Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 12.1 savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret //
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
Gautamadharmasūtra
GautDhS, 2, 2, 4.1 śucir jitendriyo guṇavatsahāyopāyasampannaḥ //
GautDhS, 2, 6, 21.0 bhojayed ūrdhvaṃ tribhyaḥ guṇavantam //
Mānavagṛhyasūtra
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 18.1 śiṣyān api guṇavato bhojayet //
Arthaśāstra
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
Buddhacarita
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 2, 5.1 puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
BCar, 5, 63.2 guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva //
BCar, 6, 33.1 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
BCar, 9, 30.2 dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca //
BCar, 12, 82.1 parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
Carakasaṃhitā
Ca, Sū., 9, 3.2 guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Lalitavistara
LalVis, 12, 94.2 śobhate 'sau svatejena guṇavān guṇabhūṣitaḥ //
Mahābhārata
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 3, 123.3 bhavāṃś ca guṇavān atithiḥ /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 94, 38.5 guṇavantaṃ mahātmānam //
MBh, 1, 96, 8.1 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ /
MBh, 1, 99, 2.1 brāhmaṇo guṇavān kaścid dhanenopanimantryatām /
MBh, 1, 100, 7.2 apyasyāṃ guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 100, 19.2 apyasya guṇavān putra rājaputro bhaviṣyati /
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 129, 18.26 guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ /
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 164, 12.2 brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām //
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 180, 4.3 guṇavad bhojayitvā ca tataḥ paścād vinindati //
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 194, 10.1 tathāsya putro guṇavān anuraktaśca pāṇḍavān /
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 212, 1.454 bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi /
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 35, 12.2 teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān /
MBh, 2, 45, 10.2 guṇavanti ca veśmāni vihārāśca yathāsukham //
MBh, 3, 1, 30.2 icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ //
MBh, 3, 28, 16.2 dīyate bhojanaṃ rājann atīva guṇavat prabho /
MBh, 3, 50, 29.2 viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet //
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 205, 4.3 saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ //
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 4, 1, 14.3 guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ /
MBh, 4, 26, 9.1 śuddhātmā guṇavān pārthaḥ satyavānnītimāñ śuciḥ /
MBh, 4, 27, 16.1 rasavanti ca dhānyāni guṇavanti phalāni ca /
MBh, 4, 27, 19.1 guṇavanti ca pānāni bhojyāni rasavanti ca /
MBh, 4, 29, 26.1 gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca /
MBh, 4, 43, 7.1 pātrībhūtaśca kaunteyo brāhmaṇo guṇavān iva /
MBh, 5, 34, 72.2 śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 39, 55.2 hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 82, 24.2 kṣaṇena cānnapānāni guṇavanti samārjayan //
MBh, 5, 83, 15.1 guṇavantyannapānāni bhojyāni vividhāni ca /
MBh, 5, 89, 29.2 guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam //
MBh, 5, 89, 39.1 tataḥ kṣattānnapānāni śucīni guṇavanti ca /
MBh, 5, 89, 41.2 vidurānnāni bubhuje śucīni guṇavanti ca //
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 5, 132, 3.1 arthavantyupapannāni vākyāni guṇavanti ca /
MBh, 6, 12, 13.4 atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa //
MBh, 6, 86, 10.1 rūpavān vīryasampanno guṇavān satyavikramaḥ /
MBh, 6, 99, 40.1 guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ /
MBh, 8, 27, 54.1 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ /
MBh, 8, 27, 54.1 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ /
MBh, 9, 3, 16.1 vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ /
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 276, 25.2 doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt //
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 293, 41.2 tadā sa guṇavān eva parameṇānupaśyati //
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 303, 1.3 guṇavāṃścāpyaguṇavān yathātattvaṃ nibodha me //
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 13, 4, 25.1 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ /
MBh, 13, 8, 9.1 susaṃskṛtāni prayatāḥ śucīni guṇavanti ca /
MBh, 13, 44, 3.2 adbhir eva pradātavyā kanyā guṇavate vare /
MBh, 13, 58, 7.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
MBh, 13, 111, 2.2 sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām /
MBh, 13, 121, 5.1 tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam /
MBh, 13, 125, 12.1 guṇavān viguṇān anyānnūnaṃ paśyasi satkṛtān /
MBh, 14, 4, 23.1 tasya putro 'ticakrāma pitaraṃ guṇavattayā /
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 25, 7.1 svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham /
MBh, 14, 25, 14.1 guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ /
MBh, 15, 5, 6.1 yaccāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu /
Manusmṛti
ManuS, 2, 137.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 2, 31.1 dharmātmano guṇavato loke rāmasya dhīmataḥ /
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Rām, Bā, 17, 10.2 guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ //
Rām, Bā, 43, 10.1 rājarṣiṇā guṇavatā maharṣisamatejasā /
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 8, 15.2 sthāpayanty anavadyāṅgi guṇavatsv itareṣv api //
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 23, 2.2 hṛdayāny āmamantheva janasya guṇavattayā //
Rām, Ay, 34, 11.1 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate /
Rām, Ay, 44, 13.1 tato guṇavadannādyam upādāya pṛthagvidham /
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
Rām, Ay, 99, 13.1 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 6, 16.1 ayam evāśramo rāma guṇavān ramyatām iha /
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Yu, 11, 36.2 vākyaṃ vijñāpayāmāsa guṇavad doṣavarjitam //
Rām, Yu, 62, 12.1 sāravanti mahārhāṇi gambhīraguṇavanti ca /
Rām, Yu, 74, 15.1 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā /
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Saundarānanda
SaundĀ, 1, 54.1 vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām /
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
SaundĀ, 8, 22.2 śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam //
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 9, 25.1 yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ /
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 14.1 kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam //
VaiśSū, 2, 1, 12.1 kriyāvattvād guṇavattvācca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 33.1 teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet /
AHS, Utt., 39, 62.2 yathottaraṃ sa guṇavān vidhinā ca rasāyanam //
AHS, Utt., 40, 1.4 tuṣṭiḥ puṣṭirapatyaṃ ca guṇavat tatra saṃśritam //
Bodhicaryāvatāra
BoCA, 6, 98.2 guṇavatsu ca mātsaryaṃ sampatkopaṃ ca kurvate //
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 87.1 satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ /
BKŚS, 10, 35.2 cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti //
BKŚS, 10, 104.2 guṇisaṅganimittā hi guṇā guṇavatām iti //
BKŚS, 11, 86.1 apaiti guṇavatsaṅgād doṣo doṣavatām kila /
BKŚS, 17, 159.2 parīkṣya bahuśo rājñā sacivo guṇavān iva //
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
BKŚS, 18, 360.2 guṇavān bhāgineyo 'sau gataḥ potena sāgaram //
BKŚS, 18, 388.1 upalabhyas tato lokāt karpāso guṇavān iti /
BKŚS, 22, 82.1 na cāpi guṇavad vācya vācakaṃ paribhūyate /
Daśakumāracarita
DKCar, 2, 6, 7.1 sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu //
DKCar, 2, 6, 131.1 tatkathaṃ nu guṇavadvindeyaṃ kalatram iti //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 8, 68.0 evaṃ sati karma guṇavadbhavati //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
Divyāvadāna
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Harṣacarita
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Harṣacarita, 2, 1.2 dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ //
Kirātārjunīya
Kir, 9, 58.1 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ /
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kāmasūtra
KāSū, 1, 3, 17.1 pūjitā sā sadā rājñā guṇavadbhiśca saṃstutā /
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 2, 9, 32.1 tasmād guṇavatastyaktvā caturāṃstyāgino narān /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
Kūrmapurāṇa
KūPur, 1, 22, 14.1 samprekṣya sā guṇavatī bhāryā tasya pativratā /
KūPur, 1, 34, 41.2 guṇavān vittasampanno bhavatīha na saṃśayaḥ /
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
Liṅgapurāṇa
LiPur, 1, 10, 21.1 tattadguṇavate deyaṃ dātustaddānalakṣaṇam /
Matsyapurāṇa
MPur, 72, 39.2 tattadguṇavate deyaṃ tadevākṣayyamicchatā //
MPur, 105, 12.2 guṇavānvittasampanno bhavatīha na saṃśayaḥ //
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
MPur, 136, 55.2 anāyatanam āsādya sīdate guṇavāniva //
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 170, 18.3 taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ //
Meghadūta
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Suśrutasaṃhitā
Su, Sū., 34, 16.1 guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /
Su, Sū., 34, 16.1 guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /
Su, Sū., 34, 17.1 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ /
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 41.1 caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su, Sū., 45, 63.1 dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā /
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 46, 50.2 abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //
Su, Sū., 46, 209.1 phaleṣu paripakvaṃ yadguṇavattadudāhṛtam /
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Sāṃkhyakārikā
SāṃKār, 1, 60.2 guṇavatyaguṇasya satas tasyārtham apārthakaṃ carati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
Viṣṇupurāṇa
ViPur, 1, 14, 37.1 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ /
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 5, 1, 39.1 ātmātmadehaguṇavadvicārācāri yadvacaḥ /
Viṣṇusmṛti
ViSmṛ, 24, 19.1 āhūya guṇavate kanyādānaṃ brāhmaḥ //
ViSmṛ, 28, 9.1 gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam //
ViSmṛ, 77, 9.2 guṇavat sarvakāmīyaṃ pitṝṇām upatiṣṭhate //
ViSmṛ, 92, 32.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
Śatakatraya
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 31.1 tayā vilasiteṣv eṣu guṇeṣu guṇavān iva /
BhāgPur, 4, 21, 8.2 tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam /
BhāgPur, 11, 6, 37.2 bhojayitvoṣijo viprān nānāguṇavatāndhasā //
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
Bhāratamañjarī
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 5, 270.1 paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat /
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 1485.2 kanyā guṇavate deyā kulīnāyātirūpiṇe //
Garuḍapurāṇa
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
GarPur, 1, 68, 26.2 guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ //
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 43.1 nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
GarPur, 1, 69, 42.1 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam //
GarPur, 1, 69, 43.2 akretur apyāvahati pramodaṃ yanmauktikaṃ tadguṇavatpradiṣṭam //
GarPur, 1, 71, 17.2 tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam //
GarPur, 1, 73, 8.1 guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃ bhāgyaiḥ /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 113, 1.2 guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
GarPur, 1, 114, 58.1 eko hi guṇavānputro nirguṇena śatena kim /
Hitopadeśa
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 1, 76.6 vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Kathāsaritsāgara
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 271.1 tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
Kālikāpurāṇa
KālPur, 56, 60.2 jitavyādhiḥ śatāyuśca rūpavān guṇavān sadā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
Rasahṛdayatantra
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
Rasaprakāśasudhākara
RPSudh, 1, 130.1 bandhamāyāti sūtendraḥ sārito guṇavān bhavet /
RPSudh, 6, 23.1 pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /
Rasaratnasamuccaya
RRS, 2, 42.2 guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //
RRS, 4, 66.1 guṇavannavaratnāni jātimanti śubhāni ca /
Rasendracūḍāmaṇi
RCūM, 10, 28.1 guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /
RCūM, 12, 60.1 guṇavantyeva ratnāni jātimanti śubhāni ca /
Rasārṇava
RArṇ, 2, 3.2 dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ //
RArṇ, 7, 46.2 haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //
Rājanighaṇṭu
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 62.2, 1.0 citrako yathāyogaṃ puṣpaiḥ pītaiḥ śuklaiḥ kṛṣṇaiś ca yathottaraṃ guṇavān veditavyaḥ //
Skandapurāṇa
SkPur, 20, 45.2 uvāca guṇavānsamyakkulavaṃśavivardhanaḥ //
SkPur, 25, 38.1 sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi /
Ānandakanda
ĀK, 1, 2, 2.3 ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ //
ĀK, 2, 7, 30.1 bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.9, 4.0 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 9.2 haṃsapādastṛtīyaḥ syāt guṇavānuttarottaram //
Bhāvaprakāśa
BhPr, 6, 8, 103.0 haṃsapādastṛtīyaḥ syādguṇavānuttarottaram //
Mugdhāvabodhinī
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 175.2 guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 47.3 tapasā cārthakāmau ca tapasā guṇavānsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 18.2 vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 22.2 tattadguṇavate deyaṃ tatraivākṣayamicchatā /
Yogaratnākara
YRā, Dh., 295.2 haṃsapādas tṛtīyastu guṇavānuttarottaram //