Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Ratnadīpikā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Āryāsaptaśatī
Āyurvedadīpikā
Dhanurveda

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 47.0 saṅkhyāyā guṇasya nimāne mayaṭ //
Carakasaṃhitā
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Mahābhārata
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 271, 36.1 śataṃ sahasrāṇi caturdaśeha parā gatir jīvaguṇasya daitya /
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
Manusmṛti
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
Saundarānanda
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 29.1 guṇasya sato'pavargaḥ karmabhiḥ sādharmyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 13.1 tatas tam uktavān asmi saṃbhāvitaguṇasya te /
Kirātārjunīya
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kātyāyanasmṛti
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
Kāvyālaṃkāra
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.18 laghūpadhaguṇasya apyatra pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 17.1, 1.0 arthasaṃyoge sati śabdo'rthaṃ prāpnuyāt niṣkriyatvācca guṇasya gamanābhāvaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 31.3 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
Garuḍapurāṇa
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 46, 523.1, 3.0 dhātugrahaṇaṃ icchābhedena anekaguṇasyeti hṛdayaṃ dveṣaḥ evārthaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
Ratnadīpikā
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
Tantrasāra
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
Āryāsaptaśatī
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
Dhanurveda
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //