Occurrences

Kauśikasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti

Kauśikasūtra
KauśS, 5, 9, 4.1 dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 14.1 nāśvasya gudo vidyate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.1 gudo vai paśuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 10.1 sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ /
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
AHS, Nidānasthāna, 7, 3.2 śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṃśrayaḥ //
AHS, Cikitsitasthāna, 8, 97.1 śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ /
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
Suśrutasaṃhitā
Su, Nid., 3, 19.1 bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ /
Su, Cik., 8, 36.1 snehābhyaktagudastaptāmadhyāsīta sabāṣpikām /
Viṣṇusmṛti
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 95.1 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca /