Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 8, 26.1 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ /
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 13, 15.1 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 15, 21.2 jvalitānyaguṇair gurvī sthitā tejasi mānyatā //
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 43.2 hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /