Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 71.2 māṃsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam //
AHS, Sū., 13, 31.1 ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca /
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Sū., 18, 41.2 gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam //
AHS, Sū., 29, 73.2 bandhanīyā na māṃspāke gudapāke ca dāruṇe //
AHS, Sū., 30, 36.1 gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam /
AHS, Sū., 30, 36.2 puṃstvopaghāto mṛtyur vā gudasya śātanāddhruvam //
AHS, Śār., 2, 29.2 pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ //
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Śār., 3, 13.2 kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam //
AHS, Śār., 4, 10.1 sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ /
AHS, Śār., 4, 42.1 gudāpastambhavidhuraśṛṅgāṭāni navādiśet /
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan //
AHS, Śār., 5, 107.2 śvāsaṃ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam //
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 7, 1.4 arśāṃsi tasmād ucyante gudamārganirodhataḥ //
AHS, Nidānasthāna, 7, 3.2 śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṃśrayaḥ //
AHS, Nidānasthāna, 7, 27.1 gudena sravatā picchāṃ pulākodakasaṃnibhām /
AHS, Nidānasthāna, 7, 59.2 tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram //
AHS, Nidānasthāna, 8, 5.1 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ /
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 9, 1.4 ekasaṃbandhanāḥ proktā gudāsthivivarāśrayāḥ //
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 12, 28.2 pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 14, 56.2 romaharṣāgnisadanagudakaṇḍūr vinirgamāt //
AHS, Cikitsitasthāna, 2, 47.1 gudāgame viśeṣeṇa śoṇite vastiriṣyate /
AHS, Cikitsitasthāna, 8, 3.1 pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam /
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 8, 60.1 hate gudāśraye doṣe gudajā yānti saṃkṣayam /
AHS, Cikitsitasthāna, 8, 76.2 sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām //
AHS, Cikitsitasthāna, 8, 88.1 gude śāmyanti gudajāḥ pāvakaścābhivardhate /
AHS, Cikitsitasthāna, 8, 91.2 gudaniḥsaraṇaṃ śūlaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 92.2 picchāsrāvaṃ gude śophaṃ vātavarcovinigraham //
AHS, Cikitsitasthāna, 8, 96.1 kaṭyūrugudaśūlaṃ ca hetur yadi ca rūkṣaṇam /
AHS, Cikitsitasthāna, 8, 97.1 śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ /
AHS, Cikitsitasthāna, 8, 135.2 susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ //
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 8, 139.1 ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 9, 51.2 pravāhaṇe gudabhraṃśe mūtrāghāte kaṭīgrahe //
AHS, Cikitsitasthāna, 9, 52.2 praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu //
AHS, Cikitsitasthāna, 9, 54.2 tailaṃ paced gudabhraṃśaṃ pānābhyaṅgena taj jayet //
AHS, Cikitsitasthāna, 9, 84.2 sakṣaudraśarkaraṃ pāne bhojane gudasecane //
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 9, 97.2 picchāsrutau gudabhraṃśe pravāhaṇarujāsu vā //
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 41.1 pravāhikārśogudarugraktotthāneṣu ceṣyate /
AHS, Cikitsitasthāna, 11, 50.1 adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani /
AHS, Cikitsitasthāna, 11, 50.2 āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ //
AHS, Cikitsitasthāna, 11, 63.1 mūtraśukravahau vastivṛṣaṇau sevanīṃ gudam /
AHS, Cikitsitasthāna, 12, 11.1 gajāśvagudamuktānām athavā veṇujanmanām /
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Kalpasiddhisthāna, 3, 39.1 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet /
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Kalpasiddhisthāna, 5, 8.1 vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
AHS, Kalpasiddhisthāna, 5, 41.1 gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ /
AHS, Kalpasiddhisthāna, 5, 44.1 nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati /
AHS, Kalpasiddhisthāna, 5, 46.2 tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca //
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Kalpasiddhisthāna, 5, 48.2 pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ //
AHS, Utt., 2, 69.1 malopalepāt svedād vā gude raktakaphodbhavaḥ /
AHS, Utt., 3, 19.2 niśyahni pravilīyante pāko vaktre gude 'pi vā //
AHS, Utt., 28, 4.2 bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ //
AHS, Utt., 28, 14.1 vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ /
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
AHS, Utt., 28, 18.2 asthileśo 'bhyavahṛto māṃsagṛddhyā yadā gudam //
AHS, Utt., 28, 20.1 jāyante kṛmayastasya khādantaḥ parito gudam /
AHS, Utt., 28, 27.1 tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā /