Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 60.1 aṣṭadhāroṣṭhaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 6, 17.2 cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //
RPSudh, 6, 28.1 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 6, 76.1 sthūlā varāṭikā proktā guruśca śleṣmapittahā /
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /