Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 18.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 84.2 tiktā karkaṭaśṛṅgī ca guruścordhvasamīrajit //
DhanvNigh, 1, 88.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣajit /
DhanvNigh, 1, 107.2 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru //
DhanvNigh, 1, 115.1 śrīparṇī svarase tiktā gurūṣṇā raktapittajit /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 144.1 vidārī śiśirā svādurguruḥ snigdhā samīrajit /
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, 1, 175.1 vālukaṃ kāṇḍakaṃ vālu tacchītaṃ madhuraṃ guru /
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 214.2 tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit //
DhanvNigh, 1, 216.1 āragvadho rase tikto gurūṣṇaḥ kṛmiśūlanut /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 2, 10.1 hapuṣā kaṭutiktoṣṇā gururvātabalāsajit /
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
DhanvNigh, Candanādivarga, 135.3 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //