utt., 5, 14.2 guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt //
AHS, Utt., 6, 16.1 rodityakasmān mriyate tadguṇān bahu manyate /
AHS, Utt., 6, 34.1 bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ /
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 24, 55.1 mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ /
AHS, Utt., 35, 8.2 ojaso viparītaṃ tat tīkṣṇādyairanvitaṃ guṇaiḥ //
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 37, 16.2 tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām //
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 39, 96.2 rasāyanaguṇānveṣī samām ekāṃ prayojayet //
AHS, Utt., 39, 98.1 prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā /
AHS, Utt., 39, 106.2 kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca //
AHS, Utt., 39, 129.2 rasāyanaguṇān evaṃ paripūrṇān samaśnute //
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
AHS, Utt., 39, 180.1 guṇair ebhiḥ samuditaḥ sevate yo rasāyanam /
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
AHS, Utt., 40, 73.1 catuṣpādguṇasampanne samyag ālocya yojite /
AHS, Utt., 40, 78.1 iti tantraguṇair yuktaṃ tantradoṣair vivarjitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.2 lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam //
ASaṃ, 1, 12, 32.1 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ /
ASaṃ, 1, 12, 34.2 svarjikā tadguṇānnyūnā kṣāreṇa tu tato'dhikā //
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
ASaṃ, 1, 22, 4.4 svayamapi ca daivānnidānālpatayā vā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
Bhallaṭaśataka
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ //
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 24.2 kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ //
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 27.2 digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Bodhicaryāvatāra
BoCA, 1, 22.2 aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ //
BoCA, 2, 1.2 saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām //
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
BoCA, 5, 76.1 parokṣaṃ ca guṇān brūyād anubrūyāc ca toṣataḥ /
BoCA, 5, 76.2 svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām //
BoCA, 5, 77.2 bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ //
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 6, 21.1 guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
BoCA, 6, 50.1 bhavenmamāśayaguṇo na yāmi narakānyadi /
BoCA, 6, 76.1 yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam /
BoCA, 6, 79.1 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 117.1 guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit /
BoCA, 6, 117.1 guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit /
BoCA, 7, 35.1 guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
BoCA, 8, 89.1 evamādibhirākārairvivekaguṇabhāvanāt /
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
BoCA, 8, 146.2 aparān guṇamānena paṇḍitān vijigīṣate //
BoCA, 8, 148.1 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 152.1 evamātmaguṇāñśrutvā kīrtyamānānitastataḥ /
BoCA, 8, 156.2 drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ //
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 128.1 sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ /
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
BoCA, 9, 130.1 guṇābhāve ca śabdāderastitvamatidūrataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.2 gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī //
BKŚS, 1, 60.1 avantivardhanasamo nijāhāryaguṇākaraḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 5, 180.1 tasya strī guṇasampannā śucyācārakulodbhavā /
BKŚS, 5, 204.1 praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti /
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
BKŚS, 5, 240.1 yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī /
BKŚS, 7, 10.2 tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā //
BKŚS, 7, 76.1 ahaṃ punar guṇopāyaprayogakuśalo yataḥ /
BKŚS, 10, 104.2 guṇisaṅganimittā hi guṇā guṇavatām iti //
BKŚS, 10, 107.2 aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām //
BKŚS, 10, 111.1 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā /
BKŚS, 10, 111.2 kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām //
BKŚS, 10, 188.1 mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ /
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
BKŚS, 10, 264.2 naveva mālatīmālā lobhanīyaguṇākṛtiḥ //
BKŚS, 10, 268.1 tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā /
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
BKŚS, 11, 41.2 uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ //
BKŚS, 11, 43.1 tadā ca guṇavidveṣī jano vaktā bhaved yathā /
BKŚS, 13, 6.1 mayoktam ananujñātas tātapādair guṇān api /
BKŚS, 13, 30.1 aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ /
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 14, 60.1 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum /
BKŚS, 14, 85.1 sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathām api /
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 14, 99.1 guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā /
BKŚS, 15, 26.2 tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ //
BKŚS, 16, 46.1 ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ /
BKŚS, 16, 83.1 sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ /
BKŚS, 17, 1.1 atha gandharvadattāyās tāṃ guṇākārasaṃpadam /
BKŚS, 17, 82.2 vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām //
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 17, 95.2 kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ //
BKŚS, 17, 110.1 tasmin doṣair asaṃkīrṇān guṇān madhuratottarān /
BKŚS, 17, 133.2 yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam //
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 134.2 veśanārīgrahasthena svayaṃ khyāpayatā guṇān //
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 18, 235.2 guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ //
BKŚS, 18, 246.1 tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān /
BKŚS, 18, 278.1 tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ /
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 401.2 gaṅgadatto guṇān yasya na na veda bhavān api //
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 19, 63.1 amahendraguṇas tatra manujendraḥ prajāpriyaḥ /
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 19, 175.2 guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ //
BKŚS, 19, 179.1 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ /
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
BKŚS, 19, 185.2 rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ //
BKŚS, 19, 189.2 yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 66.2 ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti //
BKŚS, 20, 154.2 akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ //
BKŚS, 20, 171.2 madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti //
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 374.2 śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ //
BKŚS, 20, 401.2 rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ //
BKŚS, 20, 402.1 prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti /
BKŚS, 20, 403.2 taraṃgataralāḥ prāṇā guṇā merusthirā iti //
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 125.1 tena cāśeṣavedāya kṣamādiguṇaśāline /
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
BKŚS, 22, 49.2 taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti //
BKŚS, 22, 67.1 śvetakākaprasiddhasya mama putrasya ye guṇāḥ /
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 22, 79.1 guṇānāṃ tv etadīyānām anveṣaṇam anarthakam /
BKŚS, 22, 170.1 tām apṛcchad asāv ārye nirvyājaguṇaśālinaḥ /
BKŚS, 23, 4.2 saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām //
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 87.1 acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau /
BKŚS, 25, 13.1 tatas tam uktavān asmi saṃbhāvitaguṇasya te /
BKŚS, 25, 40.1 ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ /
BKŚS, 25, 42.1 kāle kvacid atīte tu taṃ guṇair janavallabham /
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
BKŚS, 27, 116.2 prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ //
BKŚS, 28, 45.2 tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam //
BKŚS, 28, 70.1 jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 217.1 guṇaistāmāvarjya gūḍhaṃ dhanaistatsvajanaṃ toṣayāvaḥ iti //
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 4, 25.0 amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 5, 107.1 na ca guṇeṣvavidyamānam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 9.0 sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
Divyāvadāna
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 262.1 rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 504.1 vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama /
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 6, 91.2 samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 9, 30.0 evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ samprasthitaḥ //
Divyāv, 10, 73.1 aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 439.1 tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 440.1 tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Harivaṃśa
HV, 9, 18.2 kanyābhāvāc ca sudyumno nainaṃ guṇam avāptavān //
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 12, 11.3 tapovīryāt samutpannaṃ nārāyaṇaguṇātmakam //
HV, 15, 22.2 jajñe sarvaguṇopeto vibhrājas tasya cātmajaḥ //
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
HV, 27, 11.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt //
HV, 27, 12.2 guṇān devāvṛdhasyātha kīrtayanto mahātmanaḥ //
HV, 28, 35.2 jajñāte guṇasampannau viśrutau guṇasaṃpadā //
HV, 28, 35.2 jajñāte guṇasampannau viśrutau guṇasaṃpadā //
HV, 30, 28.2 traikālyaṃ trīṇi karmāṇi trayo 'pāyās trayo guṇāḥ /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 12.2 pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā //
Kir, 1, 19.2 svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī //
Kir, 1, 21.2 guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam //
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kir, 2, 4.2 ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ //
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kir, 2, 34.1 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ /
Kir, 3, 12.1 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 18.2 vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām //
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kir, 4, 2.2 nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ //
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 5, 24.1 guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām /
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 6, 20.1 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ /
Kir, 6, 21.1 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ /
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 7, 2.2 rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ //
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 8, 29.2 mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 18.2 dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī //
Kir, 9, 49.2 saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //
Kir, 9, 58.1 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ /
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Kir, 9, 67.2 vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre //
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kir, 10, 4.1 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ /
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 28.2 guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ //
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 53.2 tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit //
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 11, 11.1 śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ /
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kir, 11, 56.1 apavādād abhītasya samasya guṇadoṣayoḥ /
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kir, 12, 7.2 dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kir, 13, 69.1 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ /
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 12.1 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam /
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 15, 15.1 varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān /
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 6.1 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu /
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kir, 18, 14.2 guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //
Kumārasaṃbhava
KumSaṃ, 1, 3.2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ //
KumSaṃ, 1, 22.2 samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat //
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
KumSaṃ, 3, 52.1 nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena /
KumSaṃ, 4, 8.1 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 4, 29.2 bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ //
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
KumSaṃ, 6, 20.2 prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ //
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
KumSaṃ, 7, 1.1 athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām /
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
KumSaṃ, 8, 66.2 nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
Kāmasūtra
KāSū, 1, 3, 16.1 ābhir abhyucchritā veśyā śīlarūpaguṇānvitā /
KāSū, 1, 5, 19.4 uttamādhamamadhyamatāṃ tu guṇāguṇato vidyāt /
KāSū, 1, 5, 19.5 tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 3, 1, 5.2 kaulān pauruṣeyān abhiprāyasaṃvardhakāṃśca nāyakaguṇān /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 4, 43.1 anapekṣya guṇān yatra rūpamaucityam eva ca /
KāSū, 3, 4, 44.1 tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam /
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 3, 4, 49.1 guṇasāmye abhiyoktṝṇām eko varayitā varaḥ /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 3, 5, 2.2 tasyāśca rucyān nāyakaguṇān bhūyiṣṭham upavarṇayet /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 4, 5.2 asaṃstutāṃ tu guṇakathanair anurāgakathābhiścāvarjayet //
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 7.2 guṇaviparyaye doṣāḥ //
KāSū, 6, 2, 4.12 guṇataḥ parasyākīrtanam /
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 11.1 etair eva guṇair yuktam amātyaṃ kāryacintakam /
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
KātySmṛ, 1, 744.1 niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
KātySmṛ, 1, 746.1 sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
Kāvyādarśa
KāvĀ, 1, 8.1 guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ /
KāvĀ, 1, 24.2 svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ //
KāvĀ, 1, 29.2 sargabandhasamā eva naite vaiśeṣikā guṇāḥ //
KāvĀ, 1, 42.1 iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ /
KāvĀ, 1, 76.1 utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate /
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
KāvĀ, 1, 104.1 na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.1 jātikriyāguṇadravyasvabhāvākhyānam īdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.2 sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.2 guṇadoṣavicārāya svayam eva manīṣibhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.2 udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.2 cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.1 ubhayavyatireko 'yam ubhayor bhedakau guṇau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
Kāvyālaṃkāra
KāvyAl, 1, 29.2 svaguṇāviṣkṛtiṃ kuryādabhijātaḥ kathaṃ janaḥ //
KāvyAl, 2, 21.2 guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ //
KāvyAl, 2, 30.2 upameyasya yatsāmyaṃ guṇaleśena sopamā //
KāvyAl, 2, 34.2 yathevānabhidhāne'pi guṇasāmyapratītitaḥ //
KāvyAl, 2, 35.1 sādhusādhāraṇatvādirguṇo'tra vyatiricyate /
KāvyAl, 2, 38.1 sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu /
KāvyAl, 2, 84.1 ityevamādir uditā guṇātiśayayogataḥ /
KāvyAl, 3, 14.2 guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate //
KāvyAl, 3, 23.1 ekadeśasya vigame yā guṇāntarasaṃsthitiḥ /
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
KāvyAl, 3, 27.1 nyūnasyāpi viśiṣṭena guṇasāmyavivakṣayā /
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
KāvyAl, 3, 52.1 bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam /
KāvyAl, 5, 60.1 kathamekapadenaiva vyajyerannasya te guṇāḥ /
KāvyAl, 6, 21.1 dravyakriyājātiguṇabhedāt te ca caturvidhāḥ /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 3.0 sa doṣaguṇālaṃkārahānādānābhyām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.8 guṇapradeśāḥ mider guṇaḥ ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.8 guṇapradeśāḥ mider guṇaḥ ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.3 vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.4 vakṣyati sārvadhātukārdhadhātukayoḥ aṅgasya guṇa iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.17 jusi sārvadhātukādiguṇeṣu ikāṅgaṃ viśeṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.24 punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.15 saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.18 laghūpadhaguṇasya apyatra pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.1 dīdhīvevyoḥ iṭaś ca ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.3 prayatanaṃ prayatnaḥ spṛṣṭatādir varṇaguṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.10 eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam /
Kūrmapurāṇa
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 4, 9.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
KūPur, 1, 4, 10.1 guṇasāmye tadā tasmin puruṣe cātmani sthite /
KūPur, 1, 4, 23.1 ekādaśaṃ manastatra svaguṇenobhayātmakam /
KūPur, 1, 4, 25.2 vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 28.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 50.1 rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
KūPur, 1, 4, 51.2 sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 4, 56.2 guṇātmakatvāt traikālye tasmādekaḥ sa ucyate //
KūPur, 1, 5, 11.2 tadekasaptatiguṇaṃ manorantaramucyate //
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 10, 82.1 so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 105.1 guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī /
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 175.1 agotrā gomatī goptrī guhyarūpā guṇottarā /
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 15, 62.1 īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 15, 216.2 namāmi yā guṇātigā girīśaputrikāmimām //
KūPur, 1, 20, 19.2 sītā trilokavikhyātā śīlaudāryaguṇānvitā //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 28, 36.2 anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ //
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 47, 24.1 sarve vijñānasampannā maitrādiguṇasaṃyutāḥ /
KūPur, 1, 47, 60.2 asaṃkhyeyaguṇaṃ śuddham āgamyaṃ tridaśairapi //
KūPur, 1, 49, 38.2 caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca //
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 7, 25.1 caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 11, 70.2 tasmād ātmaguṇopeto madvrataṃ voḍhumarhati //
KūPur, 2, 12, 30.2 udito 'pi guṇairanyairgurudveṣī patatyadhaḥ //
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 12, 46.2 jñānakarmaguṇopetā yadyapyete bahuśrutāḥ //
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 16, 18.2 jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam //
KūPur, 2, 20, 30.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 34, 13.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 44, 14.2 guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu //
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
KūPur, 2, 44, 15.2 tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 16.2 bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam //
KūPur, 2, 44, 22.1 guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 170.33 evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam //
Liṅgapurāṇa
LiPur, 1, 2, 7.1 aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt /
LiPur, 1, 3, 11.2 sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 3, 24.1 kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ /
LiPur, 1, 4, 52.2 guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā //
LiPur, 1, 4, 53.1 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ /
LiPur, 1, 7, 4.1 karuṇādiguṇopetāḥ kṛtvāpi vividhāni te /
LiPur, 1, 8, 76.2 viṣayānviṣavaddhyātvā dhyānenānīśvarān guṇān //
LiPur, 1, 8, 95.1 guṇatrayaṃ krameṇaiva maṇḍalopari bhāvayet /
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 22.2 aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ //
LiPur, 1, 9, 28.2 catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ //
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 46.1 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam /
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 9, 51.2 asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam //
LiPur, 1, 9, 54.1 vaitṛṣṇyaṃ puruṣe khyātaṃ guṇavaitṛṣṇyamucyate /
LiPur, 1, 13, 7.1 dvātriṃśadguṇasaṃyuktām īśvarīṃ sarvatomukhīm /
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 19, 12.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
LiPur, 1, 20, 90.2 trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ //
LiPur, 1, 21, 71.2 namastokāya tanave guṇairapramitāya ca //
LiPur, 1, 21, 78.1 akṣarāntaraniṣpandādguṇānetānvidurbudhāḥ /
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 31, 38.2 gaṅgāsaliladhārāya ādhārāya guṇātmane //
LiPur, 1, 41, 5.2 avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave //
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 64, 100.1 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara /
LiPur, 1, 65, 128.1 nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ /
LiPur, 1, 67, 8.3 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā //
LiPur, 1, 68, 49.2 sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ //
LiPur, 1, 69, 4.2 putraḥ sarvaguṇopeto mama bhūyāditi smaran //
LiPur, 1, 69, 6.1 guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ /
LiPur, 1, 70, 7.2 guṇasāmye tadā tasminnavibhāge tamomaye //
LiPur, 1, 70, 8.2 guṇabhāvādvyajyamāno mahān prādurbabhūva ha //
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 20.1 khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ /
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 36.1 saṃghāto jāyate tasmāttasya gandho guṇo mataḥ /
LiPur, 1, 70, 40.2 ekādaśaṃ manastatra svaguṇenobhayātmakam //
LiPur, 1, 70, 44.1 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau /
LiPur, 1, 70, 49.2 guṇaṃ pūrvasya sargasya prāpnuvantyuttarottarāḥ //
LiPur, 1, 70, 50.1 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam /
LiPur, 1, 70, 50.2 upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam //
LiPur, 1, 70, 73.2 guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate //
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 84.1 pradhānaguṇavaiṣamyātsargakālaḥ pravartate /
LiPur, 1, 70, 191.2 teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ //
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 77, 77.2 dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam //
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
LiPur, 1, 82, 92.2 samastaguṇasampannaḥ sarvadeveśvarātmajaḥ //
LiPur, 1, 82, 106.1 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā /
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 86.2 jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam //
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 85, 111.2 kuśagranthyā ca rudrākṣairanantaguṇamucyate //
LiPur, 1, 85, 166.1 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet /
LiPur, 1, 85, 179.1 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet /
LiPur, 1, 86, 29.2 dvātriṃśadbhedamanaghāścatvāriṃśadguṇaṃ punaḥ //
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 1, 88, 29.1 guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate /
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 89, 26.1 bījayoniguṇā vastubandhaḥ karmabhir eva ca /
LiPur, 1, 92, 35.3 kṣetrasya ca guṇānsarvānpunarme vaktumarhasi //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
LiPur, 1, 98, 143.1 akaṃpito guṇagrāhī naikātmā naikakarmakṛt /
LiPur, 1, 98, 149.1 anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā /
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 2, 1, 68.2 vipañcīguṇatattvajñair vādyavidyāviśāradaiḥ //
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 9, 23.2 satyaḥ sarvaga ityādi śivasya guṇacintanā //
LiPur, 2, 9, 26.2 caturviṃśatitattvāni māyākarmaguṇā iti //
LiPur, 2, 15, 1.3 sarvajño hyasi bhūtānām adhinātha mahāguṇa //
LiPur, 2, 15, 25.2 kathayanti jñaśabdena puruṣaṃ guṇabhoginam //
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
LiPur, 2, 21, 55.2 guṇasaṃkhyāprakāreṇa pradhānena ca yojayet //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //
LiPur, 2, 35, 3.2 śatena vā prakartavyā sarvarūpaguṇānvitā //
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 39, 4.2 tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam //
LiPur, 2, 54, 18.2 trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ //
Matsyapurāṇa
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 5, 25.2 avāpa cānalāt putrāv agniprāyaguṇau punaḥ //
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 12, 13.1 ajījanatputramekamanekaguṇasaṃyutam /
MPur, 17, 13.1 śīlavṛttaguṇopetān vayorūpasamanvitān /
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 22, 47.1 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet /
MPur, 22, 80.1 etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate /
MPur, 24, 43.2 yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ //
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 44, 51.3 putraḥ sarvaguṇopeto mama bhūyāditi spṛhan //
MPur, 44, 56.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt //
MPur, 44, 57.2 guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ //
MPur, 46, 10.2 nakulaḥ sahadevaśca rūpaśīlaguṇānvitau //
MPur, 47, 162.1 nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca /
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 49, 56.1 jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ /
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 52, 18.1 tasmādātmaguṇopetaḥ śrutikarma samācaret /
MPur, 54, 5.1 nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā /
MPur, 54, 21.1 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya /
MPur, 55, 24.1 tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam /
MPur, 57, 22.1 bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam /
MPur, 67, 18.1 evamāmantrya taiḥ kumbhairabhiṣikto guṇānvitaiḥ /
MPur, 90, 10.2 rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet //
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
MPur, 113, 13.2 nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ //
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 115, 16.1 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ /
MPur, 120, 10.2 sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam //
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 121, 80.2 uttarottarameteṣāṃ varṣam udricyate guṇaiḥ //
MPur, 136, 13.2 pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām //
MPur, 139, 39.2 saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā //
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
MPur, 142, 36.1 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ /
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 60.2 evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā //
MPur, 145, 65.1 guṇasāmyena vartante sarvasaṃpralaye tadā /
MPur, 145, 67.2 cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam /
MPur, 148, 26.2 ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ //
MPur, 148, 28.1 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi /
MPur, 148, 80.2 nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ //
MPur, 153, 69.1 hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām /
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 154, 101.1 tena codbhūtaphalitaparipākaguṇojjvalāḥ /
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
MPur, 154, 198.2 himācale'calaguṇāṃ prāpito'smi samunnatim //
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 166, 6.2 gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ //
MPur, 166, 7.1 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
MPur, 166, 8.2 śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ //
MPur, 169, 2.2 sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam //
MPur, 171, 28.2 trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ //
MPur, 171, 58.1 tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau /
Meghadūta
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 1, 1, 26.2 sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ //
NāSmṛ, 1, 1, 54.1 yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ /
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 9, 4.1 kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ /
NāSmṛ, 2, 11, 14.2 mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati //
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
NāṭŚ, 1, 62.2 tasmin sadasyabhipretān nānājātiguṇāśrayān //
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.15 atra ataḥśabdaḥ śiṣyaguṇavacane /
PABh zu PāśupSūtra, 1, 1, 41.7 bandhaguṇa ity upacaryate /
PABh zu PāśupSūtra, 1, 26, 1.0 atra guṇadharmeṇāyaṃ dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 9.0 etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 39, 4.0 uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 7, 2.0 caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 2.0 atra tasmācchabdas tapaso guṇavacane //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 24, 3.0 ākāśaḥ śabdaguṇaḥ //
PABh zu PāśupSūtra, 2, 24, 4.1 śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi /
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 16.0 taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 12, 5.0 kiyatā kālenāsya te guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 13, 7.0 yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 13, 13.0 aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 13, 14.0 guṇaśabdo dūradarśanādivacanaḥ //
PABh zu PāśupSūtra, 5, 21, 28.0 guṇaguṇinorapi tathā yugapadbhāvaḥ //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 12.2 yogo guṇapravṛttirlābhāḥ pañceha vijñeyāḥ //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 39, 71.0 duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 49.0 upasaṃhāraḥ ity ebhir guṇairyukta iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 63.1 sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 65.1 yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 78.3 pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.2 yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 115.2 vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 133.0 tattvaṃ guṇo bhāva iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 141.0 kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 142.0 sattvaguṇānāṃ dharmā bhāvā ity ucyante //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.1 guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
Saṃvitsiddhi
SaṃSi, 1, 53.2 guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam //
SaṃSi, 1, 54.3 viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //
SaṃSi, 1, 160.2 tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 8.1 tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ //
Su, Sū., 6, 37.1 svaguṇair atiyukteṣu viparīteṣu vā punaḥ /
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 9.2 bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite //
Su, Sū., 14, 17.1 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 20, 23.1 atha vātaguṇān vakṣyāmaḥ /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 4.1 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 30, 16.2 ameghopaplave yaśca śakracāpataḍidguṇān //
Su, Sū., 33, 9.2 pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //
Su, Sū., 35, 35.1 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadoṣajarādibhir avekṣitavyam /
Su, Sū., 35, 45.2 āhārasvapnaceṣṭādau taddeśasya guṇe sati //
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 35, 49.1 guṇālābhe 'pi sapadi yadi saiva kriyā hitā /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 5.2 saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti /
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 14.2 dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.6 etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 11.2 dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /
Su, Sū., 40, 12.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Su, Sū., 40, 17.1 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ /
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.10 taccākāśaguṇabahulam /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 51.2 gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 45, 74.1 cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram /
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 45, 128.2 guṇān karma ca vijñāya phalānīva vinirdiśet //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 130.2 niṣpattestadguṇatvācca tailatvam itareṣvapi //
Su, Sū., 45, 137.2 śvitramehakṛmighnaṃ ca vidyācchāttraṃ guṇottaram //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 150.2 ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param //
Su, Sū., 45, 152.1 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 45, 164.1 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su, Sū., 45, 164.2 tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ //
Su, Sū., 45, 194.2 ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su, Sū., 45, 197.2 ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 7.2 tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ //
Su, Sū., 46, 9.2 śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ //
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 14.2 tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare //
Su, Sū., 46, 18.1 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ /
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Sū., 46, 88.2 medaḥpucchodbhavaṃ vṛṣyam aurabhrasadṛśaṃ guṇaiḥ //
Su, Sū., 46, 120.2 samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ //
Su, Sū., 46, 121.1 teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ /
Su, Sū., 46, 121.2 snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ //
Su, Sū., 46, 160.1 tasmād alpāntaraguṇaṃ kośāmraphalam ucyate /
Su, Sū., 46, 209.2 bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /
Su, Sū., 46, 285.3 tasmād alpāntaraguṇe vidyāt kuvalayotpale //
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 355.2 pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu //
Su, Sū., 46, 447.1 tatrāptair guṇasampannam annaṃ bhakṣyaṃ susaṃskṛtam /
Su, Sū., 46, 475.2 yathoktaguṇasampannam upaseveta bhojanam //
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Sū., 46, 514.2 karmabhistvanumīyante nānādravyāśrayā guṇāḥ //
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Sū., 46, 526.2 vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet //
Su, Nid., 16, 32.2 sā dantānāṃ guṇaharī vijñeyā dantaśarkarā //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 49.2 kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ //
Su, Śār., 2, 58.2 abhyastāḥ pūrvadehe ye tāneva bhajate guṇān //
Su, Śār., 3, 20.1 sā prāptadauhṛdā putraṃ janayeta guṇānvitam /
Su, Śār., 3, 35.3 mahāguṇān prasūyante viparītāstu nirguṇān //
Su, Śār., 3, 36.2 aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ /
Su, Śār., 4, 74.1 raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ /
Su, Śār., 4, 95.2 nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 34.1 jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi /
Su, Śār., 7, 8.3 karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran //
Su, Śār., 7, 10.2 saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api //
Su, Śār., 7, 12.2 karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran //
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 62.2 kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam //
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 12, 19.2 abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ //
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 13, 19.2 pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum //
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 54.1 praharṣasaubhāgyamṛjālāghavādiguṇānvitam /
Su, Cik., 24, 81.2 sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 31, 4.1 tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 33, 34.2 guṇotkarṣād vrajatyūrdhvam apakvaṃ vamanaṃ punaḥ //
Su, Cik., 33, 45.1 sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam /
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 36, 11.1 bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ /
Su, Cik., 36, 21.1 pravāhikāṃ vā janayet tanur alpaguṇāvahaḥ /
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 14.1 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam /
Su, Ka., 2, 19.1 sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ /
Su, Ka., 2, 25.1 sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam /
Su, Ka., 2, 26.1 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti /
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 5, 52.1 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 7, 19.2 pittenādityakhadyotaśakracāpataḍidguṇān //
Su, Utt., 18, 31.2 sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam //
Su, Utt., 18, 48.2 rogāñchirasi sambhūtān hatvātiprabalān guṇān //
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 45, 4.2 vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam //
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 46, 11.1 guṇāstīvrataratvena sthitāstu viṣamadyayoḥ /
Su, Utt., 47, 8.2 vidhivat sevyamāne tu madye saṃnihitā guṇāḥ //
Su, Utt., 47, 12.2 visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ //
Su, Utt., 47, 50.1 madyasyāgneyavāyavyau guṇāvambuvahāni tu /
Su, Utt., 47, 65.1 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ /
Su, Utt., 51, 28.2 pathyātejovatīyuktaiḥ sarpirjalacaturguṇam //
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Su, Utt., 64, 41.1 rasāṃścāgniguṇodriktān nidāghe parivarjayet /
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Su, Utt., 66, 9.1 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
SāṃKār, 1, 14.2 kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham //
SāṃKār, 1, 16.2 pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt //
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
SāṃKār, 1, 27.2 guṇapariṇāmaviśeṣān nānātvam bāhyabhedācca //
SāṃKār, 1, 36.1 ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
SāṃKār, 1, 46.2 guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 10.2, 1.39 etair eva guṇair yathoktair viparītam avyaktam /
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.22 pradhānam api guṇairna bhidyate /
SKBh zu SāṃKār, 11.2, 1.23 anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti /
SKBh zu SāṃKār, 11.2, 1.63 tat ke te guṇā iti /
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.13 prakāśakriyāsthitiśīlā guṇā iti /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 2.3 guṇā guṇeṣu vartanta iti vacanāt /
SKBh zu SāṃKār, 12.2, 2.3 guṇā guṇeṣu vartanta iti vacanāt /
SKBh zu SāṃKār, 12.2, 2.8 evaṃ anyonyavṛttayo guṇāḥ /
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 16.2, 1.3 sattvarajastamoguṇā yasmiṃstat triguṇam /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.14 guṇānām āśrayo guṇāśrayaḥ /
SKBh zu SāṃKār, 16.2, 1.14 guṇānām āśrayo guṇāśrayaḥ /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 19.2, 1.5 guṇā eva kartāraḥ pravartante /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 19.2, 1.15 sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.5 tasmād guṇā adhyavasāyaṃ kurvanti na puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.23 guṇānām acetanatvān na pravartate /
SKBh zu SāṃKār, 27.2, 2.1 evam acetanā guṇā ekādaśendriyabhāvena pravartante /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 31.2, 1.6 puruṣārthaḥ kartavya ityevam arthaṃ guṇānāṃ pravṛttiḥ /
SKBh zu SāṃKār, 36.2, 1.1 yāni karaṇānyuktānyete guṇaviśeṣāḥ /
SKBh zu SāṃKār, 36.2, 1.6 guṇaviṣayā ityarthaḥ /
SKBh zu SāṃKār, 36.2, 1.7 guṇaviśeṣāḥ /
SKBh zu SāṃKār, 36.2, 1.8 guṇebhyo jātāḥ /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 42.2, 1.4 guṇapuruṣāntaropalabdhir mokṣa iti /
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 56.2, 1.12 arthaḥ śabdādiviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
SKBh zu SāṃKār, 66.2, 1.7 prakṛter dvividhaṃ prayojanaṃ śabdaviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
STKau zu SāṃKār, 12.2, 1.1 guṇa iti parārthāḥ /
STKau zu SāṃKār, 12.2, 1.5 prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ /
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /
STKau zu SāṃKār, 12.2, 1.7 viṣādo moho viṣādātmakastamoguṇa iti /
STKau zu SāṃKār, 12.2, 1.35 sa ca guṇānāṃ sadṛśarūpaḥ /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
SūrSiddh, 1, 42.1 khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavaḥ /
SūrSiddh, 1, 67.1 iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam /
SūrSiddh, 2, 17.2 khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ //
SūrSiddh, 2, 18.2 viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ //
SūrSiddh, 2, 21.1 ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ /
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
SūrSiddh, 2, 26.1 guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ /
SūrSiddh, 2, 26.1 guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ /
SūrSiddh, 2, 27.2 gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ //
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 39.1 tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
SūrSiddh, 2, 53.1 kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
Tantrākhyāyikā
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 2.0 tasya guṇāḥ śabdasaṅkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 1.0 iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 1.0 iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 4.0 yaśca sparśavato viśeṣaguṇaḥ sa kārye yāvatkāryamupalabhyamāno dṛṣṭaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 7.0 tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 7.0 tasmād guṇaḥ san //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 5.0 tasya guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 2.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 2.0 tatredānīmātmā karaṇairadhigantavyaḥ karaṇāni śabdādibhyo guṇebhyaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 2.0 evaṃ sthito guṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 1, 1.0 śabdādayo yasmād guṇādisvabhāvāḥ prasiddhāḥ tebhyaścendriyāṇi //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 3.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 2.0 tasya guṇāḥ buddhisukhaduḥkhecchādveṣaprayatnādṛṣṭasaṃskārā vaiśeṣikāḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 3.0 karmaṇi samavetasamavāyād guṇavat //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 2.0 eṣāmekena guṇena yuktaḥ samaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 4.0 ekatvaikapṛthaktve kāryeṣu kāraṇaguṇapūrve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 2.0 bhāktamekatvaṃ guṇādiṣviti cet //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 17.1, 1.0 arthasaṃyoge sati śabdo'rthaṃ prāpnuyāt niṣkriyatvācca guṇasya gamanābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 1.0 guṇādayaḥ samavāyino dravye //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 2, 2.0 idānīṃ guṇādiṣu jñānamāha //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 2.0 yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 14.1, 2.0 idānīṃ guṇeṣu //
VaiSūVṛ zu VaiśSū, 10, 16.1, 2.0 guṇakarmārambhe tu //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 27.1 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite /
ViPur, 1, 2, 33.1 guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune /
ViPur, 1, 2, 33.2 guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
ViPur, 1, 2, 39.1 balavān abhavad vāyus tasya sparśo guṇo mataḥ /
ViPur, 1, 2, 40.2 jyotir utpadyate vāyos tad rūpaguṇam ucyate //
ViPur, 1, 2, 43.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
ViPur, 1, 2, 49.2 śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ //
ViPur, 1, 2, 60.1 juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ /
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 7, 16.3 kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
ViPur, 1, 9, 29.2 niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ //
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 9, 127.1 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
ViPur, 1, 9, 129.1 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ /
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 10, 20.1 uttamajñānasampanne sarvaiḥ samuditair guṇaiḥ //
ViPur, 1, 12, 54.2 yasya rūpaṃ namas tasmai puruṣāya guṇātmane //
ViPur, 1, 12, 69.2 hlādatāpakarī miśrā tvayi no guṇavarjite //
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 13, 58.1 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau /
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 15, 68.2 prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 155.2 yathātmani tathānyatra paraṃ maitraguṇānvitaḥ //
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 1, 19, 72.2 tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho //
ViPur, 1, 19, 76.2 guṇāśrayā namas tasyai śāśvatāyai sureśvara //
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 1, 22, 23.2 itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ //
ViPur, 1, 22, 25.2 sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
ViPur, 1, 22, 39.2 guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat //
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 13, 8.1 ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ /
ViPur, 2, 13, 40.2 tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam //
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 2, 14, 5.1 guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā /
ViPur, 2, 14, 5.2 pravartante guṇāścaite kiṃ mameti tvayoditam //
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
ViPur, 6, 2, 34.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
ViPur, 6, 2, 39.2 atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
ViPur, 6, 4, 14.1 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam /
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 27.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
ViPur, 6, 4, 34.1 guṇasāmyam anudriktam anyūnaṃ ca mahāmune /
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
ViPur, 6, 5, 79.2 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 7, 39.1 ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ /
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
Viṣṇusmṛti
ViSmṛ, 8, 9.1 abhihitaguṇasampanna ubhayānumata eko 'pi //
ViSmṛ, 8, 39.2 sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ViSmṛ, 20, 26.1 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
ViSmṛ, 32, 13.2 pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā //
ViSmṛ, 55, 19.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 5.1, 1.2 khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ /
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 8.1 tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 3.1 guṇānām eṣa ṣoḍaśako viśeṣapariṇāmaḥ //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 19.1, 14.1 vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante //
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
YSBhā zu YS, 2, 23.1, 8.1 kiṃ guṇānām adhikāraḥ //
YSBhā zu YS, 2, 23.1, 10.1 kim arthavattā guṇānām //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 13.1, 1.3 guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipatham ṛcchati /
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 14.1, 1.1 prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam /
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 55.1 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
YāSmṛ, 1, 348.2 dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet //
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 179.2 tanmātrādīny ahaṃkārād ekottaraguṇāni ca //
YāSmṛ, 3, 180.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 185.1 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
Śatakatraya
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 1, 73.1 pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti /
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 2, 13.2 yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ //
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 23.1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmābhojasphuṭojjvalacandrikā /
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 6.2 tannakṣatramuhūrtāś ca samakarmaguṇāḥ smṛtāḥ //
Ṭikanikayātrā, 6, 7.2 bhāvāstamantrahartante guṇarūpam ivottamaḥ //
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 1, 3.1 guṇato nīlakaṇṭhādyāḥ kriyātaḥ sraṣṭṛsaṃnibhāḥ /
AbhCint, 1, 71.2 avyucchittir akheditvaṃ pañcatriṃśacca vāgguṇāḥ //
AbhCint, 2, 75.1 kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ /
AbhCint, 2, 223.1 ūhāpoho 'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ /
AbhCint, 2, 233.1 guṇo jigīṣotsāhavāṃstrāsastvākasmikaṃ bhayam /
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Acintyastava
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Amaraughaśāsana
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.3 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 5.0 upacayaḥ sthaulyam guṇaśabdo'tra dharmavācī //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 3.0 eke khāraṇādiprabhṛtayaḥ gurvādīn guṇān vīryaṃ ca vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 10.0 kutaḥ samagraguṇasāratvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.3 nāvaśyaṃ syur vighātāya guṇadoṣā mitho yathā //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.2 guṇāsvādvādibhedena rasaṣaṭkaṃ na yujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.1 gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.2 paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.2 paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 8.0 tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 25.0 bahuvacanaṃ guṇabahutvārtham //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 3.0 tasya snehanapūrvāṅgatvāt viparītaṃ laghvādiguṇam //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 9.1 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 30.2 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ //
BhāgPur, 1, 2, 31.1 tayā vilasiteṣv eṣu guṇeṣu guṇavān iva /
BhāgPur, 1, 2, 33.1 asau guṇamayair bhāvair bhūtasūkṣmendriyātmabhiḥ /
BhāgPur, 1, 2, 33.2 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān //
BhāgPur, 1, 3, 31.1 māyāguṇair viracitaṃ mahadādibhirātmani /
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 5, 16.2 pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ //
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 5, 36.2 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca //
BhāgPur, 1, 7, 10.3 kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ //
BhāgPur, 1, 7, 11.1 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ /
BhāgPur, 1, 10, 19.2 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ //
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 1, 11, 39.1 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ /
BhāgPur, 1, 12, 13.1 tataḥ sarvaguṇodarke sānukūlagrahodaye /
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 15, 38.1 svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 1, 16, 31.1 ete cānye ca bhagavan nityā yatra mahāguṇāḥ /
BhāgPur, 1, 16, 32.1 tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam /
BhāgPur, 1, 17, 17.3 yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ //
BhāgPur, 1, 18, 10.2 guṇakarmāśrayāḥ puṃbhiḥ saṃsevyāstā bubhūṣubhiḥ //
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 1, 18, 20.1 etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya /
BhāgPur, 1, 19, 19.2 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam //
BhāgPur, 2, 1, 7.2 nairguṇyasthā ramante sma guṇānukathane hareḥ //
BhāgPur, 2, 1, 33.2 anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ //
BhāgPur, 2, 2, 22.2 aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 2, 30.2 saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham //
BhāgPur, 2, 3, 12.1 jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ /
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
BhāgPur, 2, 4, 11.2 ityupāmantrito rājñā guṇānukathane hareḥ /
BhāgPur, 2, 4, 23.2 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me //
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 5, 19.2 badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ //
BhāgPur, 2, 5, 22.1 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ /
BhāgPur, 2, 5, 25.2 tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ //
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 5, 29.2 parānvayādrasasparśaśabdarūpaguṇānvitaḥ //
BhāgPur, 2, 5, 32.1 yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ /
BhāgPur, 2, 6, 21.1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 2, 6, 41.2 dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ //
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 2, 8, 14.2 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām //
BhāgPur, 2, 9, 2.2 ramamāṇo guṇeṣvasyā mamāham iti manyate //
BhāgPur, 2, 9, 31.1 yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ /
BhāgPur, 2, 10, 3.2 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ //
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
BhāgPur, 2, 10, 23.3 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ //
BhāgPur, 2, 10, 32.1 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ /
BhāgPur, 2, 10, 32.1 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ /
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 3, 26.2 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ //
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 4, 31.1 noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ /
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 3, 5, 12.1 munir vivakṣur bhagavadguṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ /
BhāgPur, 3, 5, 26.1 kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ /
BhāgPur, 3, 5, 28.1 so 'py aṃśaguṇakālātmā bhagavaddṛṣṭigocaraḥ /
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 36.2 teṣāṃ parānusaṃsargād yathā saṃkhyaṃ guṇān viduḥ //
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 7, 4.1 asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā /
BhāgPur, 3, 7, 11.1 yathā jale candramasaḥ kampādis tatkṛto guṇaḥ /
BhāgPur, 3, 7, 11.2 dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ //
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 3, 7, 31.2 jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ //
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 8, 15.1 tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 9, 33.1 yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ /
BhāgPur, 3, 9, 35.1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ /
BhāgPur, 3, 9, 36.2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ //
BhāgPur, 3, 9, 39.2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan //
BhāgPur, 3, 10, 11.2 guṇavyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ /
BhāgPur, 3, 10, 14.1 kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ /
BhāgPur, 3, 10, 14.2 ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ //
BhāgPur, 3, 11, 16.1 kālākhyayā guṇamayaṃ kratubhir vitanvan /
BhāgPur, 3, 13, 4.2 tattadguṇānuśravaṇaṃ mukundapādāravindaṃ hṛdayeṣu yeṣām //
BhāgPur, 3, 13, 11.1 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ /
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 3, 14, 21.2 apy āyuṣā vā kārtsnyena ye cānye guṇagṛdhnavaḥ //
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 3, 15, 5.2 gṛhītaguṇabhedāya namas te 'vyaktayonaye //
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
BhāgPur, 3, 22, 1.2 evam āviṣkṛtāśeṣaguṇakarmodayo munim /
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 22, 22.2 tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ //
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 24, 43.2 guṇāvabhāse viguṇa ekabhaktyānubhāvite //
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye //
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 25, 33.2 devānāṃ guṇaliṅgānām ānuśravikakarmaṇām /
BhāgPur, 3, 26, 1.3 yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ //
BhāgPur, 3, 26, 4.1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 3, 26, 6.2 karmasu kriyamāṇeṣu guṇair ātmani manyate //
BhāgPur, 3, 26, 17.1 prakṛter guṇasāmyasya nirviśeṣasya mānavi /
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 3, 26, 47.2 vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ //
BhāgPur, 3, 26, 48.1 tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate /
BhāgPur, 3, 26, 48.2 ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ /
BhāgPur, 3, 26, 48.3 bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate //
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 3, 27, 1.2 prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
BhāgPur, 3, 27, 2.1 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate /
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 28, 11.2 pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān //
BhāgPur, 3, 28, 16.1 kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram /
BhāgPur, 3, 28, 35.2 ātmānam atra puruṣo 'vyavadhānam ekam anvīkṣate pratinivṛttaguṇapravāhaḥ //
BhāgPur, 3, 28, 43.2 yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ //
BhāgPur, 3, 29, 7.3 svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate //
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 3, 29, 19.1 maddharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ /
BhāgPur, 3, 29, 19.2 puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām //
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 3, 32, 13.2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham //
BhāgPur, 3, 32, 14.2 jāte guṇavyatikare yathāpūrvaṃ prajāyate //
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 3, 32, 22.2 tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam //
BhāgPur, 3, 32, 33.1 yathendriyaiḥ pṛthagdvārair artho bahuguṇāśrayaḥ /
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
BhāgPur, 3, 33, 8.2 svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham //
BhāgPur, 3, 33, 25.2 svānubhūtyā tirobhūtamāyāguṇaviśeṣaṇam //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 1, 27.2 viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ /
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 4, 12.2 guṇāṃś ca phalgūn bahulīkariṣṇavo mahattamās teṣv avidad bhavān agham //
BhāgPur, 4, 7, 31.3 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam //
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 4, 7, 51.1 ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 8, 34.1 guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt /
BhāgPur, 4, 8, 34.1 guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 9, 47.1 yasya prasanno bhagavānguṇair maitryādibhir hariḥ /
BhāgPur, 4, 12, 6.2 yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā //
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 15, 5.1 iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā /
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 15, 24.1 mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi /
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 17, 1.2 evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ /
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 17, 36.1 nūnaṃ janairīhitamīśvarāṇāmasmadvidhaistadguṇasargamāyayā /
BhāgPur, 4, 20, 7.1 ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ /
BhāgPur, 4, 20, 8.2 nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ //
BhāgPur, 4, 20, 10.1 parityaktaguṇaḥ samyagdarśano viśadāśayaḥ /
BhāgPur, 4, 20, 12.1 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ /
BhāgPur, 4, 20, 16.1 varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ /
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 21, 8.2 tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam /
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 21, 34.1 asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ /
BhāgPur, 4, 21, 34.1 asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ /
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
BhāgPur, 4, 22, 25.1 harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā /
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 22, 36.1 pare 'vare ca ye bhāvā guṇavyatikarādanu /
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 4, 22, 55.2 manovāgvṛttibhiḥ saumyairguṇaiḥ saṃrañjayanprajāḥ //
BhāgPur, 4, 23, 18.1 taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt /
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 4, 26, 8.2 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ //
BhāgPur, 4, 27, 7.2 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate //
BhāgPur, 8, 6, 8.2 ajātajanmasthitisaṃyamāya guṇāya nirvāṇasukhārṇavāya /
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 8, 7, 23.1 guṇamayyā svaśaktyāsya sargasthityapyayān vibho /
BhāgPur, 8, 7, 25.1 tvaṃ śabdayonir jagadādir ātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ /
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 10, 1, 37.2 ślāghanīyaguṇaḥ śūrairbhavānbhojayaśaskaraḥ /
BhāgPur, 10, 1, 42.2 guṇeṣu māyārociteṣu dehyasau prapadyamānaḥ saha tena jāyate //
BhāgPur, 10, 1, 43.2 evaṃ svamāyāraciteṣvasau pumān guṇeṣu rāgānugato vimuhyati //
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 10, 2, 36.1 na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ /
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 19.2 tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ //
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
BhāgPur, 10, 3, 41.1 adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam /
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
BhāgPur, 11, 2, 10.3 prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ //
BhāgPur, 11, 3, 4.2 ekadhā daśadhātmānaṃ vibhajan juṣate guṇān //
BhāgPur, 11, 3, 5.1 guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ /
BhāgPur, 11, 3, 5.1 guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ /
BhāgPur, 11, 3, 8.1 dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam /
BhāgPur, 11, 3, 14.3 kālātmanā hṛtaguṇaṃ nabha ātmani līyate //
BhāgPur, 11, 3, 15.2 praviśanti hy ahaṃkāraṃ svaguṇair aham ātmani //
BhāgPur, 11, 3, 27.2 janmakarmaguṇānāṃ ca tadarthe 'khilaceṣṭitam //
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 4, 2.2 yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 4, 11.1 kṣuttṛṭtrikālaguṇamārutajaihvaśaiṣṇān /
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 36.1 kaliṃ sabhājayanty āryā guṇajñāḥ sārabhāginaḥ /
BhāgPur, 11, 6, 8.1 tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ /
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
BhāgPur, 11, 7, 8.1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk /
BhāgPur, 11, 7, 8.2 karmākarmavikarmeti guṇadoṣadhiyo bhidā //
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 23.2 gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ //
BhāgPur, 11, 7, 40.2 guṇadoṣavyapetātmā na viṣajjeta vāyuvat //
BhāgPur, 11, 7, 41.1 pārthiveṣv iha deheṣu praviṣṭas tadguṇāśrayaḥ /
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 7, 50.1 guṇair guṇān upādatte yathākālaṃ vimuñcati /
BhāgPur, 11, 7, 50.1 guṇair guṇān upādatte yathākālaṃ vimuñcati /
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 10, 2.2 guṇeṣu tattvadhyānena sarvārambhaviparyayam //
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 9.1 nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān /
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 10, 10.1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
BhāgPur, 11, 10, 13.2 guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ //
BhāgPur, 11, 10, 31.1 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān /
BhāgPur, 11, 10, 31.1 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān /
BhāgPur, 11, 10, 31.1 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān /
BhāgPur, 11, 10, 31.2 jīvas tu guṇasaṃyukto bhuṅkte karmaphalāny asau //
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
BhāgPur, 11, 10, 35.2 guṇeṣu vartamāno 'pi dehajeṣv anapāvṛtaḥ /
BhāgPur, 11, 10, 35.3 guṇair na badhyate dehī badhyate vā kathaṃ vibho //
BhāgPur, 11, 11, 1.2 baddho mukta iti vyākhyā guṇato me na vastutaḥ /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 9.1 indriyair indriyārtheṣu guṇair api guṇeṣu ca /
BhāgPur, 11, 11, 9.1 indriyair indriyārtheṣu guṇair api guṇeṣu ca /
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 11, 11.3 na tathā badhyate vidvān tatra tatrādayan guṇān //
BhāgPur, 11, 11, 13.2 vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ //
BhāgPur, 11, 11, 15.2 vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅ muniḥ //
BhāgPur, 11, 11, 31.1 ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān /
BhāgPur, 11, 11, 33.2 paricaryā stutiḥ prahvaguṇakarmānukīrtanam //
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 4.2 dhyānaṃ mantro 'tha saṃskāro daśaite guṇahetavaḥ //
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
BhāgPur, 11, 13, 17.2 guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
BhāgPur, 11, 13, 17.2 guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
BhāgPur, 11, 13, 25.1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
BhāgPur, 11, 13, 25.1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
BhāgPur, 11, 13, 25.2 jīvasya deha ubhayaṃ guṇāś ceto madātmanaḥ //
BhāgPur, 11, 13, 26.1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā /
BhāgPur, 11, 13, 26.1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā /
BhāgPur, 11, 13, 26.2 guṇāś ca cittaprabhavā madrūpa ubhayaṃ tyajet //
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 13, 28.2 mayi turye sthito jahyāt tyāgas tad guṇacetasām //
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 13, 34.2 vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ //
BhāgPur, 11, 13, 40.1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
BhāgPur, 11, 15, 3.3 tāsām aṣṭau matpradhānā daśaiva guṇahetavaḥ //
BhāgPur, 11, 15, 5.1 guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati /
BhāgPur, 11, 16, 10.2 guṇāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ //
BhāgPur, 11, 16, 10.2 guṇāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ //
BhāgPur, 11, 16, 38.1 mayeśvareṇa jīvena guṇena guṇinā vinā /
BhāgPur, 11, 19, 22.1 madartheṣv aṅgaceṣṭā ca vacasā madguṇeraṇam /
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
BhāgPur, 11, 19, 42.2 utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ //
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
BhāgPur, 11, 19, 45.2 kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ /
BhāgPur, 11, 19, 45.3 guṇadoṣadṛśir doṣo guṇas tūbhayavarjitaḥ //
BhāgPur, 11, 19, 45.3 guṇadoṣadṛśir doṣo guṇas tūbhayavarjitaḥ //
BhāgPur, 11, 20, 1.3 avekṣate 'ravindākṣa guṇaṃ doṣaṃ ca karmaṇām //
BhāgPur, 11, 20, 3.1 guṇadoṣabhidādṛṣṭim antareṇa vacas tava /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 20, 26.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 20, 26.3 guṇadoṣavidhānena saṅgānāṃ tyājanecchayā //
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
BhāgPur, 11, 21, 2.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 21, 3.2 dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau /
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
BhāgPur, 11, 21, 16.1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
BhāgPur, 11, 21, 16.1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
BhāgPur, 11, 21, 17.2 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ //
BhāgPur, 11, 21, 19.1 viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet /
Bhāratamañjarī
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 1, 63.1 paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau /
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 399.1 sarveṣāmaṣṭamāṃśena balavīryaguṇaujasām /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 594.1 atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā /
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
BhāMañj, 1, 675.2 kriyante kṛtibhirnāmakulāni guṇaśālibhiḥ //
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 1, 714.1 sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat /
BhāMañj, 1, 790.2 vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam //
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 1036.1 na naḥ pragalbhate vāṇī yuṣmākaṃ guṇavarṇane /
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1107.1 rājan ananyasadṛśāḥ pratāpānuguṇā guṇāḥ /
BhāMañj, 1, 1295.1 avaśyaṃ dīyate kanyā kasmaicidguṇaśāline /
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 145.1 guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ /
BhāMañj, 5, 182.1 niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye /
BhāMañj, 5, 345.1 guṇānāṃ kila sāmrājye kulameva pratiṣṭhitam /
BhāMañj, 5, 353.1 vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam /
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 5, 559.2 ātmanaśca guṇānvaktuṃ pragalbhante na mādṛśaḥ //
BhāMañj, 6, 45.2 śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja //
BhāMañj, 6, 67.2 rajoguṇasamutthena harṣaśokādidāyinā //
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 159.2 guṇadoṣāśca dṛśyante te te kila śarīriṇām //
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 6, 162.1 guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam /
BhāMañj, 6, 165.1 tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam /
BhāMañj, 6, 167.2 ahiṃsāyā guṇāścānye jāyante divyasaṃpadām //
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 175.1 karma kartā ca buddhiśca trividhā guṇabhedataḥ /
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 7, 146.2 tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ //
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 7, 234.1 sarvātiśayalāvaṇyaguṇavikramaśālinā /
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 8, 46.1 aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca /
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 246.1 nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām /
BhāMañj, 13, 265.1 sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām /
BhāMañj, 13, 290.1 rājamānaguṇe tasminrājani kṣmāṃ praśāsati /
BhāMañj, 13, 313.1 jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ /
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 759.2 atikramya guṇānsarvānprajñaivopari vartate //
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
BhāMañj, 13, 1063.1 caturdaśavidhaḥ sargo guṇāḥ karmāṇi codanāḥ /
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
BhāMañj, 13, 1282.1 ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ /
BhāMañj, 13, 1290.2 evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ //
BhāMañj, 13, 1345.2 pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam /
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 13, 1722.1 tvatto hīnaguṇānanyānvyakte paśyasi pūjitān /
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
BhāMañj, 14, 17.1 kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ /
BhāMañj, 14, 57.2 guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare //
BhāMañj, 16, 53.2 guṇasaṅgam anādṛtya dhūrtā mitramivādhanam //
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
BhāMañj, 17, 3.2 rājyaṃ dauryodhanaṃ dattvā guṇāhārya yuyutsave //
Devīkālottarāgama
DevīĀgama, 1, 8.1 sa upāyo mimokṣasya sadupāttaguṇastu saḥ /
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 119.1 pāṭalāyāḥ guṇais tadvat kiṃcin mārutakṛd bhavet /
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
DhanvNigh, Candanādivarga, 161.2 śrīmatāṃ bhoginām arhaḥ prāyo gandhaguṇāśrayaḥ //
DhanvNigh, 6, 43.2 dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
Garuḍapurāṇa
GarPur, 1, 2, 17.1 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva /
GarPur, 1, 14, 10.1 turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ /
GarPur, 1, 23, 38.1 vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ /
GarPur, 1, 23, 42.1 addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
GarPur, 1, 23, 47.2 dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam //
GarPur, 1, 23, 50.2 guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret //
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 45, 33.2 gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ //
GarPur, 1, 65, 121.1 strīṣu doṣā virūpāsu patrākāro guṇāstataḥ /
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 12.2 dauṣais tānyapi yujyante hīyante guṇasampadā //
GarPur, 1, 68, 26.2 guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
GarPur, 1, 68, 42.2 alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya //
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 70, 30.2 atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 71, 22.1 kasyacid anekarūpair marakatam anugacchato 'pi guṇavarṇaiḥ /
GarPur, 1, 71, 27.1 dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam /
GarPur, 1, 71, 28.2 labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 8.1 dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ /
GarPur, 1, 72, 12.1 tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye /
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 74, 1.3 prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ //
GarPur, 1, 74, 3.2 ānīlaśuklavarṇaḥ snigdhaḥ somālakaḥ saguṇaḥ //
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 87, 38.3 pṛthuśravā bṛhaddyumna ṛcīko bṛhato guṇaḥ //
GarPur, 1, 91, 6.1 rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ /
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 108, 24.1 yasya bhāryā guṇajñā ca bhartāramanugāminī /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 4.1 kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
GarPur, 1, 112, 11.2 āyuḥśīlaguṇopeto vaidya eva vidhīyate //
GarPur, 1, 113, 1.2 guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 115, 9.1 lālane bahavo doṣāstāḍane bahavo guṇāḥ /
GarPur, 1, 115, 24.2 patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ //
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 3.2 tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān //
GarPur, 1, 155, 3.2 tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān //
GarPur, 1, 155, 4.1 daśabhirguṇaiḥ saṃkṣobhyaṃ ceto nayati cākriyam /
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 7, 22.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 24.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 26.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 28.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 30.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 32.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 34.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 36.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 12, 12.1 śaśimukhi mukharaya maṇiraśanāguṇam anuguṇakaṇṭhaninādam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
GṛRĀ, Brāhmalakṣaṇa, 3.2 arhate pūrvoktaguṇayuktāya //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 0, 46.1 guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ /
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 35.4 tṛṇair guṇatvam āpannair badhyante mattadantinaḥ //
Hitop, 1, 49.2 śarīrasya guṇānāṃ ca dūram atyantam antaram /
Hitop, 1, 49.3 śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 1, 97.3 dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ //
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 59.6 parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu //
Hitop, 2, 60.2 anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
Hitop, 2, 65.4 sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca //
Hitop, 2, 111.13 tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ /
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 2, 168.2 bhūmyekadeśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśaḥ /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Hitop, 4, 109.1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
Kathāsaritsāgara
KSS, 1, 2, 51.2 guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 96.2 ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate //
KSS, 1, 6, 23.2 svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān //
KSS, 1, 8, 11.2 prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau //
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 2, 1, 42.1 parasparaguṇāvāptyai sa śrutaprajñayoriva /
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 2, 17.1 śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā /
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 212.2 yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ //
KSS, 2, 4, 25.1 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 375.2 tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 6, 117.2 babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ //
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 204.2 mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ //
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 2, 75.1 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
KSS, 5, 2, 158.2 tuṣṭo 'pyanyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ //
KSS, 5, 2, 163.1 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
KSS, 5, 2, 227.2 aśokadattasya guṇānudgāyad iva nirbabhau //
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
KSS, 6, 1, 57.1 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
KSS, 6, 1, 129.2 abhyajāyata tīrthasya guṇājjātismarastvabhūt //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 215.2 medher guṇena kṛṣakaḥ śasyavṛddhimavāpnuyāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 146.3 tataḥ koṭiguṇaṃ vā 'pi niṣiddhasyetarair janaiḥ //
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 7.1 tatrāpi pūrvaṃ jñātavyā dravyanāmaguṇāguṇāḥ /
MPālNigh, Abhayādivarga, 11.2 rohiṇī tu guṇārohāccetanāccetakī matā //
MPālNigh, Abhayādivarga, 97.1 kadambapuṣpī muṇḍīvad guṇair bhūmikadambakaḥ /
MPālNigh, Abhayādivarga, 99.3 ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit //
MPālNigh, Abhayādivarga, 112.1 tṛvṛt kālā hīnaguṇā tasyās tīvravirecinī /
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
MPālNigh, 2, 8.2 kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam //
MPālNigh, 2, 23.3 śvetikā tadguṇā proktā viśeṣād yoniśūlajit //
MPālNigh, 2, 25.2 ahilyālpaguṇā tasmād vājināṃ sā tu pūjitā //
MPālNigh, 2, 33.2 cauhārastadguṇaḥ prokto viśeṣāt kṛmināśanaḥ //
MPālNigh, 2, 44.2 āhnīkā tadguṇā svādurviśeṣātpittanāśinī //
MPālNigh, 2, 63.0 svarjikālpaguṇā tasmād viśeṣād gulmaśūlajit //
MPālNigh, 4, 13.3 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
MPālNigh, 4, 16.2 tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //
MPālNigh, 4, 47.2 nihanti śvitravīsarpāṃstuvarī tadguṇā matā //
MPālNigh, 4, 64.3 khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 10.2 guṇātītāya śuddhāya parato 'pi parāya ca //
Maṇimāhātmya
MaṇiMāh, 1, 4.1 aṣṭau guṇāḥ phalaṃ yatra tvatprasādān maheśvara /
MaṇiMāh, 1, 33.3 guṇānām ākaraḥ so hi bahurogān nihanti ca //
Mātṛkābhedatantra
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 6.2 guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī //
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 17.2 gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet //
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
MṛgT, Vidyāpāda, 10, 1.2 guṇadhīgarvacittākṣamātrābhūtānyanukramāt //
MṛgT, Vidyāpāda, 10, 21.1 trayo guṇās tathāpyekaṃ tattvaṃ tadaviyogataḥ /
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 10, 24.1 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ /
MṛgT, Vidyāpāda, 10, 27.2 guṇaḥ sāṃsiddhiko bhāti dehābhāve'pi pūrvavat //
MṛgT, Vidyāpāda, 10, 28.1 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
MṛgT, Vidyāpāda, 11, 5.1 tuṣṭir mithyāsvarūpatvāt tamoguṇanibandhanā /
MṛgT, Vidyāpāda, 11, 6.2 rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ //
MṛgT, Vidyāpāda, 11, 26.1 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
MṛgT, Vidyāpāda, 12, 5.2 guṇāviśiṣṭāstanmātrāstanmātrapadayojitāḥ //
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
MṛgT, Vidyāpāda, 12, 20.1 śabdādyekottaraguṇam avakāśādivṛttimat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 2.0 uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 1.0 tritve'pi parasparāviyogād guṇatattvam ekaṃ jñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 3.0 evaṃ guṇatattvam uktvā buddhitattvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 1.0 rāgo na buddhiguṇo'vairāgyalakṣaṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 46, 523.1, 1.0 vivaritum iti yogavāhitāṃ guṇaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 yoṣitāṃ vikāraparimāṇaṃ nirdiśannāha ityāha sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ cetyādi //
NiSaṃ zu Su, Śār., 3, 3.1, 2.0 somaguṇabhūyiṣṭham //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 uttamāṅgasthān tattu 'mlabhojananimitto bhūmiguṇaḥ saṃjñāntarametat karotītyarthaḥ saṃtānaśabdaḥ jīvatulyaṃ ṣaṣṭeścārvāg śukraśoṇitaṃ ārdratām nityagakāladoṣaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 yacchataṃ nirnimittamanyasya tejoguṇaḥ gamananivṛttiḥ //
NiSaṃ zu Su, Śār., 3, 2.1, 2.0 vātaguṇaḥ ityādikaṃ dvijasamīpavartino caturañjalipramāṇaṃ dvijasamīpavartino caturañjalipramāṇaṃ chapratyayalukau //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 vyādhinimittaṃ prasṛtimātram dvijānāṃ sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Śār., 3, 3.1, 3.0 agniguṇabhūyiṣṭham //
NiSaṃ zu Su, Sū., 14, 16.1, 3.0 kalāsahasrāṇi raktadarśanāt balaguṇābhyāṃ sūkṣmaprakāreṇa //
NiSaṃ zu Su, Sū., 46, 523.1, 3.0 dhātugrahaṇaṃ icchābhedena anekaguṇasyeti hṛdayaṃ dveṣaḥ evārthaḥ //
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 tattaddravyaṃ sādhyāsādhyakrameṇa svabalaguṇotkarṣāt //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
NŚVi zu NāṭŚ, 6, 66.2, 33.0 mātsaryaṃ guṇeṣvasūyā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.3 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.2 dīrghā sthūlā guṇairduṣṭā karmasiddhivināśikā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.1 ācārye tu khalu prete guruputre guṇānvite /
Rasahṛdayatantra
RHT, 1, 15.1 sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam /
RHT, 3, 12.2 aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //
RHT, 5, 16.1 vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /
RHT, 5, 52.2 phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 11, 1.3 praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //
RHT, 15, 1.1 vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 31.1 yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /
RHT, 19, 25.2 ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ //
RHT, 19, 62.2 prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante //
RHT, 19, 77.1 rasavādo'nantaguṇo dravagolakakalkabhedena /
RHT, 19, 78.1 śītāṃśuvaṃśasambhavahaihayakulajanmajanitaguṇamahimā /
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 2, 15.2 ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //
RMañj, 2, 18.2 anupānaviśeṣeṇa karoti vividhān guṇān //
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RMañj, 3, 65.2 kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //
RMañj, 3, 86.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 37.2 tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //
RMañj, 5, 68.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RMañj, 5, 68.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RMañj, 5, 71.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
RMañj, 5, 71.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
Rasaprakāśasudhākara
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 8.2 ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 1, 93.1 atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 3, 64.3 jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //
RPSudh, 4, 32.2 puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /
RPSudh, 4, 57.1 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /
RPSudh, 4, 65.1 muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /
RPSudh, 4, 65.2 koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
RPSudh, 5, 1.1 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /
RPSudh, 5, 1.2 teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //
RPSudh, 5, 29.2 bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ //
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 64.2 vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //
RPSudh, 5, 74.1 viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 5, 114.3 ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 80.1 daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /
RPSudh, 6, 83.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
RPSudh, 11, 137.2 badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam //
Rasaratnasamuccaya
RRS, 1, 44.1 sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
RRS, 2, 10.2 tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //
RRS, 2, 41.2 sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 2, 76.2 pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 2, 91.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 48.3 pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //
RRS, 3, 72.2 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 3, 131.1 pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
RRS, 3, 148.0 prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //
RRS, 3, 151.0 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 44.2 nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 7, 10.2 vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
RRS, 8, 99.2 guṇaprabhāvajanakau śīghravyāptikarau tathā //
RRS, 9, 87.3 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RRS, 10, 48.1 lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
RRS, 10, 49.2 jāritādapi sūtendrāllohānām adhiko guṇaḥ //
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 10, 54.3 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 67.2 bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 16, 126.2 dattvā dattvā guṇānbhūyo vikārānkurvate hi te //
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, R.kh., 4, 53.1 sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /
RRĀ, R.kh., 4, 53.2 tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //
RRĀ, R.kh., 9, 67.1 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /
RRĀ, R.kh., 9, 67.1 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 3, 147.2 pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet //
RRĀ, Ras.kh., 4, 63.1 anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
RRĀ, Ras.kh., 8, 46.1 kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 9, 24.2 evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //
RRĀ, V.kh., 9, 67.2 ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 68.2 yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
RRĀ, V.kh., 15, 66.2 anena kramayogena jārayettaṃ kalāguṇam //
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 110.2 arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //
RRĀ, V.kh., 18, 111.2 trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 120.2 tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //
RRĀ, V.kh., 18, 120.2 tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //
RRĀ, V.kh., 18, 120.2 tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //
RRĀ, V.kh., 19, 120.1 kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
RRĀ, V.kh., 20, 3.2 sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 1, 28.2 bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā //
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 3, 51.2 tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //
RCint, 3, 52.1 hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 3, 123.1 vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
RCint, 3, 125.2 nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 4, 21.2 mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //
RCint, 6, 12.2 tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 82.2 rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //
RCint, 6, 86.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 23.2 viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
RCint, 7, 111.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 151.2 prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //
RCint, 8, 156.2 etattato guṇottaramityamunā snehanīyaṃ tat //
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 180.1 māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rasendracūḍāmaṇi
RCūM, 3, 16.2 vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 4, 115.2 guṇaprabhāvajananau śīghravyāptikarau tathā //
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 29.1 pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /
RCūM, 5, 76.2 karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //
RCūM, 5, 145.1 lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /
RCūM, 5, 146.2 jāritādapi sūtendrāllohānām adhiko guṇaḥ //
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 8, 9.1 aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam /
RCūM, 10, 10.2 tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 36.2 vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 87.2 tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 11, 33.3 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RCūM, 11, 87.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
RCūM, 11, 109.2 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 67.1 ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
RCūM, 14, 3.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 42.2 nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 130.1 aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 55.2 sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 92.1 sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
RCūM, 16, 92.2 uttarottaratastasya guṇaḥ keneha varṇyate /
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
Rasendrasārasaṃgraha
RSS, 1, 67.3 anupānaviśeṣeṇa karoti vividhān guṇān //
RSS, 1, 215.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
RSS, 1, 307.2 guṇānāṃ sthāpyate toyaṃ śeṣayedayasā samam //
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
RSS, 1, 338.2 samākṛṣṭasya taptasya guṇahāniḥ prajāyate //
RSS, 1, 351.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
RSS, 1, 351.2 tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇam //
RSS, 1, 352.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RSS, 1, 352.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RSS, 1, 355.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
RSS, 1, 355.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 8.1 dānāni saṃgatavanīpakamātrapātramāsādya yo dadiranantaguṇāni kāmam /
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasādhyāya
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 25.2, 2.0 iti sūtadoṣaguṇākhyānaṃ samāptam //
Rasārṇava
RArṇ, 1, 46.2 bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //
RArṇ, 2, 116.1 niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram /
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
RArṇ, 6, 108.2 dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 109.2 ekamāse gate devi guṇapattrasamaṃ bhavet //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 8, 71.2 dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /
RArṇ, 11, 110.2 samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
RArṇ, 12, 345.1 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /
RArṇ, 12, 346.2 vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //
RArṇ, 13, 24.1 saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /
RArṇ, 14, 11.1 pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /
RArṇ, 14, 11.2 ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā //
RArṇ, 14, 12.1 aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā /
RArṇ, 14, 12.2 ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //
RArṇ, 14, 13.1 pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā /
RArṇ, 14, 13.2 pañcapañcāśadguṇena daśamī saṃkalī smṛtā //
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 18, 6.1 palāśabījajantughnaguṇamodakabhakṣaṇāt /
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
RArṇ, 18, 161.2 aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate //
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 3.1 navaratneṣu dhātūnāmutpattiguṇajātibhiḥ /
Ratnadīpikā, 1, 3.2 guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate //
Ratnadīpikā, 1, 18.1 uttamaṃ madhyamaṃ tīkṣṇamityākārabhavā guṇāḥ /
Ratnadīpikā, 1, 19.2 cirāvasthānajaṃ śaucaṃ vajre va [... au3 Zeichenjh] kā guṇāḥ //
Ratnadīpikā, 3, 4.1 sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ /
Ratnadīpikā, 4, 4.1 nīlasya ṣaḍvidhā doṣā guṇāḥ pañcavidhāstathā /
Ratnadīpikā, 4, 5.1 mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet /
Ratnadīpikā, 4, 8.2 guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ //
Ratnadīpikā, 4, 9.2 indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ //
Ratnadīpikā, 4, 12.2 doṣahīne guṇāḍhye ca uttamākarasambhave //
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Ratnadīpikā, 4, 15.2 etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 4.0 anvayino guṇāḥ prakāśapravṛttisthitirūpatayā sarvatraivānvayitvena samupalabhyante //
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 46.1, 3.0 iti kāyasyāvirbhūtaguṇasampat //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
RājMār zu YS, 3, 50.1, 2.1 puruṣasya guṇānām adhikāraparisamāpteḥ svarūpaniṣṭhatvam //
Rājanighaṇṭu
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 6.2 yatra yatra guṇādhikyaṃ tatra tasya guṇaṃ bhajet //
RājNigh, 2, 6.2 yatra yatra guṇādhikyaṃ tatra tasya guṇaṃ bhajet //
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, 2, 35.2 sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ //
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
RājNigh, Guḍ, 75.1 mahendravāruṇī jñeyā pūrvoktaguṇabhāginī /
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Parp., 53.2 haimī ca himajā ceti caturekaguṇāhvayā //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 33.2 dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram //
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 54.1 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 90.2 rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam //
RājNigh, Pipp., 136.2 rasavīryavipākeṣu nirviśeṣaguṇā ca sā //
RājNigh, Pipp., 188.1 tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram /
RājNigh, Pipp., 189.2 sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam //
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Śat., 9.2 śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ //
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
RājNigh, Mūl., 13.1 śākavarge 'tra kathyante manoharaguṇāśrayāḥ /
RājNigh, Mūl., 117.2 śvetā svalpaguṇopetā aparā ca rasāyanī //
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 36.2 jayā ca vijayā caiva pūrvoktaguṇasaṃyutā //
RājNigh, Śālm., 59.2 sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Śālm., 140.2 rasavīryavipāke ca madhyamā guṇadāyikā //
RājNigh, Śālm., 156.2 vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ //
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Prabh, 156.1 itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, Kar., 35.2 suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ //
RājNigh, Kar., 39.1 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ //
RājNigh, Kar., 60.2 kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ //
RājNigh, Kar., 62.2 cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt //
RājNigh, Kar., 87.2 vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā //
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 61.2 paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ //
RājNigh, 13, 38.2 kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //
RājNigh, 13, 70.2 gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, 13, 201.2 tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 35.1 malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ /
RājNigh, Pānīyādivarga, 38.2 tattadguṇānvitaṃ vāri jñātavyaṃ kṛtabuddhibhiḥ //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 69.2 tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param //
RājNigh, Pānīyādivarga, 73.2 nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ //
RājNigh, Pānīyādivarga, 75.2 citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet //
RājNigh, Pānīyādivarga, 81.1 ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ /
RājNigh, Pānīyādivarga, 95.2 bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ //
RājNigh, Pānīyādivarga, 129.1 śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Kṣīrādivarga, 9.2 kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam //
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 127.2 viṣasāmyaguṇatvācca yoge tanna prayojayet //
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 43.1 komalāhārasambhūtās tilavāsīmahāguṇāḥ /
RājNigh, Śālyādivarga, 58.1 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ /
RājNigh, Śālyādivarga, 91.2 puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 153.0 pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //
RājNigh, Manuṣyādivargaḥ, 117.0 sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ //
RājNigh, Manuṣyādivargaḥ, 120.2 indriyārthā gocarāste pañcabhūtaguṇāḥ khalu //
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
RājNigh, Sattvādivarga, 10.1 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
RājNigh, Sattvādivarga, 15.2 madhyamaṃ rajasā miśre kanīyo guṇamiśraṇam //
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
RājNigh, Miśrakādivarga, 28.2 tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
SarvSund zu AHS, Sū., 9, 1.2, 64.0 kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 64.0 kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 66.0 akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ dravyaṃ dravādiguṇolbaṇaṃ snehanādikṛt //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 9, 10.1, 1.0 nābhasaṃ dravyaṃ sūkṣmādiguṇolbaṇaṃ sauṣiryādikaram //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 24.2, 12.0 atra hi yo guṇānāṃ virodhaḥ sa kāryeṇa //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.2 rasavīryavipākādiguṇātiśayavān alam /
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 9.1 teṣāṃ rasopadeśena nirdiṣṭo guṇasaṃgrahaḥ /
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 9.0 tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
SarvSund zu AHS, Utt., 39, 23.2, 25.0 sakṣīraśuklām ṛṣabhaṃ sajīvaṃ sukhāmbupas tacca pibed guṇāḍhyam //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
Skandapurāṇa
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
SkPur, 11, 14.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
SkPur, 11, 21.2 bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
SkPur, 14, 21.2 namaḥ puruṣasaṃyogapradhānaguṇakāriṇe //
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
SkPur, 17, 4.1 ihāgatasya yacchasva śuci sarvaguṇānvitam /
SkPur, 20, 14.1 tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Spandakārikā
SpandaKār, 1, 16.1 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam /
SpandaKār, 1, 19.1 guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 2.3 madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 8, 46.0 buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 1, 103.2 bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ //
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 326.2 guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam //
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
TĀ, 8, 37.2 guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ //
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 247.2 guṇānām ādharauttaryācchuddhāśuddhatvasaṃsthiteḥ //
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
TĀ, 8, 254.1 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ //
TĀ, 8, 258.1 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 8, 263.2 yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ //
TĀ, 8, 265.1 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
TĀ, 8, 265.2 avyaktādutpannā guṇāśca sattvādayo 'mīṣām //
TĀ, 8, 266.2 yacchanti guṇebhyo 'mī puruṣebhyo yogadātāraḥ //
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 274.1 guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 304.1 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
TĀ, 8, 305.1 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
TĀ, 8, 353.1 śivaśuddhaguṇādhīkārāntaḥ so 'pyeṣa heyaśca /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 11, 29.1 dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ /
TĀ, 17, 119.2 yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ //
TĀ, 26, 19.1 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.2 binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam //
Vetālapañcaviṃśatikā
VetPV, Intro, 3.2 prārabdham uttamaguṇā na parityajanti //
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
Ānandakanda
ĀK, 1, 1, 16.1 tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān /
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 228.2 jñānājñānaguṇā lokā gandharvoragarākṣasāḥ //
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 2, 247.2 teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam //
ĀK, 1, 4, 52.1 yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
ĀK, 1, 4, 163.1 taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
ĀK, 1, 4, 168.1 dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam /
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 244.2 vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet //
ĀK, 1, 4, 246.1 vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet /
ĀK, 1, 4, 283.1 tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
ĀK, 1, 4, 300.2 triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca //
ĀK, 1, 4, 315.1 rajate dvādaśaguṇaṃ tadbhavettārabījakam /
ĀK, 1, 4, 325.1 dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet /
ĀK, 1, 4, 325.2 triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam //
ĀK, 1, 4, 328.1 tattāre tālakaṃ devi dvātriṃśadguṇamāvahet /
ĀK, 1, 4, 367.2 catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 5, 18.2 samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
ĀK, 1, 5, 39.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 6, 33.2 rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ //
ĀK, 1, 7, 12.2 jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam //
ĀK, 1, 7, 73.2 palena navamenāpi cāṣṭaiśvaryaguṇānvitaḥ //
ĀK, 1, 7, 131.1 anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ /
ĀK, 1, 7, 141.1 guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt /
ĀK, 1, 7, 152.2 śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam //
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 8, 7.1 tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 8, 19.1 pūrvottarottaraguṇā bhavanti prāṇavallabhe /
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 10, 139.1 evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye /
ĀK, 1, 12, 55.2 kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ //
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 328.2 tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā //
ĀK, 1, 15, 331.3 kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā //
ĀK, 1, 15, 359.2 dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ //
ĀK, 1, 15, 480.1 guṇā mayā ca kathyante tān śṛṇuṣva maheśvari /
ĀK, 1, 15, 484.2 anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ //
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 19, 97.2 snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet //
ĀK, 1, 19, 190.2 pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi //
ĀK, 1, 19, 190.2 pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi //
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
ĀK, 1, 21, 53.1 tatastvaṣṭadale mantravarṇānguṇamitān likhet /
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
ĀK, 1, 22, 2.1 strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān /
ĀK, 1, 23, 543.2 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam //
ĀK, 1, 23, 545.1 sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam /
ĀK, 1, 23, 608.1 pañcādaśaguṇeneśi pañcamī saṅkalī bhavet /
ĀK, 1, 23, 608.2 ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet //
ĀK, 1, 23, 609.1 aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā /
ĀK, 1, 23, 610.1 pañcacatvāriṃśaguṇe saṅkalī navamī matā /
ĀK, 1, 24, 138.2 baddhaḥ saṅkalikāyogād vidhyed daśaguṇottaram //
ĀK, 1, 24, 139.1 athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
ĀK, 1, 25, 115.1 guṇaprabhāvajananau śīghravyāptikarau tathā //
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 29.1 pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /
ĀK, 1, 26, 75.1 karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
ĀK, 1, 26, 221.1 jāritādapi sūtendrāllohānāmadhiko guṇaḥ /
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 1, 26, 228.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
ĀK, 2, 1, 3.2 saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //
ĀK, 2, 1, 51.1 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /
ĀK, 2, 1, 77.1 uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /
ĀK, 2, 1, 91.2 pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //
ĀK, 2, 1, 140.2 durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //
ĀK, 2, 1, 141.2 adhunā sampravakṣyāmi tatkriyās tadguṇānapi //
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 194.1 pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 275.2 hiṅgule ye guṇāḥ santi te guṇāstimurau priye //
ĀK, 2, 1, 319.1 nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
ĀK, 2, 1, 323.2 mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //
ĀK, 2, 1, 338.2 rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam //
ĀK, 2, 2, 5.2 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu //
ĀK, 2, 3, 3.1 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
ĀK, 2, 5, 17.1 adhunā sampravakṣyāmi kāntasaṃskāratadguṇān /
ĀK, 2, 5, 80.2 pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ //
ĀK, 2, 6, 1.3 khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam //
ĀK, 2, 6, 1.3 khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam //
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
ĀK, 2, 7, 7.2 kākatuṇḍī kṛtasnehā rājarītiguṇānugā //
ĀK, 2, 7, 8.1 rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ /
ĀK, 2, 7, 94.2 indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api //
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
ĀK, 2, 7, 103.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ĀK, 2, 7, 103.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 8, 3.2 doṣaistānyupacīyante hīyante guṇasaṃpadā //
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
ĀK, 2, 8, 33.2 tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam //
ĀK, 2, 8, 34.1 doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ /
ĀK, 2, 8, 38.1 surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
ĀK, 2, 8, 212.2 tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
ĀK, 2, 10, 33.2 māhendravāruṇī jñeyā pūrvoktā guṇavāhinī //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
ĀK, 2, 10, 55.2 śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane //
Āryāsaptaśatī
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āsapt, 2, 17.1 antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
Āsapt, 2, 17.2 sa guṇo gīter yad asau vanecaraṃ hariṇam api harati //
Āsapt, 2, 22.2 navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ //
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Āsapt, 2, 45.1 adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām /
Āsapt, 2, 47.1 agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam /
Āsapt, 2, 58.1 anyonyagrathanāguṇayogād gāvaḥ padārpaṇair bahubhiḥ /
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āsapt, 2, 105.2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Āsapt, 2, 142.1 eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ /
Āsapt, 2, 177.1 ko vakrimā guṇāḥ ke kā kāntiḥ śiśirakiraṇalekhānām /
Āsapt, 2, 194.1 guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ /
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Āsapt, 2, 201.2 asmin valayitaśākhe kṣaṇena guṇayantraṇaṃ truṭati //
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 204.1 guṇam āntaram aguṇaṃ vā lakṣmīr gaṅgā ca veda hariharayoḥ /
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 267.1 tava vṛttena guṇena ca samucitasampannakaṇṭhaluṭhanāyāḥ /
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 313.2 paśya dhanurguṇaśūnyaṃ nirjīvaṃ tad iha śaṃsanti //
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 382.2 tvām anudhāvati taraṇis tad api guṇākarṣataraleyam //
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 487.1 lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati /
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 560.1 śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni /
Āsapt, 2, 580.1 sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā /
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āsapt, 2, 651.1 sakalaguṇaikaniketana dānavavāsena gharaṇiruharājaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.1 guṇatrayavibhedena mūrtitrayam upaiyuṣe /
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 9.0 saumyaḥ somaguṇapradhānaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 10.0 āgneyam agniguṇapradhānam apratihatabalatvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.3 āśrayamiti samānaguṇasthānam /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 46.0 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 10.2, 5.0 dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 3.0 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 52.2, 1.0 vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 8.0 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 73.1, 2.0 tadvaditi citrakasamānaguṇā //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 12.2, 10.0 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 12.0 guṇaśabdaśceha praśaṃsāyām //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 7.0 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 16.0 kaphavātanud avalgujaiḍagajayor bījasya guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 13.0 lāvādivartikādiviṣkiragaṇadvayakaraṇaṃ guṇabhedakathanārtham //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 2.0 guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 2.0 guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 2.0 mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 4.0 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 18.0 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 6.0 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 50.0 ādiśabdaś cātra luptanirdiṣṭaḥ tena snigdharūkṣādīnāmapi viparītaguṇānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 3.0 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati //
ĀVDīp zu Ca, Vim., 1, 7.2, 3.0 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 10.2, 12.0 paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 15.0 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 2.0 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 2.0 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 2.0 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 3.0 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake //
ĀVDīp zu Ca, Vim., 1, 14.4, 3.0 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 7.0 vāsanena guṇādhānaṃ yathāpām utpalādivāsanena sugandhānukaraṇam //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 15.0 ete hi yāvaddravyabhāvina eva guṇāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.4, 18.0 guṇāntaropadhānād vā iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 25.2, 1.0 tasyeti uṣṇādiguṇayuktasyānnasya //
ĀVDīp zu Ca, Vim., 1, 25.2, 2.0 sādguṇyamiti praśastaguṇayogitām //
ĀVDīp zu Ca, Śār., 1, 21.2, 1.0 manoguṇamabhidhāya manoviṣayamāha cintyamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Śār., 1, 23.2, 3.0 guṇata iti upādeyatayā //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 2.0 śabdādayo yathāsaṃkhyaṃ khādīnāṃ naisargikā guṇā jñeyāḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 4.0 yathā yathā ca paratvaṃ tathā tathā ca guṇavṛddhir yathāsaṃkhyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 31.1, 1.0 bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi //
ĀVDīp zu Ca, Śār., 1, 31.1, 2.0 guṇāḥ śabdādayaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 7.0 guṇāḥ śabdādayaḥ //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 1.0 śilājaturasāyanaṃ darśayituṃ śilājatuno 'bhyarhitasya guṇāneva tāvadāha anamlam ityādi //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 3.0 sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 1.0 sāmānyena rasāyanaviṣayapuruṣaguṇānāha satyavādinam ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 4, 50.2, 1.1 praśastaśukraguṇān āha bahalamityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 10.0 śabdādiguṇavṛttir yā cetasā hy anubhūyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
Śukasaptati
Śusa, 1, 14.3 tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
Śusa, 4, 2.4 tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 7, 2.5 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
Śusa, 7, 2.5 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
Śusa, 7, 11.1 janairguṇair asaṃbhāvyaṃ rājñā kathaṃ saṃbhāvyate /
Śusa, 15, 3.1 raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
Śusa, 15, 3.2 madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti //
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Śyainikaśāstra, 2, 33.1 itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak /
Śyainikaśāstra, 3, 21.2 ityādikaguṇotkarṣo jāyate cātmasampade //
Śyainikaśāstra, 4, 60.2 ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ //
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 11.0 vajrāt ṣaṣṭiguṇaṃ pāṇḍinirivāddaśabhir guṇaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 11.0 vajrāt ṣaṣṭiguṇaṃ pāṇḍinirivāddaśabhir guṇaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 12.0 tataḥ koṭiguṇaṃ tasmādayasaḥ kāntakaṃ matam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.3 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.3 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.1 alpasattvaṃ tadā dhatte abhre sattvaṃ guṇapradam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.2 atha cottaraśailotthaṃ bahusatvaṃ guṇādhikam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 11.0 adhunā mṛtābhrasya guṇamapyāha mṛtam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.1 anyatrāpi pañca doṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.2 guṇayuktāni gṛhyante doṣayuktāni varjayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.3 śvetamāhlādakaṃ svacchaṃ muktāyāśca guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.1 aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.2 pañcadoṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.3 yathā tathā prayoge 'pi śreṣṭhāḥ śreṣṭhaguṇāḥ smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.2 yāni lohāni tatsaṃjñālakṣaṇāni guṇāni ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.3 maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.3 maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 8.2 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 8.2 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 114.2 ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ //
ACint, 1, 123.2 ṛddhir vṛddhiś cāṣṭavargo jīvanīyasamo guṇaḥ //
ACint, 2, 18.1 tāre guṇāśīti tadarddhakānte vaṃge catuṣṣaṣṭi raje tadarddham /
Agastīyaratnaparīkṣā
AgRPar, 1, 9.1 doṣā guṇāḥ sapta kīrtitā ratnakovidaiḥ /
AgRPar, 1, 23.2 sarvatra vardhate maulyaṃ guṇadoṣasvabhāvataḥ //
Bhāvaprakāśa
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
BhPr, 6, 2, 27.1 karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ /
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
BhPr, 6, 2, 34.2 varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā //
BhPr, 6, 2, 38.3 kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ //
BhPr, 6, 2, 48.1 āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat /
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
BhPr, 6, 2, 62.2 kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam //
BhPr, 6, 2, 67.2 vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe //
BhPr, 6, 2, 68.2 kaṇāmūlaguṇaṃ cavyaṃ viśeṣād gudajāpaham //
BhPr, 6, 2, 75.2 pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham //
BhPr, 6, 2, 81.1 pārasīkayavānī tu yavānīsadṛśī guṇaiḥ /
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
BhPr, 6, 2, 92.2 miśreyā tadguṇā proktā viśeṣād yoniśūlanut //
BhPr, 6, 2, 96.2 tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā //
BhPr, 6, 2, 107.0 sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā //
BhPr, 6, 2, 111.3 parāpyetadguṇā proktā rūpabhedo dvayor api //
BhPr, 6, 2, 143.2 tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak /
BhPr, 6, 2, 144.6 ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet //
BhPr, 6, 2, 197.0 alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ //
BhPr, 6, 2, 204.2 dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut //
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 228.2 palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ //
BhPr, 6, 2, 257.1 svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt /
BhPr, 6, 2, 257.2 suvarcikā svarjikāvad boddhavyā guṇato janaiḥ //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, Karpūrādivarga, 15.2 kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam //
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
BhPr, 6, Karpūrādivarga, 23.1 kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati /
BhPr, 6, Karpūrādivarga, 45.2 madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ //
BhPr, 6, 8, 36.2 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 6, 8, 52.3 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //
BhPr, 6, 8, 52.3 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //
BhPr, 6, 8, 54.1 upadhātuṣu sarveṣu tattaddhātuguṇā api /
BhPr, 6, 8, 57.1 upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam /
BhPr, 6, 8, 58.1 kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /
BhPr, 6, 8, 58.2 na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 6, 8, 63.1 anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 6, 8, 67.1 kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /
BhPr, 6, 8, 67.1 kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /
BhPr, 6, 8, 68.2 viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //
BhPr, 6, 8, 70.1 kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /
BhPr, 6, 8, 70.2 saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //
BhPr, 6, 8, 73.2 pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //
BhPr, 6, 8, 74.0 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //
BhPr, 6, 8, 76.2 sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //
BhPr, 6, 8, 77.1 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
BhPr, 6, 8, 123.1 abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /
BhPr, 6, 8, 123.2 dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //
BhPr, 6, 8, 128.1 tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /
BhPr, 6, 8, 128.1 tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /
BhPr, 6, 8, 129.1 patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /
BhPr, 6, 8, 130.1 strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /
BhPr, 6, 8, 139.1 srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
BhPr, 6, 8, 148.2 khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite //
BhPr, 6, 8, 150.2 ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //
BhPr, 6, 8, 150.2 ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //
BhPr, 6, 8, 154.2 sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //
BhPr, 6, 8, 189.1 guṇā yathaiva ratnānāmuparatneṣu te tathā /
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
BhPr, 7, 3, 35.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
BhPr, 7, 3, 87.0 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 7, 3, 114.1 na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /
BhPr, 7, 3, 114.2 dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //
BhPr, 7, 3, 119.2 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //
BhPr, 7, 3, 198.2 pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //
BhPr, 7, 3, 248.2 śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi //
BhPr, 7, 3, 252.1 ye guṇā garale proktāste syurhīnā viśodhanāt /
BhPr, 7, 3, 256.1 guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /
BhPr, 7, 3, 258.2 tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Caurapañcaśikā
CauP, 1, 29.2 saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Dhanurveda
DhanV, 1, 38.1 guṇahīnaṃ guṇākrāntaṃ kāṇḍadoṣasamanvitam /
DhanV, 1, 38.1 guṇahīnaṃ guṇākrāntaṃ kāṇḍadoṣasamanvitam /
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
DhanV, 1, 48.1 vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi /
DhanV, 1, 48.2 paṭṭasūtraiḥ guṇaḥ kāryaḥ kaniṣṭhāmānasaṃmitaḥ //
DhanV, 1, 49.2 guṇārtham atha saṃgrāhyāḥ snāyavo mahiṣīgavām //
DhanV, 1, 50.2 vilomatanturūpeṇa kuryādvā guṇamuttamam //
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
DhanV, 1, 52.2 tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ //
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //
DhanV, 1, 114.1 truṭyate vā guṇo yatra prathame bāṇamokṣaṇe /
DhanV, 1, 138.1 kampate guṇamuṣṭistu mārgaṇasya tu pṛṣṭhataḥ /
DhanV, 1, 140.1 ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet /
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
Gheraṇḍasaṃhitā
GherS, 4, 10.2 pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān //
GherS, 5, 49.2 dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam //
GherS, 5, 52.1 rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ /
GherS, 6, 22.2 tejodhyānāl lakṣaguṇaṃ sūkṣmadhyānaṃ parātparam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 24.2 sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ //
GokPurS, 11, 35.1 tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam /
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
GorŚ, 1, 39.2 guṇabaddhas tathā jīvaḥ prāṇāpānena kṛṣyate //
GorŚ, 1, 48.2 sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 6.0 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 iti tāmraguṇāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.2 rūpairguṇaiśca kathyante te nāgārjunadeśataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.1 vajrāt sahasraguṇitāt pāḍinī daśabhirguṇaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.2 puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.2 tathā tathā pravardhante guṇāḥ śatasahasraśaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.2 svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
HBhVil, 1, 57.3 hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 149.2 gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ //
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 336.2 pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
Haṃsadūta
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
Janmamaraṇavicāra
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.1 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /
KaiNigh, 2, 103.2 sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //
KaiNigh, 2, 122.2 kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //
KaiNigh, 2, 146.1 vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /
Kokilasaṃdeśa
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 2.2, 1.0 punaratra granthe guṇādhikyaśataṃ ca varṇayannāhānye ityādi //
MuA zu RHT, 3, 9.2, 21.3 khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
MuA zu RHT, 3, 10.2, 10.3 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam //
MuA zu RHT, 3, 11.2, 9.2 cumbakaṃ drāvakaṃ ceti guṇās tasyottarottarāḥ //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.2 punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ //
MuA zu RHT, 3, 29.1, 3.2 punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ //
MuA zu RHT, 4, 3.2, 1.0 sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi //
MuA zu RHT, 4, 14.2, 1.0 mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi //
MuA zu RHT, 5, 5.2, 1.0 mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 8, 6.2, 1.0 tīkṣṇasya hiṅgulayogena guṇādhikyamāha tadapītyādi //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 16.2, 1.0 grāsavṛddhyā guṇānāha ṣoḍaśetyādi //
MuA zu RHT, 16, 27.2, 1.0 pūrvoktaguṇānāha saratītyādi //
MuA zu RHT, 16, 29.2, 1.0 sāraṇayā pāradaguṇānāha tasmādityādi //
MuA zu RHT, 16, 31.2, 1.0 sāraṇakramasya guṇānāha śatetyādi //
MuA zu RHT, 16, 33.2, 1.0 tathottarasattvena guṇādhikyamāha koṭimityādi //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 11.2, 4.0 etadauṣadhabhakṣaṇaguṇaṃ māsakrameṇāha māsenetyādi //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 66.2, 1.0 amarasundarīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi //
MuA zu RHT, 19, 72.2, 1.0 mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi //
MuA zu RHT, 19, 74.2, 1.0 vajriṇīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi //
MuA zu RHT, 19, 76.2, 1.0 khecarīguṭikāvidhānaṃ guṇāṃścāha dhūmetyādi //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.2 teṣām udvijate pāpaṃ sadbhūtaguṇavādinām //
Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 20.2 kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 27.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RKDh, 1, 1, 115.1 pītā vā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 204.1 pītā vā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 271.2 evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
RKDh, 1, 2, 28.2 jāritādapi sūtendrāllohānāmadhiko guṇaḥ //
RKDh, 1, 2, 37.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
RKDh, 1, 5, 62.2 nirutthe pannage hemni nirvyūḍhe śataśo guṇaiḥ //
RKDh, 1, 5, 68.1 triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam /
RKDh, 1, 5, 98.1 rase ca bhāgavṛddhyā ca viṃśatitriṃśadguṇottaram /
RKDh, 1, 5, 101.1 rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ /
RKDh, 1, 5, 106.1 taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase /
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
RKDh, 1, 5, 115.1 dvātriṃśacca guṇaṃ tāre vaṃgaṃ tāpyahataṃ vahet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 2, 91.2, 3.0 tāramākṣīkasya guṇair alpāntaro 'pyayaṃ tatparyāyo bhavituṃ nārhati //
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
RRSṬīkā zu RRS, 3, 149, 10.0 prathamastu hīnaśvetareṣo'lpaguṇaḥ //
RRSṬīkā zu RRS, 3, 155.2, 3.0 tadguṇānāha sīsasattvamiti //
RRSṬīkā zu RRS, 8, 32.2, 3.0 prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 50.2, 6.0 yathoktaguṇalābhaparyantamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 9.0 atha puṭasya yogato guṇāṃllohasthān āha lohāderiti //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 16.0 kiṃ bahunā guṇavarṇanena //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 25.0 ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 67.2, 3.0 guṇābhāsakaratvāt //
Rasasaṃketakalikā
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 2, 10.2 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //
RSK, 2, 13.2 tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 32.2 nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 2, 37.2 cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //
RSK, 2, 50.2 svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //
RSK, 2, 51.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
RSK, 2, 51.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
RSK, 3, 2.2 tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //
RSK, 4, 96.2 trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ /
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
Rasataraṅgiṇī
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā vā guṇādhikā //
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
Rasārṇavakalpa
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 3.1 ete ca kāśyapa tathāgatasya bhūtā guṇāḥ //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 137.1 tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 203.2 abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 37.1 evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 43.1 evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 49.1 samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 65.2 mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 67.1 gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 62.1 īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 61.2 evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 66.1 evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam /
SkPur (Rkh), Revākhaṇḍa, 26, 83.1 antaḥpuracaraṃ vṛddhaṃ daṇḍapāṇiṃ guṇānvitam /
SkPur (Rkh), Revākhaṇḍa, 26, 101.2 brāhmaṇe vṛttasampanne surūpe ca guṇānvite //
SkPur (Rkh), Revākhaṇḍa, 28, 9.1 tato 'sau mandaraṃ dhyātvā cāpe kṛtvā guṇe mahīm /
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 34.1 evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa /
SkPur (Rkh), Revākhaṇḍa, 40, 5.2 marīceśca guṇā hyete santi tasya ca bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 43, 9.2 tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 21.1 trayodaśadinaṃ dānaṃ trayodaśaguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 31.1 kulīnāya surūpāya guṇajñāya manīṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 52, 14.1 vedādhyayanasampanno brahmacārī guṇānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 7.2 trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 66, 8.2 putraṃ sā labhate nārī vīryavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 83, 116.2 kuśalo jāyate putro guṇavidyādhanarddhimān //
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 86, 14.2 guṇānvitāya viprāya kapilāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 37.2 naṭā nānāvidhāstatra asaṃkhyātaguṇā hare //
SkPur (Rkh), Revākhaṇḍa, 95, 27.1 sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 110.2 pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 111.2 kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe //
SkPur (Rkh), Revākhaṇḍa, 98, 6.3 saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 6.2 anasūyeti vikhyātā bhāryā tasya guṇānvitā //
SkPur (Rkh), Revākhaṇḍa, 103, 18.1 yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 78.4 rūpavanto guṇopetānyajvinaśca bahuśrutān //
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 103.1 evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 156.2 punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
SkPur (Rkh), Revākhaṇḍa, 135, 1.3 tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 156, 39.1 vardhate tadguṇaṃ tāvaddināni daśa pañca ca /
SkPur (Rkh), Revākhaṇḍa, 166, 3.2 putraṃ sā labhate nārī śīlavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 167, 2.3 vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 168, 11.1 kenacit tvatha kālena putraḥ putraguṇairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 42.2 tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /
SkPur (Rkh), Revākhaṇḍa, 176, 1.3 tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 192, 42.2 guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu //
SkPur (Rkh), Revākhaṇḍa, 192, 76.2 nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 87.1 bhavatīnāṃ smayaṃ matvā rūpaudāryaguṇodbhavam /
SkPur (Rkh), Revākhaṇḍa, 193, 41.2 svecchayā guṇayuktāya sargasthityantakāriṇe //
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 198, 38.1 hrīmanto nayasaṃyuktā anye bahuguṇair yutāḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 6.2 tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 206, 2.1 tatra tīrthe mahādevo daśakanyā guṇānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 4.2 bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam /
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 113.2 tasmāt sarvaprayatnena tīrthaṃ sarvaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 218, 9.1 sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 44.1 evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
Sātvatatantra
SātT, 1, 17.2 puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā //
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /
SātT, 1, 29.2 dṛśyate tv adhikas tatra guṇo yāvati kaśca ha //
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, 3, 6.1 santi yady api sarvatra jñānavīryaguṇādayaḥ /
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 3, 18.1 guṇāny aparimeyāṇi kīrtitāni manīṣibhiḥ /
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 5, 47.2 kaler doṣasamudrasya guṇa eko mahān yataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.3 śakyante gaṇituṃ bhūyo janmabhir na harer guṇān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 51.1 haṃsarūpī tattvavaktā guṇāguṇavivecakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 124.2 prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 194.1 svayaśaḥśravaṇānandajanarāgī guṇārṇavaḥ /
SātT, 9, 1.2 iyān guṇo 'sti deveśa bhagavatpādasevane /
SātT, 9, 57.3 tasmād anantāya janārdanāya vederitānantaguṇākarāya /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 2.1 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 14.1 śabdaguṇam ākāśam /
Tarkasaṃgraha, 1, 19.1 cakṣurmātragrāhyo guṇo rūpam /
Tarkasaṃgraha, 1, 20.1 rasanagrāhyo guṇo rasaḥ /
Tarkasaṃgraha, 1, 21.1 ghrāṇagrāhyo guṇo gandhaḥ /
Tarkasaṃgraha, 1, 21.4 tvagindriyamātragrāhyo guṇaḥ sparśaḥ /
Tarkasaṃgraha, 1, 27.1 saṃyoganāśako guṇo vibhāgaḥ /
Tarkasaṃgraha, 1, 31.1 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ /
Tarkasaṃgraha, 1, 32.1 śrotragrāhyo guṇaḥ śabdaḥ /
Tarkasaṃgraha, 1, 38.6 śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt /
Tarkasaṃgraha, 1, 38.6 śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt /
Tarkasaṃgraha, 1, 51.6 svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt /
Tarkasaṃgraha, 1, 68.1 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //
Tarkasaṃgraha, 1, 72.2 dravyaguṇakarmavṛtti /
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
Yogaratnākara
YRā, Dh., 20.2 varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam //
YRā, Dh., 44.2 kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā //
YRā, Dh., 79.1 ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ /
YRā, Dh., 79.1 ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ /
YRā, Dh., 94.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 169.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
YRā, Dh., 173.2 vimalāyā guṇāḥ kiṃcinnyūnāḥ kanakamākṣikāt //
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
YRā, Dh., 266.1 anupānaviśeṣeṇa karoti vividhānguṇān /
YRā, Dh., 343.3 aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ //
YRā, Dh., 343.3 aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ //
YRā, Dh., 348.2 evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ //
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //