Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara

Aitareyabrāhmaṇa
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
Atharvaveda (Śaunaka)
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 12, 1, 48.1 malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 17.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
BaudhDhS, 3, 10, 17.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
Gautamadharmasūtra
GautDhS, 3, 1, 19.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
GautDhS, 3, 1, 19.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
Gopathabrāhmaṇa
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
Jaiminīyabrāhmaṇa
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 16.0 caturthyādityam upasthāya gurumartham abhyuttiṣṭhet //
Kāṭhakasaṃhitā
KS, 21, 7, 63.0 gurumuṣṭināvokṣati //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
Vaitānasūtra
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
Vasiṣṭhadharmasūtra
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 22, 15.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
VasDhS, 22, 15.1 enaḥsu guruṣu gurūṇi laghuṣu laghūni //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 34.0 nāmnā tadantevāsinaṃ gurum apy ātmana ity eke //
Ṛgveda
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 8, 47, 7.1 na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
Arthaśāstra
ArthaŚ, 2, 11, 5.1 sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśaviddhaṃ ca praśastam //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Aṣṭasāhasrikā
ASāh, 10, 11.16 tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 11.0 saṃyoge guru //
Aṣṭādhyāyī, 3, 3, 103.0 guroś ca halaḥ //
Aṣṭādhyāyī, 4, 1, 78.0 aṇiñor anārṣayor gurūpottamayoḥ ṣyaṅ gotre //
Aṣṭādhyāyī, 5, 1, 132.0 yopadhād gurūpottamād vuñ //
Aṣṭādhyāyī, 6, 3, 11.0 madhyād gurau //
Aṣṭādhyāyī, 6, 4, 157.0 priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Buddhacarita
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante /
BCar, 11, 42.1 gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyasukhāya gharme /
BCar, 13, 51.1 gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
Carakasaṃhitā
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 1, 61.1 guruśītamṛdusnigdhamadhurasthirapicchilāḥ /
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 9.2 guru piṣṭamayaṃ tasmāttaṇḍulān pṛthukānapi /
Ca, Sū., 6, 9.2 paktā bhavati hemante mātrādravyagurukṣamaḥ //
Ca, Sū., 6, 16.1 gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā /
Ca, Sū., 6, 16.1 gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā /
Ca, Sū., 6, 23.2 gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet //
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 14, 64.1 vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā /
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 9.2 gurvamlaharitādānād ati śītāmbusevanāt //
Ca, Sū., 17, 24.1 āsyāsukhaiḥ svapnasukhairgurusnigdhātibhojanaiḥ /
Ca, Sū., 17, 26.2 kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca, Sū., 17, 34.1 atyādānaṃ gurusnigdham acintanam aceṣṭanam /
Ca, Sū., 17, 78.1 gurusnigdhāmlalavaṇānyatimātraṃ samaśnatām /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 20.1 guru cātarpaṇaṃ ceṣṭaṃ sthūlānāṃ karśanaṃ prati /
Ca, Sū., 21, 46.1 halīmakaḥ śiraḥśūlaṃ staimityaṃ gurugātratā /
Ca, Sū., 22, 13.2 guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam //
Ca, Sū., 22, 15.2 dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam /
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 23, 3.1 saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ /
Ca, Sū., 23, 6.2 tandrā klaibyamatisthaulyamālasyaṃ gurugātratā //
Ca, Sū., 24, 8.2 bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca //
Ca, Sū., 24, 13.1 vaivarṇyamagnisādaśca pipāsā gurugātratā /
Ca, Sū., 24, 40.1 gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 8.6 ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 55.2 svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ //
Ca, Sū., 26, 62.2 teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā //
Ca, Sū., 26, 64.1 mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca, Sū., 26, 95.1 mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu /
Ca, Sū., 27, 15.1 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ /
Ca, Sū., 27, 21.2 jīvano bṛṃhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ //
Ca, Sū., 27, 24.1 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ /
Ca, Sū., 27, 25.2 tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ //
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 57.1 gurūṣṇasnigdhamadhurā balopacayavardhanāḥ /
Ca, Sū., 27, 61.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Ca, Sū., 27, 65.2 gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ //
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Sū., 27, 79.1 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru /
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Sū., 27, 81.2 gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 27, 110.2 trapusairvārukaṃ svādu guru viṣṭambhi śītalam //
Ca, Sū., 27, 112.1 varcobhedīnyalābūni rūkṣaśītagurūṇi ca /
Ca, Sū., 27, 114.2 viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate //
Ca, Sū., 27, 117.1 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam /
Ca, Sū., 27, 119.2 balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ //
Ca, Sū., 27, 124.1 śītāḥ pīnasakartryaśca madhurā gurvya eva ca /
Ca, Sū., 27, 127.1 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam /
Ca, Sū., 27, 128.1 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam /
Ca, Sū., 27, 129.1 madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru /
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 27, 134.2 guru pārāvataṃ jñeyamarucyatyagnināśanam //
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 137.2 paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi //
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 144.1 svādūni sakaṣāyāṇi snigdhaśītagurūṇi ca /
Ca, Sū., 27, 156.2 durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ guru //
Ca, Sū., 27, 157.2 gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ //
Ca, Sū., 27, 159.1 śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru /
Ca, Sū., 27, 159.2 śleṣmalaṃ guru viṣṭambhi cāṅkoṭaphalamagnijit //
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Sū., 27, 164.2 kaṣāyamadhurāmlāni vātalāni gurūṇi ca //
Ca, Sū., 27, 175.2 āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ //
Ca, Sū., 27, 176.2 snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 5, 11.1 guruśītamatisnigdhamatimātraṃ samaśnatām /
Ca, Vim., 5, 13.1 abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca /
Ca, Vim., 7, 3.1 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ guruvyādhitaḥ laghuvyādhitaśca /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Indr., 8, 14.1 stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 53.2 srotobhirvisṛtā doṣā guravo rasavāhibhiḥ //
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Ca, Cik., 3, 108.2 mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca //
Ca, Cik., 3, 133.2 aruciścāvipākaśca gurutvamudarasya ca //
Ca, Cik., 3, 135.2 stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā //
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 195.2 gurūṣṇasnigdhamadhurān kaṣāyāṃśca navajvare //
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 330.1 sajvaro jvaramuktaśca vidāhīni gurūṇi ca /
Ca, Cik., 5, 14.1 śītaṃ guru snigdhamaceṣṭanaṃ ca saṃpūraṇaṃ prasvapanaṃ divā ca /
Ca, Cik., 5, 40.1 guruḥ kaṭhinasaṃsthāno gūḍhamāṃsāntarāśrayaḥ /
Ca, Cik., 5, 48.2 śītalairgurubhiḥ snigdhairgulme jāte kaphātmake //
Ca, Cik., 5, 49.2 mando 'gnirvedanā mandā gurustimitakoṣṭhatā //
Ca, Cik., 5, 55.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
Ca, Cik., 1, 3, 62.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Ca, Cik., 2, 4, 36.1 yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru /
Ca, Cik., 2, 4, 50.1 bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam /
Lalitavistara
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
Mahābhārata
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 75, 2.4 phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare /
MBh, 1, 99, 48.2 sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ /
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 124, 22.18 vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca //
MBh, 1, 125, 22.1 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 224, 20.3 gurutvān mandapālasya tapasaśca viśeṣataḥ /
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 2, 66, 13.1 gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ /
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 34.2 nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 103, 25.2 mumoca patrāṇi tadā gurubhāraprapīḍitaḥ //
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 6, BhaGī 6, 22.2 yasminsthito na duḥkhena guruṇāpi vicālyate //
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 36.2 gurubhārasahaskandhe nāgasyāsim apātayat //
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 90, 21.2 samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 92, 51.1 apakṛttāśca patitā musalāni gurūṇi ca /
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 34, 12.2 aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat //
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 101, 31.2 aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām /
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 54.2 sārathiṃ ca gadā gurvī mamarda bharatarṣabha //
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 154, 27.2 gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt //
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 14, 33.2 ayaskuśāntān patitān musalāni gurūṇi ca //
MBh, 8, 17, 94.1 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 9, 31, 37.1 tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 9, 50, 32.2 jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 9, 57, 36.2 prahāragurupātācca mūrcheva samajāyata //
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 69, 43.1 dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 313, 15.1 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho /
MBh, 12, 314, 35.2 punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum //
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 18, 43.1 upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn /
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 136, 8.2 pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 3, 5.2 guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī //
Manusmṛti
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās tā gurubhāryayā //
ManuS, 2, 149.2 tam apīha guruṃ vidyāt śrutopakriyayā tayā //
ManuS, 2, 218.2 tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //
ManuS, 2, 246.2 dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet //
ManuS, 3, 153.2 pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā //
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
Rāmāyaṇa
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ār, 66, 4.2 tasmād asibhyām asyāśu bāhū chindāvahai gurū //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Yu, 45, 40.2 vṛkṣān ārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ //
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 116, 3.2 kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe //
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Saundarānanda
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 11, 24.1 yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet /
SaundĀ, 14, 7.1 atyākrānto hi kāyāgnirguruṇānnena śāmyati /
Saṅghabhedavastu
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 27.1 gurutvaprayatnasaṃyogānām utkṣepaṇam //
VaiśSū, 5, 1, 7.0 saṃyogābhāve gurutvāt patanam //
VaiśSū, 5, 1, 13.1 prayatnābhāve gurutvāt suptasya patanam //
VaiśSū, 5, 1, 18.1 saṃskārābhāve gurutvāt patanam //
VaiśSū, 5, 2, 3.0 apāṃ gurutvāt saṃyogābhāve patanam //
Amaruśataka
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 12.1 snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ /
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 3, 26.1 guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet /
AHS, Sū., 5, 6.2 sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru //
AHS, Sū., 5, 21.1 vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam /
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 5, 29.2 amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit //
AHS, Sū., 5, 41.2 śukranidrākaphakarā viṣṭambhigurudoṣalāḥ //
AHS, Sū., 5, 42.2 ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt //
AHS, Sū., 5, 45.1 vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ /
AHS, Sū., 5, 47.1 phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam /
AHS, Sū., 5, 57.1 satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru /
AHS, Sū., 5, 60.1 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham /
AHS, Sū., 5, 65.2 guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā //
AHS, Sū., 5, 67.1 gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ /
AHS, Sū., 5, 70.1 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā /
AHS, Sū., 5, 73.1 asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru /
AHS, Sū., 6, 6.2 svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ //
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 6, 12.2 bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ //
AHS, Sū., 6, 13.2 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ //
AHS, Sū., 6, 15.2 vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā //
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 6, 20.2 niṣpāvo vātapittāsrastanyamūtrakaro guruḥ //
AHS, Sū., 6, 22.1 gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt /
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 24.1 snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ /
AHS, Sū., 6, 31.2 viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ //
AHS, Sū., 6, 34.2 śāṇḍākīvaṭakaṃ dṛgghnaṃ doṣalaṃ glapanaṃ guru //
AHS, Sū., 6, 35.2 śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru //
AHS, Sū., 6, 37.2 pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ //
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Sū., 6, 41.1 vesavāro guruḥ snigdho balopacayavardhanaḥ /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 57.1 īṣaduṣṇagurusnigdhā bṛṃhaṇā vartakādayaḥ /
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Sū., 6, 60.1 guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt /
AHS, Sū., 6, 61.1 gurūṣṇasnigdhamadhurā vargāś cāto yathottaram /
AHS, Sū., 6, 63.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
AHS, Sū., 6, 69.1 puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ /
AHS, Sū., 6, 84.1 snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param /
AHS, Sū., 6, 84.2 gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā //
AHS, Sū., 6, 86.1 jīvanī bṛṃhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam /
AHS, Sū., 6, 88.1 bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru /
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 101.2 gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt //
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 6, 121.1 urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam /
AHS, Sū., 6, 127.2 jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam //
AHS, Sū., 6, 129.1 gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt /
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 132.1 bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru /
AHS, Sū., 6, 135.1 svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru /
AHS, Sū., 6, 136.1 pakvam āśu jarāṃ yāti nātyuṣṇagurudoṣalam /
AHS, Sū., 6, 137.1 gurūṣṇavīryaṃ vātaghnaṃ saraṃ sakaramardakam /
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Sū., 6, 149.1 romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru /
AHS, Sū., 6, 161.2 śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī //
AHS, Sū., 8, 1.2 mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api //
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 8, 45.2 adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ //
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 5.2 tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam //
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Sū., 9, 12.2 vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu //
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 9, 28.2 svādur guruś ca godhūmo vātajid vātakṛd yavaḥ //
AHS, Sū., 10, 20.1 kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ /
AHS, Sū., 10, 38.2 paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ //
AHS, Sū., 12, 69.1 gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt /
AHS, Sū., 12, 70.1 guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ /
AHS, Sū., 12, 71.1 tato 'lpam alpavīryaṃ vā guruvyādhau prayojitam /
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 17, 28.2 nivātaṃ gṛham āyāso guruprāvaraṇaṃ bhayam //
AHS, Sū., 23, 14.2 gurau madhye laghau doṣe tāṃ krameṇa prayojayet //
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Śār., 1, 36.1 tṛptir gurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam /
AHS, Śār., 1, 44.1 ativyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru /
AHS, Śār., 1, 45.2 upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam //
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 5, 11.1 śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā /
AHS, Śār., 5, 12.2 yasyānimittam aṅgāni gurūṇyatilaghūni vā //
AHS, Nidānasthāna, 1, 17.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 3, 4.2 śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 3, 26.1 kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru /
AHS, Nidānasthāna, 5, 56.2 snigdhagurvamlalavaṇabhojanena kaphodbhavā //
AHS, Nidānasthāna, 6, 34.2 gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat //
AHS, Nidānasthāna, 7, 38.1 ucchūnopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ /
AHS, Nidānasthāna, 8, 10.1 abhīkṣṇam guru durgandhaṃ vibaddham anubaddharuk /
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 8, 27.2 hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru //
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 9, 14.1 vastir nistudyata iva śleṣmaṇā śītalo guruḥ /
AHS, Nidānasthāna, 9, 30.2 mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ //
AHS, Nidānasthāna, 10, 2.2 svādvamlalavaṇasnigdhagurupicchilaśītalam //
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Nidānasthāna, 13, 25.2 atimātram athānyasya gurvamlasnigdhaśītalam //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 13, 63.1 mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ /
AHS, Nidānasthāna, 14, 16.2 sthiraṃ styānaṃ guru snigdhaṃ śvetaraktam anāśugam //
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 47.1 śītoṣṇadravasaṃśuṣkagurusnigdhair niṣevitaiḥ /
AHS, Nidānasthāna, 15, 50.1 parakīyāviva gurū syātām atibhṛśavyathau /
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 21.2 gurubhārātiruditahāsyādyair vikṛto gadān //
AHS, Nidānasthāna, 16, 27.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 4, 12.1 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ vā guru vāguru /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 8, 97.1 śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ /
AHS, Cikitsitasthāna, 8, 97.2 hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 14, 100.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
AHS, Cikitsitasthāna, 19, 49.2 lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi //
AHS, Cikitsitasthāna, 21, 32.1 palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam /
AHS, Kalpasiddhisthāna, 2, 52.2 guru prakopi vātasya pittaśleṣmavilāyanam //
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Utt., 10, 13.1 guruḥ snigdho 'mbubindvābho balāsagrathitaṃ smṛtaṃ /
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 18, 20.1 śūlakledagurutvānāṃ vidhireṣa nivartakaḥ /
AHS, Utt., 20, 2.1 vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam /
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 24.2 dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ //
AHS, Utt., 21, 32.2 śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ //
AHS, Utt., 21, 48.2 galaugho mūrdhagurutātandrālālājvarapradaḥ //
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
ASaṃ, 1, 12, 32.2 romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru //
ASaṃ, 1, 22, 15.2 tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt //
Bhallaṭaśataka
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 41.2 guruśokasahāyena sahasaivābhyabhūyata //
BKŚS, 1, 87.2 nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram //
BKŚS, 5, 33.1 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ /
BKŚS, 9, 41.1 nidhāya jaghane hastau vinamayya gurutrikam /
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 10, 257.1 evam uttejitas tasyā gurubhir vacanair aham /
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 18, 96.1 guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ /
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 18, 695.1 vadhūḥ samudradinnā te gurusāraṃ ca taddhanam /
BKŚS, 19, 5.1 tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 434.1 tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca /
BKŚS, 21, 19.2 asāro gurusārāṇi darśanāni viḍambayet //
BKŚS, 21, 134.2 durvāragurupūreṇa sahasākṛṣya nīyate //
BKŚS, 22, 10.1 bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt /
BKŚS, 22, 39.1 kārye hi guruṇi prāpte mithyā satyam apīṣyate /
BKŚS, 22, 113.2 udamīlayad ātāmre locane gurutārake //
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
BKŚS, 25, 103.2 alaṃkārakalāpasya gurusārasya dhāraṇam //
BKŚS, 27, 113.1 yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 8, 208.0 audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ //
Harṣacarita
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 8, 26.1 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ /
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 13, 15.1 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 15, 21.2 jvalitānyaguṇair gurvī sthitā tejasi mānyatā //
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 43.2 hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Kumārasaṃbhava
KumSaṃ, 2, 11.1 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 4, 15.2 virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām //
KumSaṃ, 6, 50.2 namayan sāragurubhiḥ pādanyāsair vasundharām //
Kāmasūtra
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
Kātyāyanasmṛti
KātySmṛ, 1, 82.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
KātySmṛ, 1, 101.2 gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 315.1 anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru /
KātySmṛ, 1, 315.1 anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru /
Kāvyādarśa
KāvĀ, 1, 81.1 tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ /
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 74.1 vahanti girayo meghānabhyupetān gurūnapi /
KāvyAl, 2, 74.2 garīyāneva hi gurūn bibharti praṇayāgatān //
KāvyAl, 3, 28.1 śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
Kūrmapurāṇa
KūPur, 1, 10, 8.2 nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum //
KūPur, 2, 12, 32.2 jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ //
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 49.2 mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt //
Liṅgapurāṇa
LiPur, 1, 9, 3.2 ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ //
LiPur, 1, 9, 40.2 laghutvaṃ ca gurutvaṃ ca pāṇibhyāṃ vāyudhāraṇam //
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 75, 4.2 guruprakāśakaṃ jñānamityanye munayo dvijāḥ //
LiPur, 1, 85, 89.2 etāni gurave dadyād bhaktyā ca vibhave sati //
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 2, 9, 47.1 kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
Matsyapurāṇa
MPur, 6, 11.2 nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ //
MPur, 29, 4.1 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare /
MPur, 118, 20.1 bījapūraiḥ sakarpūrairgurubhiścāgurudrumaiḥ /
MPur, 135, 59.1 te pīḍyamānā gurubhirgiribhiśca gaṇeśvarāḥ /
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
MPur, 169, 4.2 ye padmasāraguravastāndivyān parvatānviduḥ //
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Nāradasmṛti
NāSmṛ, 1, 1, 7.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 15/16, 2.2 gauravānukramād asya daṇḍo 'py atra kramād guruḥ //
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 26.2 gurutvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam //
Su, Sū., 20, 23.3 gururvidāhajanano raktapittābhivardhanaḥ //
Su, Sū., 21, 15.1 śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 40, 10.10 tayor madhurākhyo guruḥ kaṭukākhyo laghur iti /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Su, Sū., 45, 31.2 tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 54.2 āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su, Sū., 45, 56.1 nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru /
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 63.2 tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇam ucyate //
Su, Sū., 45, 70.2 vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 78.2 dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ //
Su, Sū., 45, 91.1 guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ /
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 99.1 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 116.2 kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 45, 135.1 paicchilyāt svādubhūyastvādbhrāmaraṃ gurusaṃjñitam /
Su, Sū., 45, 137.1 svādupākaṃ guru himaṃ picchilaṃ raktapittajit /
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 151.2 avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā //
Su, Sū., 45, 155.1 kośakāro guruḥ śīto raktapittakṣayāpahaḥ /
Su, Sū., 45, 158.1 gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ /
Su, Sū., 45, 158.2 pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 45, 179.1 viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā /
Su, Sū., 45, 182.1 dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ /
Su, Sū., 45, 190.1 kṛmimedo'nilaharo maireyo madhuro guruḥ /
Su, Sū., 45, 192.2 navaṃ madyamabhiṣyandi guru vātādikopanam //
Su, Sū., 45, 198.2 sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru //
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 46, 17.2 īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ //
Su, Sū., 46, 34.1 māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ /
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 51.2 vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam //
Su, Sū., 46, 61.1 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ /
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Su, Sū., 46, 69.2 kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ //
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 73.1 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ /
Su, Sū., 46, 77.1 madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ /
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 88.1 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Su, Sū., 46, 99.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 101.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 102.1 svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru /
Su, Sū., 46, 107.1 gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ /
Su, Sū., 46, 114.1 nādeyā madhurā matsyā guravo mārutāpahāḥ /
Su, Sū., 46, 119.1 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
Su, Sū., 46, 122.1 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
Su, Sū., 46, 123.2 kiṃcinmuktvā śirodeśamatyarthaṃ guravastu te //
Su, Sū., 46, 124.1 adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
Su, Sū., 46, 127.1 arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam /
Su, Sū., 46, 131.2 gurupūrvaṃ vijānīyāddhātavastu yathottaram //
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Sū., 46, 132.2 pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām //
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 140.1 amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ /
Su, Sū., 46, 148.1 kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru /
Su, Sū., 46, 150.1 svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit /
Su, Sū., 46, 153.2 kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 154.2 bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //
Su, Sū., 46, 156.2 vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam //
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 161.2 vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru //
Su, Sū., 46, 162.2 vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt /
Su, Sū., 46, 165.1 kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam /
Su, Sū., 46, 166.2 snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru //
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Sū., 46, 173.2 pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru //
Su, Sū., 46, 175.1 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru /
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 180.1 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam /
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 183.1 raktapittaharāṇyāhurgurūṇi madhurāṇi ca /
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 188.1 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca /
Su, Sū., 46, 192.1 śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru /
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Sū., 46, 193.2 guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam //
Su, Sū., 46, 197.1 aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam /
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 223.1 teṣāṃ gurvī svāduśītā pippalyārdrā kaphāvahā /
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 248.1 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 296.1 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /
Su, Sū., 46, 296.3 puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //
Su, Sū., 46, 299.2 gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //
Su, Sū., 46, 304.1 gurū viṣṭambhiśītau ca śṛṅgāṭakakaśerukau /
Su, Sū., 46, 304.2 piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam //
Su, Sū., 46, 305.2 veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ //
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 307.1 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam /
Su, Sū., 46, 346.1 viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /
Su, Sū., 46, 348.1 adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ /
Su, Sū., 46, 349.2 guravo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 354.1 pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru /
Su, Sū., 46, 356.2 jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Sū., 46, 366.2 vesavāro guruḥ snigdho balyo vātarujāpahaḥ //
Su, Sū., 46, 377.1 dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ /
Su, Sū., 46, 382.1 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Sū., 46, 388.2 gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam //
Su, Sū., 46, 394.1 vātapittaharā vṛṣyā guravo raktamāṃsalāḥ /
Su, Sū., 46, 394.2 bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ //
Su, Sū., 46, 396.1 guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ /
Su, Sū., 46, 397.1 gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ /
Su, Sū., 46, 397.2 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ //
Su, Sū., 46, 400.1 vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṃhaṇāḥ /
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 403.1 balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ /
Su, Sū., 46, 403.2 kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ //
Su, Sū., 46, 404.1 virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ /
Su, Sū., 46, 406.1 vidāhinastailakṛtā guravaḥ kaṭupākinaḥ /
Su, Sū., 46, 407.2 bhakṣyā balyāśca guravo bṛṃhaṇā hṛdayapriyāḥ //
Su, Sū., 46, 409.1 sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ /
Su, Sū., 46, 409.2 kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ //
Su, Sū., 46, 412.1 gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt /
Su, Sū., 46, 415.1 pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ /
Su, Sū., 46, 493.2 mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //
Su, Sū., 46, 494.3 peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram //
Su, Sū., 46, 495.1 gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate /
Su, Sū., 46, 495.2 dravottaro dravaścāpi na mātrāgururiṣyate //
Su, Sū., 46, 517.1 picchilo jīvano balyaḥ saṃdhānaḥ śleṣmalo guruḥ /
Su, Sū., 46, 518.2 sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ //
Su, Nid., 1, 38.1 adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte /
Su, Nid., 1, 39.1 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Nid., 9, 15.2 gurvasātmyaviruddhānnaśuṣkasaṃsṛṣṭabhojanāt //
Su, Nid., 9, 37.2 tato medaḥprabhaṃ snigdhaṃ śuklaṃ śītamatho guru //
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 16, 7.2 kaṇḍūmantau kaphācchūnau picchilau śītalau gurū //
Su, Nid., 16, 10.1 māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau /
Su, Nid., 16, 11.2 acchaṃ sphaṭikasaṃkāśam āsrāvaṃ sravato gurū //
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 4, 25.1 kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 8, 54.1 vyāyāmaṃ maithunaṃ kopaṃ pṛṣṭhayānaṃ gurūṇi ca /
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 19, 4.1 atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 25, 6.1 gurvābharaṇasaṃyogāttāḍanādgharṣaṇād api /
Su, Cik., 32, 6.1 sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Cik., 37, 87.2 gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ //
Su, Cik., 37, 90.1 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam /
Su, Cik., 39, 4.1 so 'nnairatyarthagurubhir upayuktaiḥ praśāmyati /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 2, 10.1 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā /
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Utt., 1, 22.1 gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ /
Su, Utt., 3, 11.2 srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ /
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 18, 14.1 gurvāvilam atisnigdham aśrukaṇḍūpadehavat /
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 24, 9.2 śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 39, 118.1 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam /
Su, Utt., 39, 148.2 gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana //
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 40, 3.1 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 29.2 gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām //
Su, Utt., 50, 3.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 54, 3.2 avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ //
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 59, 6.2 saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati //
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 33.1 tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca /
Su, Utt., 64, 40.1 varjayenmadhurasnigdhadivāsvapnagurudravān /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 13.2 guru varaṇakam eva tamaḥ pradīpavaccārthato vṛttiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.7 guru varaṇakam eva tamaḥ /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.32 gurutvāntarakāryāgrahaṇāt /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 12.2, 1.17 rajaḥ pravartakatvāt sarvatra laghu sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 3, 1.0 vidhārakavāyvabhrasaṃyogābhāve 'pāṃ gurutvāt patanakarma bhavati //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 2.0 evaṃ gurutvadravatvasnehānām //
Viṣṇupurāṇa
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 20, 75.1 niḥśeṣajagadādhāraguruṇā patatopari /
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
Viṣṇusmṛti
ViSmṛ, 28, 13.1 guroḥ pūrvotthānaṃ caramaṃ saṃveśanam //
ViSmṛ, 31, 1.1 trayaḥ puruṣasyātiguravo bhavanti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
YSBhā zu YS, 1, 30.1, 1.7 ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
Śatakatraya
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
ŚTr, 1, 45.2 ataś cānaikāntyād gurulaghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṃkocayati ca //
ŚTr, 1, 60.1 ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.1 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam /
ṚtuS, Pañcamaḥ sargaḥ, 2.2 gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām //
ṚtuS, Pañcamaḥ sargaḥ, 12.2 tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 6.2 yasmād dṛṣṭo yavaḥ svādur gururapyanilapradaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.2 svādupāko 'pi cayakṛtsnigdhoṣṇaṃ guru phāṇitam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 3.0 eke khāraṇādiprabhṛtayaḥ gurvādīn guṇān vīryaṃ ca vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 2.0 tena carakeṇa gurvādiṣv eva vīryākhyā varṇyate //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 9.0 sādhakatamatvaṃ ca gurvādīnām eva //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 7.0 gurvādīnāmaṣṭānāṃ yogarūḍhā vīryasaṃjñeti bhāvaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 6.0 gurvādīn apyuṣṇaśītau //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.2 gurvādīnāṃ viśeṣe'pi svajāteranatikramāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.1 gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.2 kaṭupākarasasnigdhagurutvaiḥ kaphavātajit /
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 22.1 āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṃ madhucyudguru cāvyalīkam /
BhāgPur, 3, 18, 18.1 evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca /
BhāgPur, 4, 8, 44.2 śanair vyudasyābhidhyāyen manasā guruṇā gurum //
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
Bhāratamañjarī
BhāMañj, 1, 1382.1 sasarpāghaṭṭayanviśvaṃ saṃrambhagurugarjitaiḥ /
BhāMañj, 5, 202.2 tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 659.1 taṃ bhīmaḥ pratijagrāha saṃrambhagurugarjitam /
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 13, 964.1 lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 18.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 84.2 tiktā karkaṭaśṛṅgī ca guruścordhvasamīrajit //
DhanvNigh, 1, 88.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣajit /
DhanvNigh, 1, 107.2 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru //
DhanvNigh, 1, 115.1 śrīparṇī svarase tiktā gurūṣṇā raktapittajit /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 144.1 vidārī śiśirā svādurguruḥ snigdhā samīrajit /
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, 1, 175.1 vālukaṃ kāṇḍakaṃ vālu tacchītaṃ madhuraṃ guru /
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 214.2 tatpakvaṃ pittakaphakṛd durjaraṃ guru vātajit //
DhanvNigh, 1, 216.1 āragvadho rase tikto gurūṣṇaḥ kṛmiśūlanut /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 2, 10.1 hapuṣā kaṭutiktoṣṇā gururvātabalāsajit /
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
DhanvNigh, Candanādivarga, 135.3 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 41.2 sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam //
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 72, 15.1 gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau /
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
GarPur, 1, 146, 18.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 148, 5.1 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
GarPur, 1, 149, 8.2 kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru //
GarPur, 1, 155, 28.2 gurubhistimitairaṅge rājadharmāvabandhān //
GarPur, 1, 156, 38.2 utsannopacitasnigdhastabdhavṛttagurusthirāḥ //
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
GarPur, 1, 157, 26.1 hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru /
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
GarPur, 1, 158, 14.2 bastirnistudyata iva śleṣmaṇā śītalo guruḥ //
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
GarPur, 1, 159, 14.2 svādvamlalavaṇasnigdhagurupicchilaśītam //
GarPur, 1, 160, 25.2 kaphāttīvro guruḥ snigdhaḥ kaṇḍūmānkaṭhino 'lparuk //
GarPur, 1, 160, 47.1 gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat /
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 20.1 nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
GarPur, 1, 162, 26.1 atimātraṃ yadāseved gurum atyantaśītalam /
GarPur, 1, 162, 35.1 kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
GarPur, 1, 163, 20.1 snigdho 'sito mecakābho malinaḥ śothavānguruḥ /
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
GarPur, 1, 166, 45.1 śītoṣṇadravasaṃśuṣkagurusnigdhaiśca sevitaiḥ /
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 168, 6.1 svādvamlalavaṇasnigdhaguruśītātibhojanāt /
GarPur, 1, 168, 17.1 madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ /
GarPur, 1, 169, 2.2 śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ //
GarPur, 1, 169, 4.2 vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ //
GarPur, 1, 169, 5.2 māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ //
GarPur, 1, 169, 20.2 vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru //
GarPur, 1, 169, 25.1 kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham /
GarPur, 1, 169, 28.2 śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca //
Gītagovinda
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
GītGov, 9, 4.1 tālaphalāt api gurum atisarasam /
GītGov, 9, 12.1 janayasi manasi kim iti gurukhedam /
GītGov, 11, 41.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 43.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 45.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 47.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 49.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 51.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 53.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 55.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
Kathāsaritsāgara
KSS, 4, 1, 81.2 satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat //
KSS, 4, 2, 188.2 sudhārthaṃ darśayāmāsa garuḍo guru pauruṣam //
KSS, 5, 2, 42.1 laghūn unnamayan bhāvān gurūn apyavapātayan /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.2 sthūlatvak sarasā svalpabījā gurvī harītakī //
MPālNigh, Abhayādivarga, 36.1 tatpakvam pittakaphakṛcchuṣkaṃ guru samīrajit /
MPālNigh, Abhayādivarga, 44.1 vṛddhaṃ guru tridoṣaṃ syāddurjaram pūtimārutam /
MPālNigh, Abhayādivarga, 49.1 kāśmarī jvaraśūlaghnī vīryoṣṇā madhurā guruḥ /
MPālNigh, Abhayādivarga, 50.0 phalaṃ rasāyanaṃ keśyaṃ bṛṃhaṇaṃ śukralaṃ guru //
MPālNigh, Abhayādivarga, 59.2 śāliparṇī guruśchardijvaraśvāsātisāranut //
MPālNigh, Abhayādivarga, 69.2 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ //
MPālNigh, Abhayādivarga, 71.2 kākolīyugalaṃ śītaṃ śukralam madhuraṃ guru //
MPālNigh, Abhayādivarga, 73.1 medāyugmaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
MPālNigh, Abhayādivarga, 80.0 madhuyaṣṭī guruḥ śītā balyā tṛṭchardipittanut /
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
MPālNigh, Abhayādivarga, 90.2 sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru /
MPālNigh, Abhayādivarga, 105.2 jayapālo guruḥ snigdho recī pittakaphāpahaḥ //
MPālNigh, Abhayādivarga, 118.1 āragvadho guruḥ svāduḥ śītalomṛdurecanaḥ /
MPālNigh, Abhayādivarga, 125.3 tatphalaṃ śītalaṃ svādu śleṣmalam bṛṃhaṇaṃ guru //
MPālNigh, Abhayādivarga, 127.1 sehuṇḍo recanas tīkṣṇo dīpanaḥ kaṭuko guruḥ /
MPālNigh, Abhayādivarga, 155.2 tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham /
MPālNigh, Abhayādivarga, 173.1 rāsnāmapācanī tiktā gurūṣṇā śleṣmavātajit /
MPālNigh, Abhayādivarga, 177.1 prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā /
MPālNigh, Abhayādivarga, 179.1 śatāvarī guruḥ śītā svāduḥ snigdhā rasāyanī /
MPālNigh, Abhayādivarga, 186.2 gurvī nāgabalā vṛṣyā viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 187.2 tasyāḥ phalaṃ himaṃ svādustambhanaṃ guru lekhanam /
MPālNigh, Abhayādivarga, 217.2 guruḥ pittāsrapavanadāhān hanti rasāyinī //
MPālNigh, Abhayādivarga, 223.1 mūrvā sarā guruḥ svādustiktā pittāsramehanut /
MPālNigh, Abhayādivarga, 226.1 gururuṣṇā viṣaśleṣmaśophayonyakṣiśūlajit /
MPālNigh, Abhayādivarga, 258.1 haṃsapādī guruḥ śītā hanti raktaviṣavraṇān /
MPālNigh, Abhayādivarga, 266.1 musalī madhurā vṛṣyā vīryoṣṇā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 268.1 kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 269.2 putrajīvo gurur vṛṣyo garbhadaḥ śleṣmavātakṛt //
MPālNigh, Abhayādivarga, 275.1 dugdhikoṣṇā gurū rūkṣā vātalā garbhakāriṇī /
MPālNigh, Abhayādivarga, 281.1 droṇapuṣpī gurū rūkṣā svādūṣṇā vātapittanut /
MPālNigh, Abhayādivarga, 286.1 suvarcalā guruḥ śītā mūtralā kaphavātajit /
MPālNigh, Abhayādivarga, 299.1 mocakaḥ śītalo grāhī gururvṛṣyo'tisārajit /
MPālNigh, Abhayādivarga, 306.3 kṣurakaḥ vṛṣyo gururvātakaphāsrajit //
MPālNigh, Abhayādivarga, 307.3 tadbījaṃ vṛṣyaṃ snigdhaṃ kaphakaraṃ guru //
MPālNigh, Abhayādivarga, 320.3 yavānī pācanī rūkṣā grāhiṇī mādinī guruḥ //
MPālNigh, Abhayādivarga, 321.2 vṛṣyo balyaḥ khasatilaḥ śleṣmalo vātajit guruḥ /
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
MPālNigh, 2, 38.2 hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ //
MPālNigh, 2, 59.2 kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam //
MPālNigh, 4, 3.0 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 9.2 kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //
MPālNigh, 4, 15.1 lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
Mukundamālā
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
Mātṛkābhedatantra
MBhT, 10, 4.1 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate /
Narmamālā
KṣNarm, 1, 144.2 dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām //
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.2 dhānyaṃ vāsāṃsi śākaṃ vā gurave prītim āvahet //
Rasamañjarī
RMañj, 2, 51.1 akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ /
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 3, 31.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RMañj, 4, 6.2 ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //
RMañj, 5, 15.2 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //
RMañj, 5, 65.2 vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //
RMañj, 6, 202.1 gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /
Rasaprakāśasudhākara
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 60.1 aṣṭadhāroṣṭhaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 6, 17.2 cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //
RPSudh, 6, 28.1 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 6, 76.1 sthūlā varāṭikā proktā guruśca śleṣmapittahā /
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
Rasaratnasamuccaya
RRS, 2, 52.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 106.1 tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
RRS, 2, 138.1 capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /
RRS, 3, 64.1 īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 3, 106.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RRS, 3, 114.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RRS, 3, 140.0 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RRS, 3, 156.1 sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
RRS, 3, 159.3 gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 4, 50.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 5, 25.1 ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /
RRS, 5, 28.1 raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 80.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 8, 30.1 tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 11, 127.3 kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //
RRS, 13, 66.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
RRS, 16, 124.1 pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
Rasaratnākara
RRĀ, R.kh., 4, 52.2 sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 8, 30.2 suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //
RRĀ, R.kh., 10, 30.1 uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru /
Rasendracintāmaṇi
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 6, 83.2 vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /
RCint, 7, 20.1 uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
RCint, 8, 24.1 śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
RCint, 8, 234.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Rasendracūḍāmaṇi
RCūM, 10, 55.2 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RCūM, 10, 61.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 10, 99.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 11, 33.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /
RCūM, 11, 50.2 īṣatpītā gurusnigdhā pītikā viṣanāśinī //
RCūM, 11, 67.1 nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
RCūM, 11, 70.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RCūM, 11, 78.2 kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
RCūM, 11, 101.2 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RCūM, 12, 4.2 śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RCūM, 12, 45.1 ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 51.1 vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RCūM, 14, 30.1 ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 85.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
Rasendrasārasaṃgraha
RSS, 1, 126.2 rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam //
RSS, 1, 141.1 supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham /
RSS, 1, 196.3 mūtrarogaharaḥ kledī kṣayahā kharparo guruḥ //
RSS, 1, 257.1 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam /
RSS, 1, 259.2 guru snigdhaṃ kumāraṃ ca tāramuttamamiṣyate //
RSS, 1, 347.2 vayasyaṃ guru cakṣuṣyaṃ sarvamedo'nilāpaham //
Rasādhyāya
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
Rasārṇava
RArṇ, 7, 103.2 guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //
RArṇ, 7, 111.0 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
Ratnadīpikā
Ratnadīpikā, 1, 32.1 gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam /
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Ratnadīpikā, 1, 61.0 rogādikaṃ gurutvaṃ ca dhatte vajram aśodhitam //
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Ratnadīpikā, 3, 11.2 laghuratnaṃ praśaṃsanti gurutvaṃ padmarāgakam //
Ratnadīpikā, 4, 9.1 guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 3.0 garimā gurutvaprāptiḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Parp., 38.1 prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
RājNigh, Pipp., 82.1 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
RājNigh, Pipp., 121.1 pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā /
RājNigh, Pipp., 148.2 śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param //
RājNigh, Pipp., 157.1 tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā /
RājNigh, Pipp., 194.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
RājNigh, Śat., 20.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
RājNigh, Śat., 104.1 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
RājNigh, Śat., 114.1 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
RājNigh, Mūl., 16.2 durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru //
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 51.1 rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ /
RājNigh, Mūl., 57.1 palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ /
RājNigh, Mūl., 70.2 dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ //
RājNigh, Mūl., 72.2 pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ //
RājNigh, Mūl., 163.2 guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā //
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 196.2 balapuṣṭikarī hṛdyā gurur vāteṣu ninditā //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 206.1 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
RājNigh, Mūl., 211.1 vālukāni ca sarvāṇi durjarāṇi gurūṇi ca /
RājNigh, Śālm., 27.1 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Śālm., 73.2 taraṭī tiktamadhurā gurur balyā kaphāpahṛt //
RājNigh, Śālm., 150.1 śūlī tu picchilā coṣṇā gurur gaulyā balapradā /
RājNigh, Prabh, 38.1 kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut /
RājNigh, Prabh, 96.1 tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ /
RājNigh, Kar., 52.1 sitapāṭalikā tiktā gurūṣṇā vātadoṣajit /
RājNigh, Āmr, 13.1 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 29.1 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 43.2 tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 49.1 nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 51.1 khubaraṃ nārikelasya snigdhaṃ guru ca durjaram /
RājNigh, Āmr, 62.1 piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru /
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 65.1 cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru /
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 78.2 pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ //
RājNigh, Āmr, 80.1 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Āmr, 172.1 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
RājNigh, Āmr, 182.2 doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru //
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 191.2 phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam //
RājNigh, Āmr, 192.1 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
RājNigh, Āmr, 234.1 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
RājNigh, 12, 91.2 maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā //
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 148.1 snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
RājNigh, 13, 165.1 svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, 13, 181.1 na nimno nirmalo gātramasṛṇo gurudīptikaḥ /
RājNigh, 13, 214.1 nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 43.1 anūpasalilaṃ svādu snigdhaṃ pittaharaṃ guru /
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 84.1 sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt /
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 14.2 sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam //
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Kṣīrādivarga, 39.1 śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param /
RājNigh, Kṣīrādivarga, 43.1 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 62.1 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
RājNigh, Kṣīrādivarga, 69.2 medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 118.0 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Śālyādivarga, 3.2 śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ //
RājNigh, Śālyādivarga, 48.1 kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ /
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 65.1 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
RājNigh, Śālyādivarga, 67.2 guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ //
RājNigh, Śālyādivarga, 68.1 snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ /
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Śālyādivarga, 88.2 śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ //
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Śālyādivarga, 101.2 īṣad vātakarā rucyā vidalā gurugrāhikā //
RājNigh, Śālyādivarga, 108.2 śiśirā vātulā balyāpy ādhmānagurupuṣṭidā //
RājNigh, Śālyādivarga, 110.1 nadīniṣpāvakastiktaḥ kaṭuko'sraprado guruḥ /
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
RājNigh, Śālyādivarga, 129.2 kaphapittaharo rūkṣo mohakṛdvātalo guruḥ //
RājNigh, Śālyādivarga, 142.2 ākulā guravo vṛṣyā madhurāḥ balakāriṇaḥ //
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Māṃsādivarga, 27.1 hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam /
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Māṃsādivarga, 36.0 tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 40.0 aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam //
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
RājNigh, Māṃsādivarga, 51.1 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Māṃsādivarga, 63.1 anye bakabalākādyā guravo māṃsabhakṣaṇāt /
RājNigh, Māṃsādivarga, 64.1 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 17.2 akṣataśca laghudrāvī tejasvī nirmalo guruḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 6.0 yathā gururmadhuro raso laghuramla ityādi //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 4.0 kimbhūteṣu gurvādiṣu samagretyādi //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 10.0 svarūpavirodho yathā gurulaghvoḥ śītoṣṇayośca //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Utt., 39, 14.2, 4.2 navā vṛttā ghanā snigdhā gurvī majjati cāpsu yā //
Smaradīpikā
Smaradīpikā, 1, 37.2 dhūrtā gurunitambā ca citriṇī śrīphalastanī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrāloka
TĀ, 6, 137.2 tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ //
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
Ānandakanda
ĀK, 1, 6, 105.1 tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu /
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 1, 9, 23.1 bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
ĀK, 1, 15, 146.2 yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ //
ĀK, 1, 15, 347.2 ahivaktreṣu satvañci snigdhāni ca gurūṇi ca //
ĀK, 1, 17, 49.1 rūkṣāhṛdyasthiragurupicchilākālabhojanam /
ĀK, 1, 19, 95.2 atiśītagurusnigdhasvādvamlalavaṇāni ca //
ĀK, 1, 24, 189.2 akṣayaśca laghudrāvī tejasvī nirmalo guruḥ //
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
ĀK, 2, 1, 50.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 1, 309.1 tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 3, 6.2 ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu //
ĀK, 2, 4, 3.2 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru //
ĀK, 2, 4, 4.1 nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 8, 6.2 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 146.2 na vimlo nirmalo gātro masṛṇo gurudīptikaḥ //
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
ĀK, 2, 8, 179.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
ĀK, 2, 8, 199.1 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ /
Āryāsaptaśatī
Āsapt, 2, 53.1 apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam /
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Āsapt, 2, 522.2 dharmaghaṭo 'sāv adharīkaroti laghum upari nayati gurum //
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 7.2 asṛkpūrṇā bhavetkoṣṇā gurvī sāmā garīyasī //
ŚdhSaṃh, 2, 11, 20.1 suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 13.0 koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 15.0 sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.2 sthūlaṃ vṛttaṃ guru snigdhaṃ raśmitārajalānvitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.3 snigdhaṃ ca svaccharūpaṃ ca baddhaṃ śuddhaṃ samaṃ guru //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.2 ghanaṃ guru ca nibiḍaṃ śṛṅgākāraṃ ca śṛṅgikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.1 pradīpanaṃ śikhiśikhākāraṃ ca gurucikkaṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
Abhinavacintāmaṇi
ACint, 1, 29.2 śuṣkasya tāvad guru tīkṣṇasattvāt tadarddhabhāgaḥ parikalpanīyaḥ //
ACint, 1, 122.2 stanyakṛd bṛṃhaṇo vṛṣyo garbhasandhānakṛd guru //
Agastīyaratnaparīkṣā
AgRPar, 1, 23.1 varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu /
AgRPar, 1, 35.1 svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam /
Bhāvaprakāśa
BhPr, 6, 2, 28.3 snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi /
BhPr, 6, 2, 50.2 ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā //
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 81.2 viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ //
BhPr, 6, 2, 111.1 havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ /
BhPr, 6, 2, 122.1 aṣṭavargo himaḥ svādur bṛṃhaṇaḥ śukralo guruḥ /
BhPr, 6, 2, 131.1 medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
BhPr, 6, 2, 137.1 kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru /
BhPr, 6, 2, 141.1 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ /
BhPr, 6, 2, 146.1 yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt /
BhPr, 6, 2, 149.2 āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ //
BhPr, 6, 2, 165.0 rāsnāmapācinī tiktā gurūṣṇā kaphavātajit //
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 225.1 bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ /
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 6, 2, 242.1 khasabījāni balyāni vṛṣyāṇi sugurūṇi ca /
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 8.1 kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ /
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
BhPr, 6, Guḍūcyādivarga, 15.2 kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ //
BhPr, 6, Guḍūcyādivarga, 17.1 tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam /
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
BhPr, 6, Guḍūcyādivarga, 32.0 śāliparṇī guruśchardijvaraśvāsātisārajit //
BhPr, 6, 8, 8.2 tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 6, 8, 10.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 41.1 lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
BhPr, 6, 8, 129.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
BhPr, 6, 8, 133.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 6, 8, 161.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
BhPr, 7, 3, 1.2 tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 18.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
BhPr, 7, 3, 102.1 lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 232.1 gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /
Caurapañcaśikā
CauP, 1, 13.1 adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
CauP, 1, 28.2 vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
Gheraṇḍasaṃhitā
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 17.3 tattrilokaguruṃ viṣṇuṃ sarvadā vaha suvrata //
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.2 kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam //
Haribhaktivilāsa
HBhVil, 1, 55.2 sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ //
HBhVil, 5, 191.2 gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.2 svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //
KaiNigh, 2, 14.1 rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /
KaiNigh, 2, 24.2 lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //
KaiNigh, 2, 30.2 abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //
KaiNigh, 2, 45.1 manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /
KaiNigh, 2, 107.2 sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //
KaiNigh, 2, 114.1 pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /
KaiNigh, 2, 137.2 tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 22.2 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 26.1 gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate /
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Nāḍīparīkṣā, 1, 34.1 gurvīṃ vātavahāṃ nāḍīṃ garbheṇa saha lakṣayet /
Rasakāmadhenu
RKDh, 1, 1, 203.2 cikkaṇā picchilā gurvī kṛṣṇā mṛtsarvājitā //
RKDh, 1, 2, 28.1 puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
Rasasaṃketakalikā
RSK, 1, 44.1 pāradaḥ sarvarogaghno yogavāhī saro guruḥ /
RSK, 4, 73.1 bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
Sātvatatantra
SātT, 2, 56.2 jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 29.1 ādyapatanāsamavāyikāraṇaṃ gurutvaṃ /
Yogaratnākara
YRā, Dh., 7.2 tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam //
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 49.2 rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param //
YRā, Dh., 157.1 svarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam /
YRā, Dh., 168.2 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
YRā, Dh., 170.2 guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam //
YRā, Dh., 186.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
YRā, Dh., 289.1 kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā /
YRā, Dh., 376.1 sehuṇḍo recanastīkṣṇo dīpanaḥ kaṭuko guruḥ /
YRā, Dh., 383.1 jaipālo'sti gurustikto vāntikṛjjvarakuṣṭhanut /
YRā, Dh., 388.2 uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //