Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
Mahābhārata
MBh, 13, 44, 3.2 adbhir eva pradātavyā kanyā guṇavate vare /
MBh, 13, 58, 7.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
Kūrmapurāṇa
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
Liṅgapurāṇa
LiPur, 1, 10, 21.1 tattadguṇavate deyaṃ dātustaddānalakṣaṇam /
Matsyapurāṇa
MPur, 72, 39.2 tattadguṇavate deyaṃ tadevākṣayyamicchatā //
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
Viṣṇusmṛti
ViSmṛ, 24, 19.1 āhūya guṇavate kanyādānaṃ brāhmaḥ //
ViSmṛ, 92, 32.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
Bhāratamañjarī
BhāMañj, 13, 1485.2 kanyā guṇavate deyā kulīnāyātirūpiṇe //
Garuḍapurāṇa
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
Kathāsaritsāgara
KSS, 3, 4, 271.1 tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 22.2 tattadguṇavate deyaṃ tatraivākṣayamicchatā /