Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 105.1 tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu /
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 1, 9, 23.1 bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
ĀK, 1, 15, 146.2 yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ //
ĀK, 1, 15, 347.2 ahivaktreṣu satvañci snigdhāni ca gurūṇi ca //
ĀK, 1, 17, 49.1 rūkṣāhṛdyasthiragurupicchilākālabhojanam /
ĀK, 1, 19, 95.2 atiśītagurusnigdhasvādvamlalavaṇāni ca //
ĀK, 1, 24, 189.2 akṣayaśca laghudrāvī tejasvī nirmalo guruḥ //
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
ĀK, 2, 1, 50.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 1, 309.1 tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 4, 3.2 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru //
ĀK, 2, 4, 4.1 nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 146.2 na vimlo nirmalo gātro masṛṇo gurudīptikaḥ //
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
ĀK, 2, 8, 179.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
ĀK, 2, 8, 199.1 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ /