Occurrences

Narmamālā

Narmamālā
KṣNarm, 1, 89.2 kulācāryaḥ sa bhagavāneko hi gururāvayoḥ //
KṣNarm, 1, 133.2 śrīcarmakāraguruṇā rugṇanāthena bhāṣitam //
KṣNarm, 2, 54.1 tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ /
KṣNarm, 2, 77.2 durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ //
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 113.2 aśaucanidhayo yena guravo nopasevitāḥ //
KṣNarm, 2, 115.2 niyoginā yāgavidhau vijñapto bhagavānguruḥ //
KṣNarm, 3, 11.2 gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ //
KṣNarm, 3, 18.1 bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ /
KṣNarm, 3, 19.2 mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam //
KṣNarm, 3, 21.2 dhṛtā niyoginā yāgaparicaryāvidhau guroḥ //
KṣNarm, 3, 37.1 udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ /
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
KṣNarm, 3, 47.2 guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ //
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 76.2 guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram //
KṣNarm, 3, 81.1 tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā /
KṣNarm, 3, 82.2 gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt //
KṣNarm, 3, 85.1 prabhāte gururutthāya tvarayā kalaśapradaḥ /
KṣNarm, 3, 86.2 puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā //
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /