Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Bhāvaprakāśa

Carakasaṃhitā
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Mahābhārata
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
Rāmāyaṇa
Rām, Ki, 27, 37.1 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 188.1 mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ /
Liṅgapurāṇa
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
Matsyapurāṇa
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Śālyādivarga, 43.1 komalāhārasambhūtās tilavāsīmahāguṇāḥ /
Bhāvaprakāśa
BhPr, 7, 3, 114.1 na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /