Occurrences

Gautamadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Garuḍapurāṇa
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 2, 6, 21.0 bhojayed ūrdhvaṃ tribhyaḥ guṇavantam //
Mahābhārata
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 94, 38.5 guṇavantaṃ mahātmānam //
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 5, 89, 29.2 guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam //
MBh, 13, 4, 25.1 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ /
Rāmāyaṇa
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
Kāmasūtra
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
Garuḍapurāṇa
GarPur, 1, 113, 1.2 guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //