Occurrences

Sāmavidhānabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Tarkasaṃgraha

Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
Buddhacarita
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
Carakasaṃhitā
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 31.1 guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 14, 22, 5.2 guṇājñānam avijñānaṃ guṇijñānam abhijñatā /
Manusmṛti
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Śvetāśvataropaniṣad
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 7.2 śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam //
Bodhicaryāvatāra
BoCA, 6, 77.2 na vāritaṃ ca guṇibhiḥ parāvarjanam uttamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 104.2 guṇisaṅganimittā hi guṇā guṇavatām iti //
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
BKŚS, 18, 9.2 ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam //
Daśakumāracarita
DKCar, 2, 2, 270.1 dhanamitraścāhani guṇini kulapālikām upāyaṃsta //
Kāvyālaṃkāra
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
Kūrmapurāṇa
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
Matsyapurāṇa
MPur, 155, 21.2 mā sarvāndoṣadānena nindānyānguṇino janān /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
ViPur, 2, 13, 8.1 ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ /
Viṣṇusmṛti
ViSmṛ, 8, 39.2 sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Yājñavalkyasmṛti
YāSmṛ, 2, 78.1 dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā /
YāSmṛ, 2, 78.2 guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ //
YāSmṛ, 3, 69.1 nimittam akṣaraḥ kartā boddhā guṇī vaśī /
Śatakatraya
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 14.2 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām //
BhāgPur, 11, 16, 10.2 guṇāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ //
BhāgPur, 11, 16, 11.1 guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham /
BhāgPur, 11, 16, 38.1 mayeśvareṇa jīvena guṇena guṇinā vinā /
Garuḍapurāṇa
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
Hitopadeśa
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 18.2 varam eko guṇī putro na ca mūrkhaśatair api /
Hitop, 2, 65.4 sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca //
Hitop, 3, 20.8 bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī /
Kathāsaritsāgara
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 5, 2, 110.1 tatpitā so 'pi govindasvāmī hā putra hā guṇin /
Rasendracintāmaṇi
RCint, 8, 122.2 śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //
Rasendracūḍāmaṇi
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
Tantrasāra
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
Tantrāloka
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 31.1, 3.0 guṇināmiti sūkṣmarūpabhūtānām //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
Śukasaptati
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //