Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 22.1 sarvatrāpratihataguruvākyo 'nyatra pātakāt //
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 3, 33.1 bhrātṛpatnīnāṃ yuvatīnāṃ ca gurupatnīnāṃ jātavīryaḥ //
BaudhDhS, 1, 3, 35.1 prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ //
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 1, 13.1 gurutalpagas tapte lohaśayane śayīta //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 27.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
BaudhDhS, 2, 5, 9.2 gurusaṃkariṇaś caiva śiṣyasaṃkariṇaś ca ye /
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 10, 2.3 oṃ gurūn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.4 oṃ gurupatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 11, 13.1 brahmacārī guruśuśrūṣyā maraṇāt //
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
BaudhDhS, 2, 18, 19.3 havir brāhmaṇakāmyā ca guror vacanam auṣadham iti //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 4, 4, 10.1 sahasraṃ dakṣiṇā ṛṣabhaikādaśaṃ guruprasādo vā /
BaudhDhS, 4, 4, 10.2 guruprasādo vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 2, 11, 34.16 gurubhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 2, 56.1 gām atra gurave varaṃ dadāti //
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 10, 10.0 gurave gāṃ varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 28, 4.1 uttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
Chāndogyopaniṣad
ChU, 5, 10, 9.2 guros talpam āvasan brahmahā ca /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 1, 55.0 guroḥ pādopasaṃgrahaṇaṃ prātaḥ //
GautDhS, 1, 2, 14.1 gurudarśane kaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni //
GautDhS, 1, 2, 23.1 nāmagotre guroḥ samānato nirdiśet //
GautDhS, 1, 2, 27.1 adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśane cottiṣṭhet //
GautDhS, 1, 2, 33.1 viproṣyopasaṃgrahaṇaṃ gurubhāryāṇām //
GautDhS, 1, 2, 37.1 ācāryajñātiguruṣvalābhe 'nyatra //
GautDhS, 1, 2, 39.1 nivedya gurave 'nujñāto bhuñjīta //
GautDhS, 1, 2, 48.1 vidyānte gurur arthena nimantryaḥ //
GautDhS, 1, 2, 50.1 ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke //
GautDhS, 1, 3, 6.1 guroḥ karmaśeṣeṇa japet //
GautDhS, 1, 3, 7.1 gurvabhāve tadapatyavṛttis tadabhāve vṛddhe sabrahmacāriṇyagnau vā //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 1, 7, 3.1 samāpte brāhmaṇo guruḥ //
GautDhS, 1, 7, 5.1 pūrvaḥ pūrvo guruḥ //
GautDhS, 1, 9, 64.1 nānyam anyatra devagurudhārmikebhyaḥ //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 8, 4.1 pitṛdevagurubhṛtyabharaṇe 'pyanyat //
GautDhS, 2, 9, 5.1 guruprasūtā nartum atīyāt //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 6.1 vidyāguravo yonisaṃbandhāś ca vīkṣeran //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
GautDhS, 3, 5, 8.1 tapte lohaśayane gurutalpagaḥ śayīta //
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
GautDhS, 3, 5, 30.1 na tu khalu gurvartheṣu //
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 13.0 anumantritā guruṃ gotreṇābhivādayate //
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 2, 43.0 śāntiṃ kṛtvā gurum abhivādayate //
GobhGS, 3, 2, 47.0 ācchādayed gurum ity eke //
GobhGS, 3, 4, 2.0 upanyāhṛtya gurave //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 9.0 atra gurave varaṃ dadāti //
HirGS, 1, 7, 15.0 āhṛtya bhaikṣam iti gurave prāha //
HirGS, 1, 26, 16.1 atra gurave varaṃ dadāti vāsasī dhenum anaḍvāhaṃ vā //
HirGS, 2, 6, 20.1 gurave gāṃ dadāti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 9, 2.6 somaputro guruś caiva tāv ubhau pītakau smṛtau /
JaimGS, 2, 9, 2.10 pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam /
Kauśikasūtra
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Khādiragṛhyasūtra
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
KhādGS, 1, 4, 5.1 abhivādya gurūn gotreṇa visṛjed vācam //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 16.0 guror duruktavacanam //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 31, 5.1 yo gurus tam arhayet //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭham //
Mānavagṛhyasūtra
MānGS, 1, 2, 18.1 āmantrya gurūn guruvadhūśca svāngṛhān vrajet //
MānGS, 1, 2, 18.1 āmantrya gurūn guruvadhūśca svāngṛhān vrajet //
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
MānGS, 1, 16, 5.1 yo gurus tam arhayet //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 11.0 daṇḍadhāraṇamagniparicaraṇaṃ guruśuśrūṣā bhikṣācaryā //
PārGS, 2, 6, 4.0 guruṇānujñātaḥ //
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 2, 11, 7.0 gurau prete 'po 'bhyaveyād daśarātraṃ coparamet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
Taittirīyopaniṣad
TU, 1, 1, 1.1 āūṃ śrīgurubhyo namaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 7, 10.0 gurvadhīnaḥ //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 13, 24.1 gurusamīpe //
VasDhS, 13, 42.1 ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca //
VasDhS, 13, 54.1 guror gurau saṃnihite guruvadvṛttir iṣyate /
VasDhS, 13, 54.1 guror gurau saṃnihite guruvadvṛttir iṣyate /
VasDhS, 13, 54.1 guror gurau saṃnihite guruvadvṛttir iṣyate /
VasDhS, 13, 54.2 guruvad guruputrasya vartitavyam iti śrutiḥ //
VasDhS, 13, 54.2 guruvad guruputrasya vartitavyam iti śrutiḥ //
VasDhS, 14, 13.2 gurvarthaṃ dāram ujjihīrṣann arciṣyan devatātithīn /
VasDhS, 14, 20.1 ucchiṣṭam aguror abhojyam //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
VasDhS, 21, 10.1 catasras tu parityājyāḥ śiṣyagā gurugā ca yā /
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 23, 9.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bheṣajārthaṃ sarvaṃ prāśnīyāt //
VasDhS, 23, 10.1 guruprayuktaś cen mriyeta trīn kṛcchrāṃścared guruḥ //
VasDhS, 23, 10.1 guruprayuktaś cen mriyeta trīn kṛcchrāṃścared guruḥ //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
Vārāhagṛhyasūtra
VārGS, 5, 29.0 gurave nivedya //
VārGS, 5, 39.0 gurave brahmaṇe ca varam uttarāsaṅgaṃ ca dadāti //
VārGS, 9, 6.0 vede guruṇānujñātaḥ snāyāt //
VārGS, 9, 18.0 āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet //
VārGS, 9, 18.0 āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet //
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 20.0 hitakārī guror apratilomayan vācā //
ĀpDhS, 1, 2, 29.0 prakṣālayīta tv aśuciliptāni guror asaṃdarśe //
ĀpDhS, 1, 3, 15.0 guror udācāreṣv akartā svairikarmāṇi //
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
ĀpDhS, 1, 3, 33.0 vipravāse guror ācāryakulāya //
ĀpDhS, 1, 5, 9.0 guruprasādanīyāni karmāṇi svastyayanam adhyayanasaṃvṛttir iti //
ĀpDhS, 1, 5, 12.0 sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti //
ĀpDhS, 1, 5, 24.0 tathā gurukarmasu //
ĀpDhS, 1, 6, 1.0 sadā niśāyāṃ guruṃ saṃveśayet tasya pādau prakṣālya saṃvāhya //
ĀpDhS, 1, 6, 32.0 api cet tasya guruḥ syāt //
ĀpDhS, 1, 7, 2.0 nāpaparyāvarteta guroḥ pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
ĀpDhS, 1, 7, 17.0 bhartā gurum //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 1, 8, 15.0 vyupatodavyupajāvavyabhihāsodāmantraṇanāmadheyagrahaṇapreṣaṇānīti guror varjayet //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 8, 23.0 tasmin guror vṛttiḥ //
ĀpDhS, 1, 8, 26.0 antevāsyanantevāsī bhavati vinihitātmā gurāvanaipuṇam āpadyamānaḥ //
ĀpDhS, 1, 10, 2.0 vairamaṇo guruṣv aṣṭākya aupākaraṇa iti tryahāḥ //
ĀpDhS, 1, 10, 15.0 gurusaṃnidhau cādhīhi bho ity uktvādhīyīta //
ĀpDhS, 1, 14, 7.0 samāvṛttena sarve gurava upasaṃgrāhyāḥ //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 32, 10.0 stutiṃ ca guroḥ samakṣaṃ yathā susnātam iti //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
ĀpDhS, 2, 15, 5.0 bhāryāyāṃ paramagurusaṃsthāyāṃ cākālam abhojanam //
ĀpDhS, 2, 25, 10.0 gurūn amātyāṃś ca nātijīvet //
Āpastambagṛhyasūtra
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam //
ĀśvGS, 3, 10, 1.1 gurave prasrakṣyamāṇo nāma prabruvīta //
ĀśvGS, 4, 4, 17.0 dvādaśarātraṃ vā mahāguruṣu dānādhyayane varjayeran //
ĀśvGS, 4, 4, 19.0 gurau cāsapiṇḍe //
ĀśvGS, 4, 6, 1.0 guruṇābhimṛtā anyato vāpakṣīyamāṇā amāvāsyāyāṃ śāntikarma kurvīran //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 7, 22.0 yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 4, 8, 5.0 nocchritāsanopaviṣṭo gurusamīpe //
ŚāṅkhGS, 4, 12, 2.0 gurubhyaś ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 11.2 guror dārābhigamanāc ca tat pāvamānībhir aham punāmi //
Ṛgvidhāna
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
Aṣṭasāhasrikā
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 50.2 rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma //
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 40.2 guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan //
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
Carakasaṃhitā
Ca, Sū., 5, 105.2 mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 17, 5.1 hutāśaveśasya vacastacchrutvā gururabravīt /
Ca, Sū., 22, 7.2 stambhanaṃ stambhanīyāśca vaktumarhasi tadguro //
Ca, Sū., 22, 9.1 tadagniveśasya vaco niśamya gururabravīt /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Indr., 11, 25.1 bhiṣagbheṣajapānānnagurumitradviṣaśca ye /
Ca, Cik., 3, 10.1 tadagniveśasya vaco niśamya gururabravīt /
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Ca, Cik., 4, 4.2 vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro //
Ca, Cik., 4, 5.1 gururuvāca /
Ca, Cik., 4, 111.2 gururuktavānyathāvaccikitsite raktapittasya //
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Ca, Cik., 1, 4, 51.2 prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ //
Mahābhārata
MBh, 1, 1, 23.2 namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 1, 82.1 guruśuśrūṣayā kuntyā yamayor vinayena ca /
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 184.3 anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam //
MBh, 1, 2, 209.5 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ /
MBh, 1, 2, 213.2 putrarājyaṃ parityajya guruśuśrūṣaṇe ratā //
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.3 upayuktaś ca sa tenānivedya gurave /
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 3, 82.1 tasya mahatā kālena guruḥ paritoṣaṃ jagāma /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 84.2 karma vā kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 3, 99.3 tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum /
MBh, 1, 3, 99.5 kim upaharāmi gurvartham iti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 4, 5.2 dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ //
MBh, 1, 4, 7.1 tasminn adhyāsati gurāvāsanaṃ paramārcitam /
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 9, 4.1 yadi dattaṃ tapastaptaṃ guravo vā mayā yadi /
MBh, 1, 12, 5.11 śrīgurubhyo namaḥ /
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 25, 15.4 guruśāstre nibaddhānām anyonyam abhiśaṅkinām /
MBh, 1, 37, 1.3 mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā //
MBh, 1, 38, 26.4 tam anujñāpya vegena prajagāmāśramaṃ guroḥ //
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
MBh, 1, 46, 10.1 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 55, 3.2 guror vaktuṃ parispando mudā protsahatīva mām /
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 57, 98.2 nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau //
MBh, 1, 60, 42.1 yogācāryo mahābuddhir daityānām abhavad guruḥ /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 65, 34.3 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 1.16 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ /
MBh, 1, 68, 9.22 devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 56.2 gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ //
MBh, 1, 71, 18.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau /
MBh, 1, 71, 23.3 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat //
MBh, 1, 71, 32.5 vipreṇa punar āhūto vidyayā gurudehajaḥ /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 71, 48.2 samīkṣethā dharmavatīm avekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ //
MBh, 1, 71, 49.2 guroḥ sakāśāt samavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 71, 58.1 guror uṣya sakāśe tu daśa varṣaśatāni saḥ /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 72, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama /
MBh, 1, 72, 7.3 guror garīyasī vṛttyā tasmād gurutarā mama /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 72, 17.2 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ /
MBh, 1, 72, 17.3 guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām //
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 75, 20.4 guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam /
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 79, 13.1 gurudāraprasakteṣu tiryagyonigateṣu ca /
MBh, 1, 79, 27.4 guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām /
MBh, 1, 79, 27.5 guruprasādāt trailokyam anvaśāsacchatakratuḥ /
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 1, 86, 2.2 āhūtādhyāyī gurukarmasvacodyaḥ pūrvotthāyī caramaṃ copaśāyī /
MBh, 1, 103, 8.2 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ /
MBh, 1, 107, 37.35 guravastoṣitā vāpi tathāstu duhitā mama /
MBh, 1, 111, 33.2 yā vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 1, 115, 12.2 gurūn abhyupagacchanti yaśaso 'rthāya bhāmini //
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 119, 43.4 guruśikṣārtham anvicchan gautamaṃ tān nyavedayat /
MBh, 1, 121, 7.5 sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 122, 26.2 mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ //
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 122, 39.1 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha /
MBh, 1, 122, 47.1 sūtaputraśca rādheyo guruṃ droṇam iyāt tadā /
MBh, 1, 122, 47.16 samam ācāryaputreṇa gurum abhyeti phālgunaḥ /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 1, 123, 37.5 manīṣitaṃ tvayā vīra guror dattaṃ mamojasā /
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 50.2 tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ //
MBh, 1, 123, 60.2 tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ //
MBh, 1, 123, 78.2 jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ /
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 125, 4.4 guror ājñā bhīma iti gāndhāre guruśāsanam /
MBh, 1, 125, 4.4 guror ājñā bhīma iti gāndhāre guruśāsanam /
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 125, 22.1 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ /
MBh, 1, 126, 20.2 guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ //
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 1.5 kṛtāstrāṃśca tataḥ śiṣyāṃścodayāmāsa vai guruḥ /
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 149, 18.1 guruṇā cānanujñāto grāhayed yaṃ suto mama /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 19.5 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro //
MBh, 1, 155, 18.1 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 158, 26.2 bharadvājasya gandharva guruputraḥ śatakratoḥ //
MBh, 1, 158, 27.1 bharadvājād agniveśyo 'gniveśyād gurur mama /
MBh, 1, 158, 41.1 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati /
MBh, 1, 173, 2.2 rājñā kalmāṣapādena gurau brahmavidāṃ vare /
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 179, 1.4 guror iṅgitam ājñāya dharmarājasya dhīmataḥ /
MBh, 1, 180, 16.8 kasya droṇo dhanuṣi na guruḥ svasti devavratāya /
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 20.1 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt /
MBh, 1, 187, 11.2 bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam //
MBh, 1, 188, 15.1 gurośca vacanaṃ prāhur dharmaṃ dharmajñasattama /
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 191, 8.1 atithīn āgatān sādhūn bālān vṛddhān gurūṃstathā /
MBh, 1, 204, 16.1 mama bhāryā tava gurur iti sundo 'bhyabhāṣata /
MBh, 1, 205, 23.1 so 'bhivādya gurūn sarvāṃstaiścāpi pratinanditaḥ /
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 1, 206, 24.3 yathā ca te brahmacaryam idam ādiṣṭavān guruḥ //
MBh, 1, 212, 1.58 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 213, 20.24 tatrasthānyanuyātrāṇi pradāya gurave vadhūm /
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 1, 213, 39.1 guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat /
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 5, 61.1 kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān /
MBh, 2, 5, 90.1 kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api /
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 11, 26.4 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 12, 33.2 arjunena yamābhyāṃ ca guruvat paryupasthitaḥ //
MBh, 2, 32, 1.2 pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ /
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 35, 21.1 ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 39, 14.2 guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ //
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 2, 62, 32.1 yadyeṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 65, 14.2 śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ //
MBh, 2, 70, 7.2 gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi //
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 2, 71, 46.3 samyag āha guruḥ kṣattar upāvartaya pāṇḍavān //
MBh, 3, 1, 14.1 duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ /
MBh, 3, 2, 74.2 samyag vrataviśeṣāc ca samyak ca gurusevanāt //
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 25, 4.2 guruvan mānavaguruṃ mānayitvā manasvinam //
MBh, 3, 25, 4.2 guruvan mānavaguruṃ mānayitvā manasvinam //
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 30, 26.1 abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ /
MBh, 3, 31, 5.2 brāhmaṇā guravaś caiva jānantyapi ca devatāḥ //
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 38, 6.2 saṃvibhaktāśca tuṣṭāśca guruvat teṣu vartate //
MBh, 3, 46, 10.1 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 115, 22.1 sā vai prasādayāmāsa taṃ guruṃ putrakāraṇāt /
MBh, 3, 120, 7.1 bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaś ca pārthaḥ /
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 128, 11.1 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam /
MBh, 3, 128, 17.4 saha tenaiva vipreṇa guruṇā sa gurupriyaḥ //
MBh, 3, 128, 17.4 saha tenaiva vipreṇa guruṇā sa gurupriyaḥ //
MBh, 3, 132, 7.1 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā viprakāraṃ guruḥ saḥ /
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 156, 7.1 kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ /
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 165, 11.2 tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati //
MBh, 3, 176, 37.1 nakulaḥ sahadevaś ca yamajau guruvartinau /
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 3, 181, 28.2 sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ //
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 194, 11.3 sākṣāllokagurur brahmā padme sūryendusaprabhe //
MBh, 3, 196, 5.1 manye 'haṃ guruvat sarvam ekapatnyastathā striyaḥ /
MBh, 3, 197, 32.1 yo vaded iha satyāni guruṃ saṃtoṣayeta ca /
MBh, 3, 198, 20.2 prayatnācca gurū vṛddhau śuśrūṣe 'haṃ dvijottama //
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 199, 18.1 dāne ca satyavākye ca guruśuśrūṣaṇe tathā /
MBh, 3, 199, 32.2 gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ //
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 204, 26.1 pañcaiva guravo brahman puruṣasya bubhūṣataḥ /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 205, 1.2 gurū nivedya viprāya tau mātāpitarāv ubhau /
MBh, 3, 222, 37.2 bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca //
MBh, 3, 232, 19.3 pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam //
MBh, 3, 238, 25.2 guravaḥ pālanīyās te gaccha pālaya medinīm //
MBh, 3, 239, 13.2 gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama //
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 275, 63.1 tathā bharataśatrughnau sametau guruṇā tadā /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 281, 21.1 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca /
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 82.1 divāpi mayi niṣkrānte saṃtapyete gurū mama /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 282, 11.3 kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 5, 8.2 guror vacanam ājñāya samprahṛṣṭo dhanaṃjayaḥ /
MBh, 4, 37, 3.2 guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata //
MBh, 4, 45, 6.2 sat kurvanti mahābhāgā gurūn suviguṇān api //
MBh, 4, 46, 12.3 abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam //
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 61, 25.2 ābhāṣamāṇo 'nuyayau muhūrtaṃ sampūjayaṃstatra gurūnmahātmā //
MBh, 4, 61, 26.1 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā /
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 5, 13, 22.1 yadi dattaṃ yadi hutaṃ guravastoṣitā yadi /
MBh, 5, 16, 19.2 abravīcca guruṃ devo bṛhaspatim upasthitam //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 36, 50.2 guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati //
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 39, 56.2 havir brāhmaṇakāmyā ca guror vacanam auṣadham //
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 51, 5.1 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ /
MBh, 5, 53, 4.2 āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate //
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 70, 45.1 jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 88, 5.1 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ /
MBh, 5, 93, 44.2 gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe //
MBh, 5, 93, 45.2 guror garīyasī vṛttir yā ca śiṣyasya bhārata //
MBh, 5, 104, 21.1 dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi /
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 110, 16.1 gurave saṃśrutānīha śatānyaṣṭau hi vājinām /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 5, 114, 13.1 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 141, 24.1 brāhmaṇān prathamaṃ dveṣṭi gurūṃśca madhusūdana /
MBh, 5, 145, 12.2 bhavān hi no gatiḥ kṛṣṇa bhavānnātho bhavān guruḥ //
MBh, 5, 151, 22.2 kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati //
MBh, 5, 164, 15.1 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ /
MBh, 5, 173, 11.2 śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ //
MBh, 5, 178, 17.2 jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase /
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 5, 178, 24.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 5, 178, 26.1 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 181, 36.2 saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 15, 42.2 yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 17, 14.1 devadvijaguruprājñapūjanaṃ śaucamārjavam /
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 41, 18.1 śrūyate hi purākalpe gurūn ananumānya yaḥ /
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 90, 19.1 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 94, 19.2 abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam //
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 103, 85.1 guruṇā kulavṛddhena kṛtaprajñena dhīmatā /
MBh, 6, 107, 24.2 guruputraṃ samāsādya bhīṣmasya purataḥ sthitam //
MBh, 6, 110, 35.1 taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe /
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 115, 1.3 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 7, 5, 16.1 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ /
MBh, 7, 5, 19.2 eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te //
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 16, 29.2 pānapasya ca ye lokā gurudāraratasya ca //
MBh, 7, 33, 6.1 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ /
MBh, 7, 50, 6.2 api svasti bhaved rājñaḥ sāmātyasya guror mama //
MBh, 7, 50, 29.1 smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā /
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 7, 51, 29.2 avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn //
MBh, 7, 55, 21.1 kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api /
MBh, 7, 55, 27.1 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api /
MBh, 7, 57, 51.1 kumāragurave nityaṃ nīlagrīvāya vedhase /
MBh, 7, 66, 33.2 gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te /
MBh, 7, 85, 46.1 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge /
MBh, 7, 85, 97.1 tavārjuno gurustāta dharmātmā śinipuṃgava /
MBh, 7, 85, 97.2 vāsudevo guruścāpi tava pārthasya dhīmataḥ //
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 87, 7.1 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara /
MBh, 7, 87, 14.1 anādiṣṭastu guruṇā ko nu yudhyeta mānavaḥ /
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 102, 52.2 abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ //
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 122, 6.1 so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca /
MBh, 7, 122, 6.1 so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca /
MBh, 7, 122, 22.1 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ /
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 27.2 abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 133, 44.3 abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam //
MBh, 7, 137, 47.1 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ /
MBh, 7, 158, 41.1 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam /
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 7, 164, 30.3 evaṃvṛttaṃ sadā kṣatraṃ yaddhantīha gurūn api //
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 7, 166, 56.1 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ /
MBh, 7, 167, 23.2 dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam //
MBh, 7, 167, 26.1 yatra te saṃśayo rājannyastaśastre gurau hate /
MBh, 7, 167, 32.1 guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat /
MBh, 7, 167, 33.1 upacīrṇo gurur mithyā bhavatā rājyakāraṇāt /
MBh, 7, 167, 37.2 śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ //
MBh, 7, 167, 38.1 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān /
MBh, 7, 167, 41.2 avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ //
MBh, 7, 167, 43.2 so 'lpakālasya rājyasya kāraṇānnihato guruḥ //
MBh, 7, 167, 45.2 avṛṇīta sadā putrānmām evābhyadhikaṃ guruḥ //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 7, 169, 2.2 nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā //
MBh, 7, 169, 10.2 gurum ākrośataḥ kṣudra na cādharmeṇa pātyase //
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 18.1 pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ /
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 8, 12, 61.1 teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ /
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 27, 98.2 yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara //
MBh, 8, 29, 5.2 guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ //
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 8, 51, 55.1 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum /
MBh, 8, 51, 97.1 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 9, 5, 17.2 guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ /
MBh, 9, 13, 26.2 mānayitvā muhūrtaṃ ca guruputraṃ mahāhave //
MBh, 9, 33, 14.1 tau cainaṃ vidhivad rājan pūjayāmāsatur gurum /
MBh, 9, 34, 65.2 tathā vayaṃ lokaguro prasādaṃ kartum arhasi //
MBh, 9, 39, 3.3 vasan gurukule nityaṃ nityam adhyayane rataḥ //
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 14, 6.1 devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ /
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 10, 16, 34.3 guror ucchiṣṭam ityeva draupadyā vacanād api //
MBh, 10, 17, 5.2 yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ //
MBh, 10, 17, 24.1 so 'bravījjātasaṃrambhastadā lokagurur gurum /
MBh, 11, 1, 8.2 gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya //
MBh, 11, 11, 7.2 yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api //
MBh, 11, 23, 26.2 taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam //
MBh, 12, 2, 5.2 cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava //
MBh, 12, 3, 1.3 tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 3, 8.2 guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ //
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 11, 19.2 saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate //
MBh, 12, 11, 25.2 lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ //
MBh, 12, 12, 10.2 vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ //
MBh, 12, 13, 12.1 bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 24, 15.1 anisṛṣṭāni guruṇā phalāni puruṣarṣabha /
MBh, 12, 27, 13.1 sa mayā rājyalubdhena pāpena gurughātinā /
MBh, 12, 27, 15.1 tanme dahati gātrāṇi yanmāṃ gurur abhāṣata /
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
MBh, 12, 27, 23.1 prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam /
MBh, 12, 30, 22.1 brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san /
MBh, 12, 33, 1.3 śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ //
MBh, 12, 35, 7.2 anṛtenopacartā ca pratiroddhā gurostathā //
MBh, 12, 35, 14.1 pitrā vibhajate putro yaśca syād gurutalpagaḥ /
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 35, 25.2 gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca //
MBh, 12, 36, 19.2 gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt //
MBh, 12, 36, 20.1 anṛtenopacartā ca pratiroddhā gurostathā /
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 38, 24.2 niyogād asya ca guror vyāsasyāmitatejasaḥ //
MBh, 12, 39, 17.2 dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca //
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 45, 2.1 bhagavān vā hṛṣīkeśastrailokyasya paro guruḥ /
MBh, 12, 45, 8.1 kṛpāya ca mahārāja guruvṛttim avartata /
MBh, 12, 52, 13.2 prabrūyānmadvidhaḥ kaścid gurau śiṣya iva sthite //
MBh, 12, 55, 13.1 pūjyānmānyāṃśca bhaktāṃśca gurūn saṃbandhibāndhavān /
MBh, 12, 55, 15.1 pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān /
MBh, 12, 55, 16.1 samayatyāgino lubdhān gurūn api ca keśava /
MBh, 12, 56, 1.3 anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 57, 5.2 gurur vā yadi vā mitraṃ pratihantavya eva saḥ //
MBh, 12, 57, 7.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 61, 20.1 śuśrūṣāṃ satataṃ kurvan guroḥ sampraṇameta ca /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 67, 33.1 namasyeyuśca taṃ bhaktyā śiṣyā iva guruṃ sadā /
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 71, 9.1 astabdhaḥ pūjayenmānyān gurūn seved amāyayā /
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 82, 30.2 tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 93, 19.1 gurupradhāno dharmeṣu svayam arthānvavekṣitā /
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 109, 7.2 gurur āhavanīyastu sāgnitretā garīyasī //
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 109, 21.2 guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā //
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 124, 31.1 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 133, 2.2 rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 137, 102.2 gurur dharmopadeśena goptā ca paripālanāt //
MBh, 12, 138, 48.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 38.1 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 162, 7.1 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ /
MBh, 12, 171, 61.2 iṣukāraḥ kumārī ca ṣaḍ ete guravo mama //
MBh, 12, 174, 1.3 gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha //
MBh, 12, 182, 3.1 śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ /
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 185, 22.1 ye gurūn upasevante niyatā brahmacāriṇaḥ /
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 186, 15.1 gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam /
MBh, 12, 186, 15.2 gurūn abhyarcya yujyante āyuṣā yaśasā śriyā //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 203, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 12, 203, 7.1 gurur uvāca /
MBh, 12, 204, 1.1 gurur uvāca /
MBh, 12, 205, 1.1 gurur uvāca /
MBh, 12, 205, 27.1 gurur uvāca /
MBh, 12, 206, 1.1 gurur uvāca /
MBh, 12, 207, 1.1 gurur uvāca /
MBh, 12, 208, 1.1 gurur uvāca /
MBh, 12, 209, 1.1 gurur uvāca /
MBh, 12, 210, 1.1 gurur uvāca /
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 221, 41.2 anukūlāśca kāryeṣu guruvṛddhopasevinaḥ //
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 221, 55.2 guruvannābhyanandanta kumārānnānvapālayan //
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 221, 71.2 aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ //
MBh, 12, 221, 71.2 aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ //
MBh, 12, 221, 74.2 śiṣyānuprahitāstasminn akurvan guravaśca ha //
MBh, 12, 221, 78.1 kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ /
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa vā punaḥ //
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 12, 234, 4.1 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt /
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 234, 17.1 karmātirekeṇa guror adhyetavyaṃ bubhūṣatā /
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 234, 23.1 abhivādya guruṃ brūyād adhīṣva bhagavann iti /
MBh, 12, 234, 24.1 iti sarvam anujñāpya nivedya gurave dhanam /
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 234, 26.2 tān sarvān anugṛhṇīyād bhaveccānapago guroḥ //
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 234, 28.2 gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 12, 258, 1.3 sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ //
MBh, 12, 258, 16.1 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ /
MBh, 12, 259, 26.2 sadaiva hi guror vṛttam anuvartanti mānavāḥ //
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 281, 22.2 guruśca naraśārdūla paricaryā yathātatham //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 290, 42.3 gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām //
MBh, 12, 290, 93.2 āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ //
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 309, 28.2 narāṃ kadane rudhirapā guruvacananudam uparataṃ viśasanti //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 312, 1.3 prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ //
MBh, 12, 313, 2.2 śirasā cārghyam ādāya guruputraṃ samabhyagāt //
MBh, 12, 313, 4.2 pradadau guruputrāya śukāya paramārcitam //
MBh, 12, 313, 22.3 na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ //
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 314, 33.2 ekaṃ tvidānīm icchāmo guruṇānugrahaṃ kṛtam //
MBh, 12, 314, 35.1 etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ /
MBh, 12, 314, 38.1 catvāraste vayaṃ śiṣyā guruputraśca pañcamaḥ /
MBh, 12, 315, 1.2 etacchrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ /
MBh, 12, 315, 3.2 vijñāpayanti sma guruṃ punar vākyaviśāradāḥ //
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 12, 326, 42.3 icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ //
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 326, 123.1 yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 327, 15.1 hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ /
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 334, 12.2 nāradena purā rājan gurave me niveditam /
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 336, 12.1 guruṇā ca mamāpyeṣa kathito nṛpasattama /
MBh, 12, 336, 57.2 mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ /
MBh, 12, 336, 59.1 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate /
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 336, 80.2 sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 338, 4.1 namaskṛtvā tu gurave vyāsāyāmitatejase /
MBh, 12, 342, 11.2 gurucaryāśrayaṃ kecit kecid vākyaṃ yam āśrayam //
MBh, 12, 343, 1.3 guruṇā me yathākhyātam arthatastacca me śṛṇu //
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 8, 22.1 putravacca tato rakṣyā upāsyā guruvacca te /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 26.1 prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam /
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 146.2 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ //
MBh, 13, 18, 40.1 śrutvā jananyā vacanaṃ nirāśo gurudarśane /
MBh, 13, 23, 28.1 brāhmaṇāṃścābhimanyeta gurūṃścāpyabhipūjayet /
MBh, 13, 23, 29.2 guroścālīkakaraṇaṃ samaṃ tad brahmahatyayā //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 26, 64.2 gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā //
MBh, 13, 32, 15.1 guruprasāde svādhyāye yatante ye sthiravratāḥ /
MBh, 13, 32, 17.1 bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ /
MBh, 13, 32, 32.1 mātāpitror guruṣu ca samyag vartanti ye sadā /
MBh, 13, 40, 15.2 yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ //
MBh, 13, 40, 25.2 punaścedaṃ mahārāja papraccha prathitaṃ gurum //
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 40, 42.1 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe /
MBh, 13, 40, 44.1 vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet /
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 13, 40, 50.1 yogenānupraviśyeha gurupatnyāḥ kalevaram /
MBh, 13, 40, 51.2 tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram //
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 40, 55.1 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ /
MBh, 13, 40, 58.1 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram /
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 41, 9.2 gurupatnyāḥ śarīrastho dadarśa ca surādhipam //
MBh, 13, 41, 11.1 ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ /
MBh, 13, 41, 13.2 sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat //
MBh, 13, 41, 17.2 pratibimbam ivādarśe gurupatnyāḥ śarīragam //
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 41, 24.1 sa ca ghoratapā dhīmān gurur me pāpacetasam /
MBh, 13, 41, 29.1 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt /
MBh, 13, 41, 29.2 rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām //
MBh, 13, 41, 30.1 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ /
MBh, 13, 41, 30.1 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ /
MBh, 13, 41, 33.1 vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ /
MBh, 13, 41, 34.2 vareṇa chandayāmāsa sa tasmād guruvatsalaḥ /
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 42, 1.2 vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ /
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 42, 16.1 samprāpya tāni prītātmā guror vacanakārakaḥ /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
MBh, 13, 42, 33.2 pūjayāmāsa ca guruṃ vidhivat sa gurupriyaḥ //
MBh, 13, 42, 33.2 pūjayāmāsa ca guruṃ vidhivat sa gurupriyaḥ //
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 48, 9.1 ato viśiṣṭastvadhamo gurudārapradharṣakaḥ /
MBh, 13, 57, 4.1 vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca /
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 26.2 nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca //
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 74, 6.2 ācāryaguruśuśrūṣāsvanukrośānukampane //
MBh, 13, 74, 19.2 gurukarmapraśaṃsī ca so 'pi svarge mahīyate //
MBh, 13, 74, 26.1 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare /
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 90, 10.2 parivittiśca yaśca syād duścarmā gurutalpagaḥ /
MBh, 13, 90, 28.1 upapanno gurukule satyavādī sahasradaḥ /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 105, 9.2 vinītam ācāryakule suyuktaṃ gurukarmaṇi //
MBh, 13, 105, 17.2 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 107, 11.1 ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ /
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
MBh, 13, 107, 46.2 anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira //
MBh, 13, 107, 47.1 samyaṅmithyāpravṛtte 'pi vartitavyaṃ gurāviha /
MBh, 13, 107, 47.2 gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ //
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
MBh, 13, 107, 134.2 devāṃśca praṇamet snāto gurūṃścāpyabhivādayet //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 108, 2.3 guror garīyasī vṛttir yā cecchiṣyasya bhārata //
MBh, 13, 108, 3.1 na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum /
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 112, 47.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
MBh, 13, 112, 50.1 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 128, 35.3 vratacaryāparo dharmo gurupādaprasādanam //
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 131, 25.1 gurutalpī gurudveṣī gurukutsāratiśca yaḥ /
MBh, 13, 131, 25.1 gurutalpī gurudveṣī gurukutsāratiśca yaḥ /
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 13, 133, 23.2 kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ //
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
MBh, 13, 135, 36.1 gurur gurutamo dhāma satyaḥ satyaparākramaḥ /
MBh, 13, 142, 11.1 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ /
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 13, 148, 19.1 gurubhya āsanaṃ deyam abhivādyābhipūjya ca /
MBh, 13, 148, 19.2 gurūn abhyarcya vardhante āyuṣā yaśasā śriyā //
MBh, 13, 148, 22.1 tīrthānāṃ guravastīrthaṃ śucīnāṃ hṛdayaṃ śuci /
MBh, 13, 148, 36.1 arced devān adambhena sevetāmāyayā gurūn /
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 153, 33.2 tān pālaya sthito dharme guruśuśrūṣaṇe ratān //
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 14, 6, 4.2 kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro //
MBh, 14, 6, 16.2 parityaktaśca guruṇā dūṣitaścāsmi nārada //
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 14, 11.1 nābhāgadheyaḥ puruṣaḥ kaścid evaṃvidhān gurūn /
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 16, 25.2 paricāreṇa mahatā guruṃ vaidyam atoṣayat //
MBh, 14, 16, 26.2 bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ //
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 12.2 pṛcchatastāvato bhūyo gurur anyo 'numanyate //
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 14, 26, 17.2 āpo brahma gurur brahma sa brahmaṇi samāhitaḥ //
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 34, 3.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ /
MBh, 14, 35, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 14, 35, 5.1 tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha /
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 10.3 śiṣyāya guṇayuktāya śāntāya guruvartine /
MBh, 14, 35, 11.2 guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama //
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 46, 3.1 guruṇā samanujñāto bhuñjītānnam akutsayan /
MBh, 14, 48, 13.1 gurur uvāca /
MBh, 14, 50, 18.1 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ /
MBh, 14, 50, 40.1 gurur uvāca /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 45.2 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me /
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 55, 2.3 gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat //
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 55, 25.1 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām /
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 56, 4.2 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam /
MBh, 14, 56, 4.3 na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ //
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 7.1 saṃśrutaśca mayā yo 'rtho gurave rājasattama /
MBh, 14, 56, 9.1 upākṛtya guror arthaṃ tvadāyattam ariṃdama /
MBh, 14, 56, 11.2 yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ /
MBh, 14, 57, 17.1 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ /
MBh, 14, 57, 42.2 guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam /
MBh, 14, 57, 42.2 guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam /
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 57, 53.2 agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat //
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 14, 93, 41.2 saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt //
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 14, 93, 53.3 yā tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 15, 1, 10.1 tathaiva kuntī gāndhāryāṃ guruvṛttim avartata /
MBh, 15, 2, 11.2 śiṣyavṛttau sthitānnityaṃ guruvat paryapaśyata //
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 6, 6.1 bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ /
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 6, 26.1 aham apyupavatsyāmi yathaivāyaṃ gurur mama /
MBh, 15, 8, 7.1 bhagavān eva no mānyo bhagavān eva no guruḥ /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 16, 10.1 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ /
MBh, 15, 18, 1.2 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe /
MBh, 15, 23, 8.1 nakulaḥ sahadevaśca tathemau guruvartinau /
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā //
MBh, 15, 35, 6.2 yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā //
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
MBh, 16, 3, 9.1 gurūṃścāpyavamanyanta na tu rāmajanārdanau /
MBh, 17, 1, 13.1 kṛpam abhyarcya ca gurum arthamānapuraskṛtam /
MBh, 18, 1, 9.2 parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau //
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
Manusmṛti
ManuS, 2, 51.2 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 2, 69.1 upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ /
ManuS, 2, 71.1 brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā /
ManuS, 2, 72.1 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
ManuS, 2, 73.1 adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ /
ManuS, 2, 108.1 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ManuS, 2, 130.1 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās tā gurubhāryayā //
ManuS, 2, 142.2 saṃbhāvayati cānnena sa vipro gurur ucyate //
ManuS, 2, 164.2 gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ //
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 2, 184.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 2, 200.1 guror yatra parivādo nindā vāpi pravartate /
ManuS, 2, 203.1 prativāte 'nuvāte ca nāsīta guruṇā saha /
ManuS, 2, 203.2 asaṃśrave caiva guror na kiṃcid api kīrtayet //
ManuS, 2, 204.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
ManuS, 2, 205.2 na cānisṛṣṭo guruṇā svān gurūn abhivādayet //
ManuS, 2, 205.2 na cānisṛṣṭo guruṇā svān gurūn abhivādayet //
ManuS, 2, 206.1 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
ManuS, 2, 207.1 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
ManuS, 2, 207.2 guruputreṣu cāryeṣu guroś caiva svabandhuṣu //
ManuS, 2, 207.2 guruputreṣu cāryeṣu guroś caiva svabandhuṣu //
ManuS, 2, 208.2 adhyāpayan gurusuto guruvan mānam arhati //
ManuS, 2, 208.2 adhyāpayan gurusuto guruvan mānam arhati //
ManuS, 2, 209.2 na kuryād guruputrasya pādayoś cāvanejanam //
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 2, 212.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ManuS, 2, 216.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 2, 231.2 gurur āhavanīyas tu sāgnitretā garīyasī //
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 241.2 anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ //
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 2, 243.1 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 2, 247.2 gurudāre sapiṇḍe vā guruvad vṛttim ācaret //
ManuS, 2, 247.2 gurudāre sapiṇḍe vā guruvad vṛttim ācaret //
ManuS, 3, 1.1 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 110.2 vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca //
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 3, 148.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
ManuS, 3, 156.2 śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau //
ManuS, 3, 157.1 akāraṇe parityaktā mātāpitror guros tathā /
ManuS, 4, 1.1 caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ /
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 153.2 īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu //
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 4, 251.1 gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 5, 43.1 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
ManuS, 5, 65.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ManuS, 5, 82.2 aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau //
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ManuS, 7, 82.1 āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet /
ManuS, 7, 175.2 upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //
ManuS, 8, 275.1 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
ManuS, 8, 275.2 ākṣārayañśataṃ dāpyaḥ panthānaṃ cādadad guroḥ //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 350.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ManuS, 9, 56.1 bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā /
ManuS, 9, 61.2 guruvac ca snuṣāvac ca varteyātāṃ parasparam //
ManuS, 11, 1.2 gurvarthaṃ pitṛmātṛarthaṃ svādhyāyārthyupatāpinaḥ //
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 55.2 guroś cālīkanirbandhaḥ samāni brahmahatyayā //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
ManuS, 11, 103.2 gurustrīgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
ManuS, 11, 122.1 mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca /
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
ManuS, 12, 83.2 ahiṃsā gurusevā ca niḥśreyasakaraṃ param //
Nyāyasūtra
NyāSū, 4, 2, 48.0 taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
Rāmāyaṇa
Rām, Bā, 2, 7.2 prāyacchata munes tasya valkalaṃ niyato guroḥ //
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 2, 20.1 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ /
Rām, Bā, 7, 14.1 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ /
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 11, 14.1 gurūṇāṃ vacanāc chīghraṃ sambhārāḥ saṃbhriyantu me /
Rām, Bā, 12, 3.2 bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān //
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 56, 17.2 guruputrān ahaṃ sarvān namaskṛtya prasādaye //
Rām, Bā, 56, 19.2 guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana //
Rām, Bā, 57, 2.1 pratyākhyāto 'si durbuddhe guruṇā satyavādinā /
Rām, Bā, 57, 7.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 7.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 16.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 16.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Bā, 57, 20.2 paritoṣaṃ na gacchanti guravo munipuṃgava //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 59, 17.2 guruśāpahato mūḍha pata bhūmim avākśirāḥ //
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 16, 18.3 niyukto guruṇā pitrā nṛpeṇa ca hitena ca //
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 23, 25.1 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan /
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 28, 15.2 ikṣvākugurum āmantrya jagrāhāyudham uttamam //
Rām, Ay, 28, 19.1 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 57, 29.2 jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā //
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api /
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Rām, Ay, 73, 2.1 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 84, 19.3 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā //
Rām, Ay, 87, 25.2 aham eva gamiṣyāmi sumantro gurur eva ca //
Rām, Ay, 92, 1.2 abhigantuṃ sa kākutstham iyeṣa guruvartakam //
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Ay, 93, 12.1 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam /
Rām, Ay, 93, 24.1 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
Rām, Ay, 94, 52.1 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn /
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 101, 17.2 setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ //
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 101, 24.2 bharatasya kariṣyāmi vaco hitvā guror vacaḥ //
Rām, Ay, 101, 25.1 sthirā mayā pratijñātā pratijñā gurusaṃnidhau /
Rām, Ay, 103, 2.1 puruṣasyeha jātasya bhavanti guravas trayaḥ /
Rām, Ay, 103, 3.2 prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 105, 9.1 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ /
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ār, 1, 17.2 pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ //
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 43, 29.2 strītvād duṣṭasvabhāvena guruvākye vyavasthitam //
Rām, Ār, 47, 23.1 hā lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ār, 69, 17.1 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Ki, 9, 18.2 nirastasya ca saṃgrāme krośato niḥsvano guroḥ //
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 55, 20.3 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Su, 14, 3.1 mānyā guruvinītasya lakṣmaṇasya gurupriyā /
Rām, Su, 14, 3.1 mānyā guruvinītasya lakṣmaṇasya gurupriyā /
Rām, Su, 22, 7.3 dīno vā rājyahīno vā yo me bhartā sa me guruḥ //
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 36, 9.2 gurusnehena bhaktyā ca nānyathā tad udāhṛtam //
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 55, 23.1 hanūmāṃstu gurūn vṛddhāñ jāmbavatpramukhāṃstadā /
Rām, Su, 62, 14.2 kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ //
Rām, Yu, 18, 12.2 praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ //
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 21, 21.1 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ /
Rām, Yu, 50, 5.2 dadarśodvignam āsīnaṃ vimāne puṣpake gurum //
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Yu, 70, 40.1 tvayi pravrajite vīra gurośca vacane sthite /
Rām, Yu, 72, 27.1 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Utt, 11, 10.2 vitteśo gurur asmākaṃ nārhasyevaṃ prabhāṣitum //
Rām, Utt, 11, 28.2 abhivādya guruṃ prāha rāvaṇasya yadīpsitam //
Rām, Utt, 13, 36.1 na hantavyo gurur jyeṣṭho mamāyam iti manyate /
Rām, Utt, 18, 16.2 sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ /
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 57, 4.1 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ /
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 90, 1.2 svaguruṃ preṣayāmāsa rāghavāya mahātmane //
Saundarānanda
SaundĀ, 1, 22.2 gurugotrādataḥ kautsāste bhavanti sma gautamāḥ //
SaundĀ, 1, 23.1 ekapitroryathā bhrātroḥ pṛthagguruparigrahāt /
SaundĀ, 1, 61.2 te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva //
SaundĀ, 2, 36.1 gurubhirvidhivat kāle saumyaḥ somam amīmapat /
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 4, 30.1 anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ /
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 17.1 ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvir guruṇānuśiṣṭaḥ /
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 12, 11.2 so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ //
SaundĀ, 12, 12.1 praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
SaundĀ, 17, 1.2 sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma //
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
SaundĀ, 18, 2.1 draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ /
SaundĀ, 18, 2.1 draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ /
SaundĀ, 18, 5.1 kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme /
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Yogasūtra
YS, 1, 26.1 sa pūrveṣām api guruḥ kālenānavacchedāt //
Śvetāśvataropaniṣad
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
Agnipurāṇa
AgniPur, 4, 9.2 padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 248, 7.2 dhanurvede gururvipraḥ prokto varṇadvayasya ca //
Amarakośa
AKośa, 1, 112.1 bṛhaspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ /
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
AKośa, 2, 415.2 anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ //
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 48.2 devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret //
AHS, Sū., 7, 72.2 varṇinīm anyayoniṃ ca gurudevanṛpālayam //
AHS, Sū., 8, 2.1 gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā /
AHS, Sū., 8, 37.1 tarpayitvā pitṝn devān atithīn bālakān gurūn /
AHS, Sū., 10, 8.1 praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ /
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 8, 159.2 vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ //
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Kalpasiddhisthāna, 5, 1.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ /
AHS, Utt., 4, 7.1 digvāsastvaṃ guror nindā rater avidhisevanam /
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
AHS, Utt., 4, 43.1 guruvṛddharṣisiddhābhiśāpacintānurūpataḥ /
AHS, Utt., 5, 24.1 surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
Bhallaṭaśataka
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
Bodhicaryāvatāra
BoCA, 2, 30.2 guruṣvanyeṣu vā kṣepātkāyavāgbuddhibhiḥ kṛtaḥ //
BoCA, 2, 61.2 yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ //
BoCA, 5, 30.2 dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ //
BoCA, 5, 103.1 śrīsambhavavimokṣāc ca śikṣedyadguruvartanam /
BoCA, 6, 65.1 gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 5, 107.1 jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam /
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 117.1 so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam /
BKŚS, 5, 133.1 guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ /
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 143.1 kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā /
BKŚS, 5, 153.2 guruṇā tīrthasalilair abhiṣiktaḥ suto mama //
BKŚS, 5, 168.2 avatāreṇa gurubhiḥ prasādaḥ kriyatām iti //
BKŚS, 5, 213.2 abhivāditavān prahvaḥ prasāritabhujaṃ gurum //
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 297.1 pūjitāmaraviprāgnigurupaurānujīvinā /
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 11, 63.1 seyaṃ rājñābhyanujñātā guruṇā manmathena ca /
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 14, 2.1 grahītavyāni nāmāni gurudevadvijanmanām /
BKŚS, 14, 28.2 gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ //
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 15, 109.1 taiś cādhītatrayīvidyair gurur vijñāpitaḥ kila /
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 15, 119.1 tenedam upapannaṃ ca guruṇā ca mayoditam /
BKŚS, 15, 125.1 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe /
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 17, 12.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
BKŚS, 17, 164.2 guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām //
BKŚS, 17, 176.2 yasmād akhaṇḍitājñena dāpitā guruṇaiva me //
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 96.1 guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ /
BKŚS, 18, 174.2 nanu tātasya dārāḥ stha sumerugurucetasaḥ //
BKŚS, 18, 240.1 pravartyo gurubhiḥ kārye yatra bālo balād api /
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 425.1 adhunā jananījāyāprajāgurujanādibhiḥ /
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 18, 640.1 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te /
BKŚS, 18, 700.2 rakṣantyā gurumāninyā carite caritaṃ mayā //
BKŚS, 19, 96.2 na satkārakhalīkāram arhanti śiśavo guroḥ //
BKŚS, 20, 13.2 kim evam apamānyante guravo gurusevibhiḥ //
BKŚS, 20, 13.2 kim evam apamānyante guravo gurusevibhiḥ //
BKŚS, 20, 99.2 guruharṣaviśālākṣī karmaśeṣaṃ samāpayat //
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 184.2 yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti //
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 20, 345.2 vandamānā guroḥ pādān kṣapayāmi śarīrakam //
BKŚS, 20, 436.2 yathā gurur yathā devo yathā rājā yathāvvaraḥ //
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 22, 75.1 tenoktaṃ guruvākyāni yuktimantītarāṇi vā /
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 103.2 smaran guruvaco dhīryān nirvikārakaro varaḥ //
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 22, 199.2 vidheyair avikāryārthād guruvākyād anuṣṭhitam //
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 205.1 tvayā tu guruvākyena kṛtākartavyakarmaṇā /
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 253.1 yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt /
BKŚS, 22, 300.1 guravaḥ satkṛtā mūrdhnā vācā savayasas tayā /
BKŚS, 22, 306.1 sarvathā guruvākyena yan mayā caritaṃ mahat /
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
BKŚS, 25, 41.1 sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā /
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
DKCar, 2, 8, 94.0 jananāthaśca sasmitam uttiṣṭha nanu hitopadeśādguravo bhavantaḥ //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
Divyāvadāna
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Gaṇakārikā
GaṇaKār, 1, 1.2 vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKār, 1, 3.1 gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
GaṇaKār, 1, 5.2 dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ //
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
Harivaṃśa
HV, 9, 37.1 pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya /
HV, 10, 17.1 pituś cāparitoṣeṇa guror dogdhrīvadhena ca /
HV, 10, 19.3 chandyamāno vareṇātha guruṃ vavre nṛpātmajaḥ //
HV, 10, 41.1 sagaraḥ svāṃ pratijñāṃ ca guror vākyaṃ niśamya ca /
HV, 16, 6.1 niyogāt te guros tasya gāṃ dogdhrīṃ samakālayan /
HV, 16, 13.1 upayujya ca gāṃ sarve guros tasya nyavedayan /
HV, 16, 14.1 mithyopacarya te taṃ tu gurum anyāyato dvijāḥ /
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 16, 32.1 pūrvajātiṣu yad brahma śrutaṃ gurukuleṣu vai /
HV, 18, 32.1 etāvad uktvā te sarve pūjayitvā ca taṃ guruṃ /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 2, 58.1 avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām /
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kir, 11, 50.1 upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau /
Kir, 11, 64.1 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 51.1 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
KumSaṃ, 2, 29.2 guruṃ netrasahasreṇa codayāmāsa vāsavaḥ //
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
KumSaṃ, 5, 7.1 athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā /
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 7, 81.1 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
KumSaṃ, 7, 84.1 ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā /
KumSaṃ, 8, 17.2 śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam //
Kāmasūtra
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 4, 1, 5.1 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ //
KāSū, 4, 1, 37.1 śayyā ca gurujanamūle /
KāSū, 4, 1, 40.1 gurujanānujñātānāṃ karaṇam upavāsānām /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 53.2 guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
KātySmṛ, 1, 54.2 abhivandya ca gurvādīn sumukhāṃ praviśet sabhām //
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
KātySmṛ, 1, 170.2 prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt //
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 469.2 nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā //
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 924.1 aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
Kāvyālaṃkāra
KāvyAl, 1, 5.1 gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam /
KāvyAl, 2, 33.2 dvijātivadadhīte 'sau guruvaccānuśāsti naḥ //
KāvyAl, 3, 11.1 udāttaśaktimān rāmo guruvākyānurodhakaḥ /
KāvyAl, 4, 7.2 gurubhiḥ kiṃ vivādena yathāprakṛtamucyate //
KāvyAl, 4, 48.2 alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā //
Kūrmapurāṇa
KūPur, 1, 1, 8.2 praṇamya manasā prāha guruṃ satyavatīsutam //
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 10, 35.2 jarāmaraṇanirmuktān vyājahara haraṃ guruḥ //
KūPur, 1, 10, 48.1 namo buddhāya śuddhāya yogināṃ gurave namaḥ /
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 15, 24.1 dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam /
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 19, 54.2 puruṣāya purāṇāya yogināṃ gurave namaḥ //
KūPur, 1, 23, 51.2 gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca //
KūPur, 1, 23, 57.1 kṛtopanayano vedānadhītya vidhivad guroḥ /
KūPur, 1, 24, 14.2 praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum //
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 28, 43.2 tryambakāya trinetrāya yogināṃ gurave namaḥ //
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 30, 1.2 sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
KūPur, 1, 31, 3.1 tatrāścaryamapaśyaṃste munayo guruṇā saha /
KūPur, 1, 31, 10.2 kapardeśvaramāhātmyaṃ papracchurgurumacyutam //
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 1, 11.1 tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 12, 5.2 bhikṣāhāro guruhito vīkṣamāṇo gurur mukham //
KūPur, 2, 12, 13.1 upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
KūPur, 2, 12, 22.1 vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ /
KūPur, 2, 12, 26.3 varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ //
KūPur, 2, 12, 27.2 śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ //
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 29.1 guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 12, 30.2 udito 'pi guṇairanyairgurudveṣī patatyadhaḥ //
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
KūPur, 2, 12, 43.1 mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 12, 48.2 patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
KūPur, 2, 12, 48.2 patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
KūPur, 2, 12, 52.2 nivedya gurave 'śnīyād vāgyatastadanujñayā //
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 14, 1.3 āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 6.1 guroryatra parīvādo nindā cāpi pravartate /
KūPur, 2, 14, 12.1 yathākālamadhīyīta yāvanna vimanā guruḥ /
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake vā samāhitaḥ //
KūPur, 2, 14, 14.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
KūPur, 2, 14, 21.1 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 14, 24.1 gurorapyavaliptasya kāryākāryam ajānataḥ /
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 14, 25.2 na cātisṛṣṭo guruṇā svān gurūn abhivādayet //
KūPur, 2, 14, 25.2 na cātisṛṣṭo guruṇā svān gurūn abhivādayet //
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 27.2 guruputreṣu dāreṣu guroścaiva svabandhuṣu //
KūPur, 2, 14, 27.2 guruputreṣu dāreṣu guroścaiva svabandhuṣu //
KūPur, 2, 14, 28.2 adhyāpayan gurusuto guruvanmānamarhati //
KūPur, 2, 14, 28.2 adhyāpayan gurusuto guruvanmānamarhati //
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 30.1 guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
KūPur, 2, 14, 30.1 guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
KūPur, 2, 14, 32.1 gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 14, 38.1 saṃvatsaroṣite śiṣye gurur jñānam anirdiśan /
KūPur, 2, 14, 38.2 harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ //
KūPur, 2, 14, 41.2 upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 16, 44.1 brahmahatyāsurāpāne steyagurvaṅganāgame /
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 17, 14.3 gurorapi na bhoktavyamannaṃ saṃskāravarjitam //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 21, 22.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 23, 32.2 ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi //
KūPur, 2, 26, 75.1 gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 14.1 gurvarthaṃ vā hataḥ śudhyeccared vā brahmahā vratam /
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 86.1 gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
KūPur, 2, 35, 4.1 teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 109.1 naranārīśarīrāya yogināṃ gurave namaḥ /
KūPur, 2, 44, 147.1 tasmai vyāsāya gurave sarvajñāya maharṣaye /
Laṅkāvatārasūtra
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
LAS, 2, 93.1 vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 8, 41.1 śivajñānaṃ gurorbhaktiracalā supratiṣṭhitā /
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 8, 116.1 naśyanty abhyāsatas te 'pi praṇidhānena vai guroḥ //
LiPur, 1, 9, 7.1 sādhye cittasya hi gurau jñānācāraśivādiṣu /
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 1, 13, 12.2 brahmā lokaguroḥ so'tha pratipede maheśvarīm //
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 20, 53.2 nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum //
LiPur, 1, 21, 79.2 taponidhirguhagururnandano nandavardhanaḥ //
LiPur, 1, 29, 70.2 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā /
LiPur, 1, 29, 75.2 apsu vai pārthivaṃ nyasya gurave taijasāni tu //
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 54, 59.2 parāvaho yaḥ śvasanaś cānayatyambikāgurum //
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 61, 44.1 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 65, 155.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 1, 65, 173.1 brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ /
LiPur, 1, 66, 52.1 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam /
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 108.1 śivasya saṃnidhāne ca sūryasyāgre gurorapi /
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 164.2 yathā śivas tathā vidyā yathā vidyā tathā guruḥ //
LiPur, 1, 85, 165.1 śivavidyāgurostasmādbhaktyā ca sadṛśaṃ phalam /
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 167.1 gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute /
LiPur, 1, 85, 168.1 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā /
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 85, 171.1 tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ /
LiPur, 1, 85, 173.1 gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā /
LiPur, 1, 85, 174.1 kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ /
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 176.2 gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ //
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 180.1 asamakṣaṃ samakṣaṃ vā guroḥ kāryaṃ samācaret /
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 85, 182.1 samīpastho 'pyanujñāpya vadettadvimukho gurum /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 86, 101.1 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 86, 115.1 jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ /
LiPur, 1, 86, 125.1 madraktaścābhyaseddhyānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 86, 150.2 jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt //
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 89, 25.1 akrodho guruśuśrūṣā śaucamāhāralāghavam /
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
LiPur, 1, 89, 38.2 tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ //
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
LiPur, 1, 89, 53.1 namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam /
LiPur, 1, 97, 5.1 jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum /
LiPur, 1, 98, 55.1 varṇāśramagururvarṇī śatrujicchatrutāpanaḥ /
LiPur, 1, 98, 74.2 bālarūpo balonmāthī vivarto gahano guruḥ //
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 103, 45.1 madaṃśasyāsya śailasya mamāpi ca gururbhavān /
LiPur, 2, 6, 29.2 śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā //
LiPur, 2, 6, 31.3 na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 6, 41.1 atithiḥ śrotriyo vāpi gurur vā vaiṣṇavo'pi vā /
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 9, 47.1 kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 17, 13.2 satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ //
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 20, 19.2 gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham /
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
LiPur, 2, 20, 23.2 taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum //
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 20, 29.2 paropakāraniratā guruśuśrūṣaṇe ratāḥ //
LiPur, 2, 20, 33.2 gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati //
LiPur, 2, 20, 34.1 guruśca śāstravit prājñas tapasvī janavatsalaḥ /
LiPur, 2, 20, 46.1 dīpāddīpo yathā cānyaḥ saṃcared vidhivad guruḥ /
LiPur, 2, 20, 48.1 tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā /
LiPur, 2, 21, 76.1 so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram /
LiPur, 2, 22, 30.2 vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
LiPur, 2, 28, 94.2 śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā //
LiPur, 2, 36, 5.1 arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim /
LiPur, 2, 44, 6.1 ṛtvijau dvau prakartavyau guruṇā vedapāragau /
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 46, 8.2 gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
LiPur, 2, 55, 24.2 gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā //
Matsyapurāṇa
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 16, 10.2 bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn //
MPur, 20, 10.1 vinā gavā vatsako'pi gurave viniveditaḥ /
MPur, 25, 23.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro /
MPur, 25, 56.2 avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ //
MPur, 25, 57.2 guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MPur, 25, 58.2 vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca //
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
MPur, 25, 66.2 guroruṣya sakāśe ca daśa varṣaśatāni saḥ /
MPur, 26, 1.2 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MPur, 26, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama //
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 26, 18.2 guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ /
MPur, 26, 18.3 guruṇā cābhyanujñātaḥ kāmameva śapasva mām //
MPur, 30, 9.3 śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MPur, 33, 14.1 gurudāraprasakteṣu tiryagyonirateṣu ca /
MPur, 40, 2.2 āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī /
MPur, 47, 90.1 yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ /
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 47, 194.2 kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ //
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 62, 21.2 tathopadeṣṭāramapi pūjayedyatnato gurum /
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 66, 15.1 tathopadeṣṭāramapi bhaktyā sampūjayedgurum /
MPur, 68, 29.2 saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ //
MPur, 68, 30.2 pratimāṃ dharmarājasya gurave vinivedayet //
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 68, 34.2 evamādīni vākyāni vadantaṃ pūjayedgurum //
MPur, 83, 36.1 snātvātha gurave dadyānmadhyamaṃ parvatottamam /
MPur, 83, 38.1 ekāpi gurave deyā kapilā ca payasvinī /
MPur, 89, 6.2 prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet /
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 92, 9.2 kṛtvā tu gurave dadyānmadhyamaṃ parvatottamam /
MPur, 92, 23.3 tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ /
MPur, 92, 27.1 kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam /
MPur, 93, 11.2 uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu //
MPur, 93, 14.1 brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim /
MPur, 93, 35.2 bṛhaspate paridīyā ratheneti gurormataḥ //
MPur, 93, 61.1 budhāya jātarūpaṃ tu gurave pītavāsasī /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 94, 5.1 devadaityagurū tadvatpītaśvetau caturbhujau /
MPur, 95, 32.1 gurau sati gurordeyaṃ tadabhāve dvijātaye /
MPur, 95, 32.1 gurau sati gurordeyaṃ tadabhāve dvijātaye /
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 97, 19.1 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 99, 16.0 śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām //
MPur, 99, 17.2 guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ //
MPur, 100, 19.1 nivedayantī gurave śayyāṃ copaskarānvitām /
MPur, 100, 27.1 grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu /
MPur, 112, 1.3 brāhmaṇebhyo namaskṛtya gurūndevānatarpayat //
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 131, 42.1 uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ /
MPur, 137, 28.1 tato'marāmaraguruṃ parivārya bhavaṃ haram /
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 154, 28.2 caturmukhaṃ tadā prāha carācaraguruṃ vibhum //
MPur, 154, 44.1 hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ /
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 157, 9.1 tacchrutvovāca girijā gurorgauratvagarbhitam /
MPur, 161, 9.1 carācaraguruḥ śrīmānvṛtaḥ sarvairdivaukasaiḥ /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 164, 17.2 parāśarasutaḥ śrīmāngururdvaipāyano'bravīt //
MPur, 166, 13.3 bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ /
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
Nāradasmṛti
NāSmṛ, 2, 5, 8.1 ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum /
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
NāSmṛ, 2, 5, 10.1 nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit /
NāSmṛ, 2, 5, 11.1 yathākālam adhīyīta yāvan na vimanā guruḥ /
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
NāSmṛ, 2, 5, 12.1 anuśāsyaś ca guruṇā na ced anuvidhīyate /
NāSmṛ, 2, 5, 13.2 anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ //
NāSmṛ, 2, 5, 14.1 samāvṛttaś ca gurave pradāya gurudakṣiṇām /
NāSmṛ, 2, 5, 14.1 samāvṛttaś ca gurave pradāya gurudakṣiṇām /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 86.1 avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ /
NāSmṛ, 2, 15/16, 12.2 hastipavrātyadāreṣu gurvācāryāṅganāsu ca //
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
Nāṭyaśāstra
NāṭŚ, 6, 69.7 gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 212.0 tathā guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 226.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 227.2 deśakairgamyate svargo gururmokṣasya deśakaḥ //
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
PABh zu PāśupSūtra, 1, 9, 229.1 guroryatra parīvādo nindā yatra pravartate /
PABh zu PāśupSūtra, 1, 9, 234.2 prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat //
PABh zu PāśupSūtra, 1, 9, 235.0 ityevaṃ guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 28, 10.0 guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 22.0 sa ca tajjñair mukhyata eva gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 13.0 gurur ācāryaḥ sa dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 19.0 evaśabdo guroḥ prādhānyam avadhārayati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.1 namaḥ sadgurave tasmai sarvavidyāntagāmine /
Saṃvitsiddhi
SaṃSi, 1, 93.2 guruśiṣyādibhedaś ca nirnimittaḥ prasajyate //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 130.1 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ /
Su, Sū., 46, 435.2 doṣavadguru vā bhuktam atimātram athāpi vā //
Su, Nid., 9, 3.1 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ /
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Śār., 4, 81.1 śaucamāstikyamabhyāso vedeṣu gurupūjanam /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 122.2 liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu //
Su, Ka., 8, 143.1 ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ /
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.1 gurupāṭhād anuśrūyata ityanuśravo vedaḥ /
Sūryasiddhānta
SūrSiddh, 1, 29.2 kujārkiguruśīghrāṇāṃ bhagaṇāḥ pūrvayāyinām //
SūrSiddh, 1, 55.1 dvādaśaghnā guror yātā bhagaṇā vartamānakaiḥ /
SūrSiddh, 2, 56.1 kujārkigurupātānāṃ grahavac chīghrajaṃ phalam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 2.9 guruvṛddhadīkṣitānām ākhyāṃ na brūyāt /
VaikhDhS, 1, 2.10 gurvabhāve tatputre ca guruvat karmācarati //
VaikhDhS, 1, 2.10 gurvabhāve tatputre ca guruvat karmācarati //
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 1, 17, 18.1 gurur uvāca /
ViPur, 1, 17, 19.3 mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 17.1 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ /
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 19, 27.1 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ /
ViPur, 1, 19, 34.2 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 2, 1, 1.3 jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 2, 16, 16.2 yathācāryasya tena tvāṃ manye prāptamahaṃ gurum //
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 3, 1, 1.2 kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ /
ViPur, 3, 1, 4.2 bhavatā kathitānetāñśrotumicchāmyahaṃ guro //
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 5, 28.3 ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 9, 3.2 upatiṣṭhettathā kuryādgurorapyabhivādanam //
ViPur, 3, 9, 4.2 śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 9, 7.2 gārhasthyamāvasetprājño niṣpannaguruniṣkṛtiḥ //
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 31.2 gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
ViPur, 3, 11, 77.2 dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca /
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 25.2 vīrāsanaṃ guroragre bhajeta vinayānvitaḥ //
ViPur, 4, 1, 1.3 tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam //
ViPur, 4, 1, 2.2 śrotum icchāmyahaṃ vaṃśāṃstāṃstvaṃ prabrūhi me guro //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 41.2 guror niṣkrayadānāya mām avehi tvam āgatam //
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 6, 49.1 yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ /
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /
Viṣṇusmṛti
ViSmṛ, 1, 56.2 saptaśīrṣādhvaraguro purāṇapuruṣottama //
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
ViSmṛ, 2, 16.2 ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā //
ViSmṛ, 5, 7.1 bhagaṃ gurutalpagamane //
ViSmṛ, 5, 28.1 gurūn ākṣipan kārṣāpaṇaśatadvayam //
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ViSmṛ, 22, 85.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 25, 3.1 śvaśrūśvaśuragurudevatātithipūjanam //
ViSmṛ, 28, 1.1 atha brahmacāriṇāṃ gurukulavāsaḥ //
ViSmṛ, 28, 7.1 guroḥ priyahitācaraṇam //
ViSmṛ, 28, 9.1 gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam //
ViSmṛ, 28, 10.1 gurvanujñātaṃ bhaikṣyābhyavaharaṇam //
ViSmṛ, 28, 14.1 kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt //
ViSmṛ, 28, 29.1 guror gurau saṃnihite guruvad varteta //
ViSmṛ, 28, 29.1 guror gurau saṃnihite guruvad varteta //
ViSmṛ, 28, 29.1 guror gurau saṃnihite guruvad varteta //
ViSmṛ, 28, 30.1 anirdiṣṭaś ca guruṇā svān gurūn nābhivādayet //
ViSmṛ, 28, 30.1 anirdiṣṭaś ca guruṇā svān gurūn nābhivādayet //
ViSmṛ, 28, 31.1 bāle samānavayasi vādhyāpake guruputre guruvad varteta //
ViSmṛ, 28, 31.1 bāle samānavayasi vādhyāpake guruputre guruvad varteta //
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 28, 43.1 tato gurukula eva vā janmanaḥ śeṣaṃ nayet //
ViSmṛ, 28, 44.1 tatrācārye prete guruvat guruputre varteta //
ViSmṛ, 28, 44.1 tatrācārye prete guruvat guruputre varteta //
ViSmṛ, 28, 45.1 gurudāreṣu savarṇeṣu vā //
ViSmṛ, 30, 30.1 tadadhyayanenāyuṣaḥ kṣayo guruśiṣyayośca //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 30, 32.1 śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam //
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
ViSmṛ, 32, 10.1 na ca guruṇā saha vigṛhya kathāḥ kuryāt //
ViSmṛ, 32, 13.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ViSmṛ, 32, 14.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ViSmṛ, 32, 15.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
ViSmṛ, 37, 3.1 guroś cālīkanirbandhaḥ //
ViSmṛ, 45, 6.1 gurutalpago duścarmā //
ViSmṛ, 45, 18.1 guroḥ pratikūlo 'pasmārī //
ViSmṛ, 48, 1.1 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet //
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ /
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 57, 13.1 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ /
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan /
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
ViSmṛ, 71, 22.1 na kruddhasya guror mukham //
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
ViSmṛ, 96, 34.1 bālye mohaṃ guruparavaśyatām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 26.1, 1.1 pūrve hi guravaḥ kālenāvacchidyante /
YSBhā zu YS, 1, 26.1, 1.2 yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ /
YSBhā zu YS, 2, 1.1, 5.1 īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇam //
YSBhā zu YS, 2, 32.1, 8.1 īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.1 upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
YāSmṛ, 1, 68.1 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva vā /
YāSmṛ, 1, 224.1 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 184.2 antevāsī guruprāptabhojanas tatphalapradaḥ //
YāSmṛ, 2, 279.1 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
YāSmṛ, 2, 303.1 mṛtāṅgalagnavikretur guros tāḍayitus tathā /
YāSmṛ, 3, 24.2 gurvantevāsyanūcānam ātulaśrotriyeṣu ca //
YāSmṛ, 3, 208.2 tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ //
YāSmṛ, 3, 209.2 hemahārī tu kunakhī duścarmā gurutalpagaḥ //
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
YāSmṛ, 3, 231.2 sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ /
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 283.2 kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi //
YāSmṛ, 3, 292.1 guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ /
YāSmṛ, 3, 305.1 sahasraśīrṣājāpī tu mucyate gurutalpagaḥ /
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
YāSmṛ, 3, 328.2 yathā gurukratuphalaṃ prāpnoti susamāhitaḥ //
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Śivasūtra
ŚSūtra, 2, 6.1 gurur upāyaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.2 indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau //
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Ṭikanikayātrā, 8, 5.1 lalāṭo 'gnibhayaṃkaro 'ditinakṛt kośakṣayaṃ lohitaḥ śatrūṇāṃ vijaya śaśāṅkatanayaḥ sainyopabhebhaṃ guruḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 77.2 abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ //
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
AbhCint, 2, 33.1 gīrbṛhatyoḥ patirutathyānujāṅgirasau guruḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 2.0 taiḥ gurutvoktakramaiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.2 gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 6.1 śaktyā hīno 'pi vakṣye 'haṃ gurubhaktyā praṇoditaḥ /
Bhadrabāhucarita, 1, 6.2 śrībhadrabāhucaritam yathā jñātaṃ gurūktitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.2 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta //
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 4, 28.1 dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
BhāgPur, 1, 7, 17.2 anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena //
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 7, 43.2 mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 24.1 svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 2, 10, 23.1 vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām /
BhāgPur, 3, 4, 32.1 evaṃ trilokaguruṇā saṃdiṣṭaḥ śabdayoninā /
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 7, 36.2 anāpṛṣṭam api brūyur guravo dīnavatsalāḥ //
BhāgPur, 3, 7, 38.2 jñānaṃ ca naigamaṃ yat tad guruśiṣyaprayojanam //
BhāgPur, 3, 8, 8.2 jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca //
BhāgPur, 3, 12, 15.1 ity ādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ /
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 13, 40.2 vairāgyabhaktyātmajayānubhāvitajñānāya vidyāgurave namo namaḥ //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 24, 5.3 samyak śraddhāya puruṣaṃ kūṭastham abhajad gurum //
BhāgPur, 3, 24, 13.2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ //
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
BhāgPur, 4, 3, 13.2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror dehakṛtaś ca ketanam //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 8, 44.2 śanair vyudasyābhidhyāyen manasā guruṇā gurum //
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 21, 36.1 aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram /
BhāgPur, 4, 22, 62.2 bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu /
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 11, 2, 37.2 tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā //
BhāgPur, 11, 3, 21.1 tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
BhāgPur, 11, 7, 20.1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 7, 35.1 ete me guravo rājan caturviṃśatir āśritāḥ /
BhāgPur, 11, 9, 24.1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 5.2 madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
BhāgPur, 11, 12, 24.1 evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ /
BhāgPur, 11, 17, 22.2 vasan gurukule dānto brahmādhīyīta cāhūtaḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 30.1 evaṃvṛtto gurukule vased bhogavivarjitaḥ /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 18, 38.2 ajjñāsitamaddharmo muniṃ gurum upavrajet //
BhāgPur, 11, 18, 39.2 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ //
BhāgPur, 11, 19, 43.1 narakas tamaunnāho bandhur gurur ahaṃ sakhe /
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.1 āhūto guruṇā yasmād uddālya kṣetramutthitaḥ /
BhāMañj, 1, 32.2 gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ //
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 40.2 guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ //
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 66.2 te prāpya hṛṣṭastenaiva vājinā prayayau gurum //
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 71.1 ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam /
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 273.1 suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ /
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 1, 296.1 prāpya vidyāṃ cirādgantumāmantrya gurumudyatam /
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 321.1 guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ /
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 642.1 tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ /
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 1, 651.2 yayau kṛtāstratāṃ draṣṭuṃ kumārāṇāṃ gurorgirā //
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 725.1 pāṇḍuputrāstataḥ svairaṃ gurūnāmantrya śaṅkitāḥ /
BhāMañj, 1, 789.2 karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum //
BhāMañj, 1, 1242.2 carāmi puṇyatīrthāni samayo 'yaṃ gurorgirā //
BhāMañj, 5, 75.2 guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī //
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 5, 84.1 abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ /
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 418.2 vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi //
BhāMañj, 5, 421.1 purā yamena gurave dakṣiṇāyai niveditām /
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 5, 602.1 śiṣyo hi tasya vacasā guroḥ śantanunandanaḥ /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 5, 627.1 kṛṣṭacāpaṃ praṇamyāhaṃ taṃ guruṃ sarvadhanvinām /
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 33.1 dadarśa kurusenāsu gurusaṃbandhibāndhavān /
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 361.1 cekitānena vijite gautame dhanvināṃ gurau /
BhāMañj, 7, 7.1 tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 134.1 tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 278.1 sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 7, 372.1 sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ /
BhāMañj, 7, 382.2 guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me /
BhāMañj, 7, 408.2 prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 429.2 yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān //
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 585.1 tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā /
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 741.1 śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
BhāMañj, 7, 768.1 mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ /
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 15.1 sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 10, 111.1 tato gautamahārdikyaguruputrā mahāvanam /
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 13, 7.1 guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ /
BhāMañj, 13, 22.1 guruprabodhacakito yāvatsehe sa tadvyathām /
BhāMañj, 13, 28.2 kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ //
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 563.1 śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
BhāMañj, 13, 831.2 nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat //
BhāMañj, 13, 841.2 guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ //
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
BhāMañj, 13, 1130.1 gurorvyāsasya tanayo janakena sa pūjitaḥ /
BhāMañj, 13, 1131.2 gurūpadeśasaṃbandhaṃ vada jñānamanāmayam //
BhāMañj, 13, 1146.1 kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum /
BhāMañj, 13, 1148.2 samīraṇagatīstāstāḥ śuśrāva guruṇoditāḥ //
BhāMañj, 13, 1170.2 pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ //
BhāMañj, 13, 1216.1 āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum /
BhāMañj, 13, 1414.1 hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ /
BhāMañj, 13, 1477.1 tasmādavāpya vipulastatastuṣṭādgurorvarān /
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 13, 1481.2 śaṅkamāno guruvadhūgātrasaṃsparśapātakam //
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1618.1 tataste śapathaṃ cakruḥ krameṇa gurupātakam /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 79.2 śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata //
BhāMañj, 14, 86.1 iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
BhāMañj, 14, 87.1 ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama /
BhāMañj, 14, 114.1 āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 15, 15.1 varṇāśramaguro rājannanujānīhi pārtha mām /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 18, 30.1 vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
Devīkālottarāgama
DevīĀgama, 1, 6.2 sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
Garuḍapurāṇa
GarPur, 1, 7, 6.15 oṃ hrauṃ gurubhyo namaḥ /
GarPur, 1, 7, 6.39 oṃ gurubhyo namaḥ /
GarPur, 1, 7, 10.2 oṃ gurubhyo namaḥ /
GarPur, 1, 7, 10.3 oṃ paramagurubhyo namaḥ //
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 9, 11.1 guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā /
GarPur, 1, 10, 3.2 lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum //
GarPur, 1, 19, 7.1 karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ /
GarPur, 1, 23, 17.1 śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 24, 9.1 vaṭukaṃ durgayā vighnarājo guruśca kṣetrapaḥ /
GarPur, 1, 26, 4.4 aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ /
GarPur, 1, 28, 4.2 siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet //
GarPur, 1, 30, 9.18 oṃ gurubhyo namaḥ /
GarPur, 1, 31, 22.26 oṃ gurubhyo namaḥ /
GarPur, 1, 31, 22.27 oṃ paramagurubhyo namaḥ /
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 39, 21.3 oṃ aṃ gurubhyo namaḥ //
GarPur, 1, 40, 6.3 oṃ hāṃ gurubhyo namaḥ /
GarPur, 1, 42, 24.2 dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet //
GarPur, 1, 43, 8.1 viṣṇave vṛddhikārye ca gurorāgamane tathā /
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
GarPur, 1, 48, 23.2 śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ //
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 31.2 sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ //
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 52, 11.2 gurvaṅganāgāminaśca careyur brahmahavratam //
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 60, 2.1 śanaiścare daśa jñeyā gurorekonaviṃśatiḥ /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 61, 15.2 jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ //
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 71, 26.1 daivapitryātitheyeṣu gurusaṃpūjaneṣu ca /
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 85, 18.2 guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ //
GarPur, 1, 87, 46.2 sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ //
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 104, 2.1 svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādir gurutalpagaḥ /
GarPur, 1, 105, 6.2 brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ //
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ //
GarPur, 1, 105, 39.1 kṛcchratrayaṃ guruḥ kuryānmriyet prahito yadi /
GarPur, 1, 105, 39.2 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati //
GarPur, 1, 105, 46.1 guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ /
GarPur, 1, 105, 49.2 vikhyātadoṣaḥ kurvīta guroranumataṃ vratam //
GarPur, 1, 105, 53.2 sahasraśīrṣājapyena mucyate gurutalpagaḥ //
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
GarPur, 1, 106, 17.1 gurvantevāsyanūcānamātulaśrotriyeṣu ca /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 124, 14.1 pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
Hitopadeśa
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 112.7 tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ //
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Hitop, 1, 113.3 patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
Hitop, 1, 113.3 patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 3, 106.1 vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ /
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Kathāsaritsāgara
KSS, 1, 1, 17.1 carācaragurus tatra nivasatyambikāsakhaḥ /
KSS, 1, 2, 77.1 atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
KSS, 1, 2, 80.2 triśrutaṃ cendradattena guruṇoktamagṛhyata //
KSS, 1, 4, 14.2 adattāṃ gurubhiḥ svecchamupakośāṃ kathaṃ bhaje //
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 4, 93.2 gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti //
KSS, 1, 4, 94.1 aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 103.1 praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 130.2 vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ //
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 2, 6, 86.2 ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ //
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 5, 75.2 śiśriye gurutām ekaḥ śeṣāstacchiṣyatāṃ yayuḥ //
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 3, 6, 104.2 kālarātrir iti khyātā brāhmaṇī gurur atra naḥ //
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 3, 6, 162.2 vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 5, 2, 258.2 prajñaptikauśiko nāma vidyādharagurur divaḥ //
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 2, 286.1 tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
KSS, 5, 2, 289.1 tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt /
KSS, 6, 1, 14.2 yāvad gururiva jñānam api svayam upādiśat //
KSS, 6, 1, 116.1 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
KSS, 6, 1, 166.2 kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam //
Kālikāpurāṇa
KālPur, 54, 6.2 rajastathā tamaḥ sattvaṃ yogapīṭhaṃ guroḥ padam //
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 55, 24.2 mahāmāyāṃ ca hṛdaye ātmānaṃ gurupādayoḥ //
KālPur, 55, 25.1 ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ /
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
KālPur, 55, 78.2 kriyāhīnamakalpajñaṃ vāmanaṃ gurunindakam //
KālPur, 55, 79.1 sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet /
KālPur, 55, 79.2 gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam //
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
Kṛṣiparāśara
KṛṣiPar, 1, 14.1 gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā /
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 195.2 oṃ siddhiḥ śrīgurupādebhyo namaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
Mātṛkābhedatantra
MBhT, 5, 15.1 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ /
MBhT, 6, 42.2 gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret //
MBhT, 6, 46.1 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām /
MBhT, 7, 4.2 prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum /
MBhT, 7, 5.1 tathā ca śrīguror dhyānaṃ guptasādhanatantrake /
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 7, 12.3 śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho //
MBhT, 7, 13.1 idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām /
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
MBhT, 7, 36.1 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi /
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 11, 12.1 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau /
MBhT, 11, 13.1 surāstvādīn samuccārya śāntiṃ kuryāt tato guruḥ /
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 11, 18.2 guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ //
MBhT, 11, 19.2 svayaṃ hotā bhaved vipro guror ājñānusārataḥ //
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 54.3 gurvādinā maheśāni chinnadoṣanikṛntanam //
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 23.2 śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam //
MBhT, 14, 27.2 avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam //
MBhT, 14, 28.1 bhadrābhadravicāraṃ ca yā karoti gurusthale /
MBhT, 14, 30.1 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane //
MBhT, 14, 31.1 śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret /
MBhT, 14, 33.2 sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam /
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
MBhT, 14, 35.1 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ /
MBhT, 14, 35.1 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ /
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
MBhT, 14, 36.2 guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ //
MBhT, 14, 36.2 guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ //
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā /
MBhT, 14, 37.2 anyaṃ gurusutaṃ kānte pūjayen na kadācana //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /
MBhT, 14, 41.1 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 3.2 sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ //
MṛgT, Vidyāpāda, 10, 28.1 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 20.0 anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.3 tīvraśaktinipātena guruṇā dīkṣito yadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Narmamālā
KṣNarm, 1, 89.2 kulācāryaḥ sa bhagavāneko hi gururāvayoḥ //
KṣNarm, 1, 133.2 śrīcarmakāraguruṇā rugṇanāthena bhāṣitam //
KṣNarm, 2, 54.1 tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ /
KṣNarm, 2, 77.2 durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ //
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 113.2 aśaucanidhayo yena guravo nopasevitāḥ //
KṣNarm, 2, 115.2 niyoginā yāgavidhau vijñapto bhagavānguruḥ //
KṣNarm, 3, 11.2 gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ //
KṣNarm, 3, 18.1 bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ /
KṣNarm, 3, 19.2 mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam //
KṣNarm, 3, 21.2 dhṛtā niyoginā yāgaparicaryāvidhau guroḥ //
KṣNarm, 3, 37.1 udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ /
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
KṣNarm, 3, 47.2 guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ //
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 76.2 guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram //
KṣNarm, 3, 81.1 tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā /
KṣNarm, 3, 82.2 gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt //
KṣNarm, 3, 85.1 prabhāte gururutthāya tvarayā kalaśapradaḥ /
KṣNarm, 3, 86.2 puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā //
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 13.0 gurunṛpayoriti //
NŚVi zu NāṭŚ, 6, 72.2, 16.0 te'pi tu gurubhyo rājñaśca bhayaṃ darśayeyuḥ //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 48.0 bhaye hi pradarśite gururvinītaṃ jānāti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 4.3 gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthyupatāpinam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 338.0 tacca bhaikṣyaṃ gurvanujñāpuraḥsaraṃ bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.3 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 341.0 gurvasannidhau tadbhāryādibhyo nivedayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.2 nivedya gurave'nujñāto bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 344.0 gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.2 agnīndhanaṃ bhaikṣyacaryāmadhaḥśayyāṃ gurorhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.1 guruvṛttiprakāramāha vyāsaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.3 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.3 na kuryād guruputrasya pādayoścāvanejanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.2 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.1 ācārye tu khalu prete guruputre guṇānvite /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.2 gurudāre sapiṇḍe vā guruvadvṛttimācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.2 gurudāre sapiṇḍe vā guruvadvṛttimācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 409.0 etacca sadvṛttabrāhmaṇagurvādiviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.3 snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.3 snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.2 ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.2 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 18, 76.2 jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //
Rasamañjarī
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 1, 12.2 etallakṣaṇasaṃyukto rasavidyāgururbhavet //
RMañj, 1, 13.1 śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /
RMañj, 5, 1.2 vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //
RMañj, 5, 41.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RMañj, 6, 2.1 yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /
RMañj, 6, 233.2 bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //
Rasaprakāśasudhākara
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 100.1 guroḥ prasādātsatataṃ mahābhairavapūjanāt /
RPSudh, 1, 113.2 aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //
RPSudh, 1, 131.2 gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //
RPSudh, 2, 1.2 anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //
RPSudh, 2, 27.2 bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
RPSudh, 2, 90.2 kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //
RPSudh, 4, 13.1 guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /
RPSudh, 4, 67.2 nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 44.2 patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 66.1 satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 6, 29.2 viśudhyantīha satataṃ satyaṃ guruvaco yathā /
RPSudh, 11, 30.2 vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā //
RPSudh, 13, 14.0 yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā //
Rasaratnasamuccaya
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 6, 4.3 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRS, 6, 5.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRS, 6, 8.1 nāstikā ye durācārāścumbakā guruto'parāt /
RRS, 6, 10.1 tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
RRS, 6, 27.2 yathoktena vidhānena guruṇā muditātmanā //
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 6, 37.1 aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
RRS, 6, 37.2 yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā //
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 58.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 6, 62.1 gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
RRS, 7, 29.1 adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
RRS, 7, 33.2 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //
RRS, 12, 89.3 guruprasādam āsādya saṃnipāte prayujyatām //
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
Rasaratnākara
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 10, 38.3 oṃ siddhagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.4 paramagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.5 parātparagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.6 parameṣṭhigurubhyo namaḥ /
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, Ras.kh., 3, 208.1 namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
RRĀ, V.kh., 1, 21.1 tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /
RRĀ, V.kh., 1, 39.2 yathoktena vidhānena guruṇā muditātmanā //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 1, 50.1 aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 6, 1.4 tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 20, 62.2 siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //
Rasendracintāmaṇi
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 3, 4.1 sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
RCint, 3, 23.1 yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
RCint, 3, 105.2 tadā na truṭiriti gurusaṃketaḥ //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 6, 20.2 mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 7, 80.2 guṭikā gurumārgeṇa dhmātā syād indusundarī //
RCint, 8, 95.2 varjanīyā vidagdhena bhaiṣajyagurunindakāḥ //
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
Rasendracūḍāmaṇi
RCūM, 3, 32.1 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 15, 68.2 gurūpadeśato neyā nānyathā phalavāhinī //
Rasendrasārasaṃgraha
RSS, 1, 1.2 praṇamāmi guruṃ bhaktyā śaṅkaraṃ yogasādhanam //
RSS, 1, 2.1 natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ /
RSS, 1, 283.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
Rasādhyāya
RAdhy, 1, 2.1 gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /
RAdhy, 1, 3.1 prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
RAdhy, 1, 3.2 yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //
RAdhy, 1, 5.1 prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ /
RAdhy, 1, 6.2 gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //
RAdhy, 1, 330.1 mṛduvartitapattrāṇi pātālasya gurutmanā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 4.0 śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 223.2, 11.0 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti //
RAdhyṬ zu RAdhy, 334.2, 4.1 evaṃ gurūpadeśenāparāṇyapi hemakartṝṇi karmāṇi sidhyanti //
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
RArṇ, 1, 54.2 sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ //
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
RArṇ, 1, 56.2 kārayed rasavādaṃ tu tuṣṭena guruṇā priye //
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 1, 59.1 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 6.2 khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ //
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 91.1 vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ /
RArṇ, 2, 109.1 āsanaṃ tu gurormadhye niveśya suranāyike /
RArṇ, 2, 132.2 ālasyādgurulobhācca parasya kathanena ca /
RArṇ, 11, 104.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
RājNigh, Guḍ, 51.2 prāvṛṣeṇyā śūkaśimbī badarī gurur ārṣabhī //
RājNigh, Mūl., 101.1 vidārī madhurā śītā guruḥ snigdhāsrapittajit /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Skandapurāṇa
SkPur, 2, 19.2 pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca //
SkPur, 14, 12.2 vāḍvaleryoganāśāya yogināṃ gurave namaḥ //
SkPur, 17, 7.2 mayāmṛtavaso prātarguruputrasya dhīmataḥ /
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 18, 24.2 tāta tāteti ca muhurvyājahāra piturgurum //
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 21, 33.2 brahmaṇo gurave caiva brahmaṇo janakāya ca //
SkPur, 21, 34.1 kumāragurave caiva kumāravaradāya ca /
Smaradīpikā
Smaradīpikā, 1, 17.2 dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.2 vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 30.1 taduktamasmadgurubhis tantrāloke /
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.2 yathoktaṃ mahāgurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 11.1 yathoktaṃ rahasyagurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 3.2 vivṛtaṃ spandaśāstraṃ no guruṇā no mayāsya tu //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 5.2 nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 5.2 nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 8, 27.0 atra ca dvairūpye pramāṇam api āhur abhinavaguptaguravaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 10.0 asadgurus tu anyaḥ sarva eva //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 24.0 tataḥ śiṣyo guruṃ dakṣiṇābhiḥ pūrvavat pūjayet //
TantraS, Caturdaśam āhnikam, 28.0 tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Viṃśam āhnikam, 61.0 atha gurupūjāvidhiḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 65.0 ita gurupūjāvidhiḥ //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 1, 11.2 gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ //
TĀ, 1, 12.2 sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ //
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 94.2 icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam //
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 168.1 akiṃciccintakasyaiva guruṇā pratibodhataḥ /
TĀ, 1, 172.1 sā kathaṃ bhavatītyāha guruṇātigarīyasā /
TĀ, 1, 234.2 guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate //
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 1, 256.2 guruśiṣyapade 'pyeṣa dehabhedo hyatāttvikaḥ //
TĀ, 1, 289.1 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 3, 8.2 atyaktasvaprakāśasya nairmalyaṃ tadgurūditam //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 3, 115.1 svayaṃ tannirapekṣo 'sau prakāśo gururāha ca /
TĀ, 3, 173.2 atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ //
TĀ, 3, 224.1 gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 4, 33.2 asadgurau rūḍhacitsa māyāpāśena rañjitaḥ //
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ //
TĀ, 4, 37.1 guruśāstragate sattve 'sattve cātra vibhedakam /
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 51.1 akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ /
TĀ, 4, 52.1 śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ /
TĀ, 4, 59.2 sa eva hi gurustatra hetujālaṃ prakalpyatām //
TĀ, 4, 65.2 guroralābhe proktasya vidhimetaṃ samācaret //
TĀ, 4, 70.1 guroḥ sa śāstram anvicchus taduktaṃ kramamācaret /
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 4, 77.1 anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ /
TĀ, 4, 77.2 yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 100.1 guruvākyaparāmarśasadṛśe svavimarśane /
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 265.2 gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ //
TĀ, 5, 130.2 guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam //
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 226.2 ekāśītimimām ardhamātrāṇām āha no guruḥ //
TĀ, 6, 240.2 atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ //
TĀ, 8, 9.1 śrīmahīkṣottare caitānadhveśān gururabravīt /
TĀ, 8, 43.1 etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 230.1 uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ /
TĀ, 8, 260.2 kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ //
TĀ, 8, 282.1 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
TĀ, 8, 296.2 rāge vīreśabhuvanaṃ gurvantevāsināṃ puram //
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 349.2 ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ //
TĀ, 8, 357.1 sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ /
TĀ, 8, 384.2 etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāḥ //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 11, 40.2 ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati //
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 62.1 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 12, 13.2 paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā //
TĀ, 12, 25.1 uvācotpaladevaśca śrīmānasmadgurorguruḥ /
TĀ, 12, 25.1 uvācotpaladevaśca śrīmānasmadgurorguruḥ /
TĀ, 16, 8.1 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ /
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 35.2 nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt //
TĀ, 16, 74.1 gurutvena tvayaivāhamājñātaḥ parameśvara /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 172.1 parokṣamṛtadīkṣādau gururevānusandhimān /
TĀ, 16, 174.2 śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike //
TĀ, 16, 181.1 sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ /
TĀ, 16, 183.1 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
TĀ, 16, 183.1 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
TĀ, 16, 184.1 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 238.2 pāśajālaṃ vilīyeta taddhyānabalato guroḥ //
TĀ, 16, 255.2 tairaśuddhaparāmarśāt tanmayībhāvito guruḥ //
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 267.2 etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat //
TĀ, 16, 269.1 ūhāpohaprayogaṃ vā sarvathā gururācaret /
TĀ, 16, 270.1 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 285.1 vikalpe 'pi guroḥ samyagabhinnaśivatājuṣaḥ /
TĀ, 16, 296.1 tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ /
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
TĀ, 16, 306.1 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
TĀ, 17, 16.1 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 26.1 yadi karmapadaṃ tanno gurur abhyūhayet kvacit /
TĀ, 17, 41.2 svāhāntamuccarandadyādāhutitritayaṃ guruḥ //
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //
TĀ, 17, 56.2 anye tu guravaḥ prāhurbhāvanāmayamīdṛśam //
TĀ, 17, 58.1 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 91.1 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 17, 100.1 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 18, 1.3 yatra tatra pradeśe tu pūjayitvā guruḥ śivam //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 19, 3.2 vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā //
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 19, 6.2 antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam //
TĀ, 19, 23.2 iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ //
TĀ, 19, 25.2 svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ //
TĀ, 19, 26.2 yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ //
TĀ, 19, 29.2 vināpi kriyayā bhāvibrahmavidyābalādguruḥ //
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 21, 5.2 kiṃtvevameva karuṇānighnastaṃ gururuddharet //
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 21, 8.2 mṛtasya guruṇā yantratantrādinihatasya vā //
TĀ, 21, 11.1 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
TĀ, 21, 13.2 gurvādipūjārahito bāhye bhogāya sā yataḥ //
TĀ, 21, 17.1 tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā /
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 21, 52.2 dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ //
TĀ, 21, 55.2 ante pūrṇā ca dātavyā tato 'smai dīkṣayā guruḥ //
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
TĀ, 26, 5.2 pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā //
TĀ, 26, 8.1 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
TĀ, 26, 19.1 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 21.2 gurusaṃvidabhinnaś cet saṃkrāmetsā tataḥ śiśau //
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
TĀ, 26, 40.1 tatastatraiva saṃkalpya dvārāsanagurukramam /
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.1 prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 59.1 āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.1 mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 35.2 gurupaṅktiṃ pūjayitvā daśamūleṣu pūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 44.1 gurusthāne likhed yantraṃ vicared bhairavo yathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 14.1 tatrādau parameśāni gurudevaṃ namet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 36.2 sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.1 sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum /
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
ToḍalT, Daśamaḥ paṭalaḥ, 7.3 daśāvatāraṃ deveśa brūhi me jagatāṃ guro //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
Ānandakanda
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 7.2 gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ //
ĀK, 1, 2, 41.2 yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ //
ĀK, 1, 2, 74.1 prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam /
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 2, 187.2 bindumūlena devāya devyai ca gurupaṅktaye //
ĀK, 1, 2, 188.8 klīṃ ānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 188.9 klīṃ parānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 188.10 klīṃ parāparānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
ĀK, 1, 3, 4.1 guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ /
ĀK, 1, 3, 4.2 anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum //
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 3, 18.1 prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
ĀK, 1, 3, 24.1 tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ /
ĀK, 1, 3, 24.1 tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ /
ĀK, 1, 3, 24.2 yoginīṃ pūjayitvā tu labdhānujño gurustataḥ //
ĀK, 1, 3, 26.2 evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet //
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
ĀK, 1, 3, 43.2 prātastarāṃ samutthāpya gurūṃśca śirasi smaret //
ĀK, 1, 3, 51.1 tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ĀK, 1, 3, 51.1 tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ĀK, 1, 3, 56.2 punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet //
ĀK, 1, 3, 58.2 kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ //
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 3, 73.1 śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ /
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 3, 78.1 utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
ĀK, 1, 3, 78.2 guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra //
ĀK, 1, 3, 80.2 ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ //
ĀK, 1, 3, 81.2 iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum //
ĀK, 1, 3, 83.1 ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
ĀK, 1, 3, 85.2 gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam //
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
ĀK, 1, 3, 90.2 guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ //
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 3, 96.2 ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam //
ĀK, 1, 3, 96.2 ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam //
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 5, 13.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
ĀK, 1, 6, 102.2 śivadvijagurustrīṇāṃ vīrayoniyatātmanām //
ĀK, 1, 7, 26.2 śivāgnigurugoviprabhiṣajaḥ pūjayetpurā //
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 12, 173.2 śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ //
ĀK, 1, 13, 26.2 gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt //
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret /
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 1, 15, 572.1 gurvagnidvijasiddhānāṃ cetāṃsi parimodayan /
ĀK, 1, 15, 629.1 arcayitvā gurūnviprānprāśnīta hutaśeṣakam /
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 21, 91.2 iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ //
Āryāsaptaśatī
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 10.1 agaṇitamahimā laṅghitagurur adhanehaḥ stanandhayavirodhī /
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 208.1 guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā /
Āsapt, 2, 214.1 gurusadane nedīyasi caraṇagate mayi ca mūkayāpi tayā /
Āsapt, 2, 249.1 talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva /
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 277.1 dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ /
Āsapt, 2, 346.1 pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathā guruṣu /
Āsapt, 2, 371.2 govardhanagirigurutāṃ mugdhavadhūr nibhṛtam upahasati //
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āsapt, 2, 557.2 gurujanasamakṣamūka prasīda jambūphalaṃ dalaya //
Āsapt, 2, 641.2 mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 5.1 naradattagurūddiṣṭacarakārthānugāminī /
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 1, 23.0 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 12, 5, 1.1 kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham /
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 2.0 gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad vā guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 2, 6.1, 7.0 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 9.0 guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet //
ŚSūtraV zu ŚSūtra, 2, 6.1, 12.0 parameṣṭhisamāt tasmāt paramopāyato guroḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 53.1 mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.0 yathā guruvacastathātra boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā vā kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 8.0 gurusakāśātkarmanaipuṇyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
Abhinavacintāmaṇi
ACint, 1, 12.1 ādau vikatthanārakto lubdho guruvivarjitaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 106.2 mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //
Dhanurveda
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
DhanV, 1, 16.2 gandhamālyair vicitraiśca guruṃ tatra prapūjayet //
DhanV, 1, 17.2 baddhvāñjalipuṭastatra yācayedguruto dhanuḥ //
DhanV, 1, 27.2 tataḥ praṇamya gurave dhanurbāṇān nivedayet //
DhanV, 1, 92.2 tasmād gurusamīpe tu śramaḥ kāryo vijānatā //
DhanV, 1, 118.2 namaskuryuḥ śivaṃ vighnarājaṃ guruvaraṃ raṇe //
DhanV, 1, 119.1 yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati /
DhanV, 1, 165.2 pūjayed īśvarīṃ caṇḍīṃ guruṃ śāstrāṇi vājigaḥ //
DhanV, 1, 171.2 āgneyaṃ vāpi cāstrāṇi gurudattāni sādhayet //
Gheraṇḍasaṃhitā
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
GherS, 3, 96.1 ṛjave śāntacittāya gurubhaktiparāya ca /
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
GherS, 6, 7.2 tatreṣṭadevatāṃ dhyāyed yad dhyānaṃ gurubhāṣitam //
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
GherS, 6, 14.2 evaṃvidhagurudhyānāt sthūladhyānaṃ prasidhyati //
GherS, 7, 1.3 guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ //
GherS, 7, 1.3 guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ //
GherS, 7, 2.1 vidyāpratītiḥ svagurupratītir ātmapratītir manasaḥ prabodhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 63.1 tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha /
GokPurS, 2, 69.1 mahāgurumṛtau caiva mahāsvāmimṛtāv api /
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 7, 29.2 ikṣvākur nāma nṛpatir varayāmāsa taṃ guruṃ //
GokPurS, 7, 33.2 tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā //
GokPurS, 7, 34.1 svaguruṃ śaptavān so 'pi rājā paramadhārmikaḥ /
GokPurS, 11, 13.1 purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ /
Gorakṣaśataka
GorŚ, 1, 1.2 śrīguruṃ paramānandaṃ vande svānandavigraham /
GorŚ, 1, 3.1 namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam /
Haribhaktivilāsa
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
HBhVil, 1, 36.2 vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau //
HBhVil, 1, 41.3 ityādilakṣaṇair yukto guruḥ syād garimānidhiḥ //
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 1, 46.2 sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ //
HBhVil, 1, 49.2 kṣatriyasyāpi ca guror bhāvād īdṛśo yadi //
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati yā viśrute'pi ca /
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 69.1 akṛtyebhyo 'nivāryāś ca guruśikṣāsahiṣṇavaḥ /
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 77.2 sadguruḥ svāśritaṃ śiṣyaṃ varṣam ekaṃ parīkṣayet //
HBhVil, 1, 78.2 tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam //
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
HBhVil, 1, 85.3 guruputreṣu dāreṣu guroś caiva svabandhuṣu //
HBhVil, 1, 85.3 guruputreṣu dāreṣu guroś caiva svabandhuṣu //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 87.1 guruvat paripūjyāś ca savarṇā guruyoṣitaḥ /
HBhVil, 1, 87.1 guruvat paripūjyāś ca savarṇā guruyoṣitaḥ /
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 1, 89.2 guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam /
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 1, 91.2 yatra yatra guruṃ paśyet tatra tatra kṛtāñjali /
HBhVil, 1, 92.1 guror vākyāsanaṃ yānaṃ pādukopānahau tathā /
HBhVil, 1, 93.2 nodāhared guror nāma parokṣam api kevalam /
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 1, 94.2 na cāvisṛṣṭo guruṇā svān gurūn abhivādayet //
HBhVil, 1, 94.2 na cāvisṛṣṭo guruṇā svān gurūn abhivādayet //
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 98.3 āsane śayane vāpi na tiṣṭhed agrato guroḥ //
HBhVil, 1, 99.2 samarpya gurave paścāt svayaṃ bhuñjīta pratyaham //
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā /
HBhVil, 1, 103.2 trāyasva bho jagannātha guro saṃsāravahninā /
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 31.2 durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite /
HBhVil, 2, 32.2 āgacchati gurur daivād yadā dīkṣā tadājñayā //
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
HBhVil, 2, 33.3 dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau //
HBhVil, 2, 55.1 prātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ /
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 108.2 guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī //
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 112.1 ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet /
HBhVil, 2, 114.1 guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca /
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 2, 119.1 śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā /
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 2, 135.1 sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe /
HBhVil, 2, 136.1 svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ /
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 2, 143.1 yatra yatra parivādo mātsaryācchrūyate guroḥ /
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
HBhVil, 2, 150.2 gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ /
HBhVil, 2, 151.1 caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca /
HBhVil, 2, 152.2 guruḥ parīkṣayecchiṣyaṃ saṃvatsaram atandritaḥ /
HBhVil, 2, 161.2 gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite //
HBhVil, 2, 161.2 gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite //
HBhVil, 2, 166.2 gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā //
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 2, 183.1 tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 186.2 tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 195.2 yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe /
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 2, 199.1 saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet //
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
HBhVil, 2, 203.1 svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ /
HBhVil, 2, 203.2 tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ /
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 229.1 homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām /
HBhVil, 2, 230.1 dāpayed gurave prājño madhyamo madhyamāṃ tathā /
HBhVil, 2, 232.1 dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi /
HBhVil, 2, 245.2 śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api //
HBhVil, 2, 249.2 dravyahīnasya kurvīta vacasānugrahaṃ guruḥ //
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 121.2 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 3, 279.2 guroḥ pādodakaṃ putra tīrthakoṭiphalapradam //
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 4, 137.1 tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam /
HBhVil, 4, 342.1 pūjayiṣyaṃs tataḥ kṛṣṇam ādau saṃnihitaṃ gurum /
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 4, 345.2 gurau saṃnihite yas tu pūjayed anyam agrataḥ /
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 4, 348.3 tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā //
HBhVil, 4, 349.2 yasya sākṣād bhagavati jñānadīpaprade gurau /
HBhVil, 4, 350.2 sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ /
HBhVil, 4, 350.3 yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan //
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 352.3 gurur eva paraṃ brahma tasmāt sampūjayet sadā //
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.3 gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam /
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 354.2 tasmāt sarvaprayatnena yathāvidhi tathā gurum /
HBhVil, 4, 355.2 guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam /
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 4, 357.2 pitur ādhikyabhāvena ye'rcayanti guruṃ sadā /
HBhVil, 4, 358.2 bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi /
HBhVil, 4, 359.2 avidyo vā savidyo vā gurur eva janārdanaḥ /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 4, 360.2 harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana /
HBhVil, 4, 360.2 harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana /
HBhVil, 4, 360.3 tasmāt sarvaprayatnena gurum eva prasādayet //
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 4, 362.2 yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ //
HBhVil, 4, 364.2 gurur yena parityaktas tena tyaktaḥ purā hariḥ //
HBhVil, 4, 365.2 pratipadya guruṃ yas tu mohād vipratipadyate /
HBhVil, 4, 366.3 punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 4, 368.1 yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ /
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
HBhVil, 4, 370.1 ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ /
HBhVil, 4, 371.1 ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān /
HBhVil, 4, 372.2 vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 4, 376.2 devārcanādikāryāṇi tathā gurvabhivādanam /
HBhVil, 5, 12.8 spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ /
HBhVil, 5, 13.2 gurur iti dīkṣāvidhānoktaḥ /
HBhVil, 5, 59.1 tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum /
HBhVil, 5, 59.1 tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum /
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṃsadūta
Haṃsadūta, 1, 51.2 sa jānubhyāmaṣṭāpadabhuvamavaṣṭabhya bhavitā guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ //
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 2.1 praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā /
HYP, Prathama upadeśaḥ, 14.2 gurūpadiṣṭamārgeṇa yogam eva samabhyaset //
HYP, Dvitīya upadeśaḥ, 1.2 gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset //
HYP, Dvitīya upadeśaḥ, 24.2 gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset //
HYP, Tṛtīya upadeshaḥ, 2.1 suptā guruprasādena yadā jāgarti kuṇḍalī /
HYP, Tṛtīya upadeshaḥ, 58.1 uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
HYP, Tṛtīya upadeshaḥ, 79.2 karaṇī viparītākhyā guruvākyena labhyate //
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Caturthopadeśaḥ, 1.1 namaḥ śivāya gurave nādabindukalātmane /
HYP, Caturthopadeśaḥ, 8.2 jñānaṃ muktiḥ sthitiḥ siddhir guruvākyena labhyate //
HYP, Caturthopadeśaḥ, 9.2 durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 81.2 ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ //
Janmamaraṇavicāra
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 25.2 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.2 tanuvittāś ca ye martyā gurumantraparāyaṇāḥ /
Kokilasaṃdeśa
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 1, 10.2, 6.1 tadevāha rāmaṃ prati gurorvacanam /
MuA zu RHT, 5, 35.2, 1.0 sūtakarmaṇo durbodhatvādgurupādaṃ stuvannāha sūtetyādi //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 35.2, 3.1 gurupādalakṣaṇam /
MuA zu RHT, 5, 35.2, 3.3 evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet /
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 20.1 ekagurūpāstir asaṃśayaḥ //
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 2.1 brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 31.1 sīdanti cāgnihotrāṇi gurupūjā praṇaśyati /
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
Rasakāmadhenu
RKDh, 1, 1, 1.2 nityānandamayo nātho gurur nārāyaṇaḥ svayam //
RKDh, 1, 1, 31.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 28.0 tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam //
Rasasaṃketakalikā
RSK, 1, 13.1 guruśāstraṃ parityajya vinā jāritagandhakāt /
RSK, 4, 1.2 śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ //
RSK, 4, 85.2 ardhaṃ yantre nidhāyātra śrīguroḥ saṃpradāyataḥ //
RSK, 4, 91.2 gurūktasampradāyena vālukāyantramadhyagam //
Rasataraṅgiṇī
RTar, 4, 4.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 26, 159.1 tatsarvaṃ gurave deyamātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 26, 160.2 dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet //
SkPur (Rkh), Revākhaṇḍa, 26, 161.1 tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum /
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 43, 18.1 athavā praṇavāśakto dvijebhyo gurave tathā /
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 15.3 guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 69, 2.2 caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 61.1 devadvijagurorbhaktās tīrthasevāparāyaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 83.3 upadeśaprado mahyaṃ gururūpī dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 20.1 guruṃ netrasahasreṇa prerayāmāsa vṛtrahā /
SkPur (Rkh), Revākhaṇḍa, 90, 102.2 vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 122, 10.2 udvāhayettataḥ patnīṃ guruṇānumate tadā //
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 23.2 na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram //
SkPur (Rkh), Revākhaṇḍa, 151, 25.1 sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 101.2 gurudāraratānāṃ tu mahāpātakināmapi //
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 159, 13.1 kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 21.1 gurudārābhilāṣī ca kṛkalāso bhavecciram /
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 14.1 tathaivāpeyapeyāśca ye ca svagurunindakāḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 20.2 vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 108.1 sapatnīkaṃ guruṃ raktavāsasī paridhāpayet /
SkPur (Rkh), Revākhaṇḍa, 198, 108.2 anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 9.1 tatra tīrthe hutaṃ dattaṃ guravastoṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 209, 17.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 40.2 gurostu paśyato rājandhāvamānā diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 50.2 tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 53.2 bhagavangururbhavāndevo bhavānmama pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 85.1 brahmaghne ca surāpe ca steye gurvaṅganāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 2.2 putravikrayakṛtpāpaśchalakṛdguruṇā saha //
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 20.1 mantre tīrthe dvije deve daivajñe bheṣaje gurau /
SkPur (Rkh), Revākhaṇḍa, 227, 38.2 vede tīrthe ca deve ca daivajñe cauṣadhe gurau //
SkPur (Rkh), Revākhaṇḍa, 228, 14.1 poṣakārthādayoścāpi mātāmahyā gurostathā /
SkPur (Rkh), Revākhaṇḍa, 229, 13.1 devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam /
SkPur (Rkh), Revākhaṇḍa, 229, 18.1 brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 21.1 pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 35.1 brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 37.1 parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā /
SkPur (Rkh), Revākhaṇḍa, 232, 39.2 śāstre 'sminpūjite devāḥ pūjitā guravastathā //
Sātvatatantra
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 11.2 prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ //
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 4, 19.2 viṣayāṇāṃ virāgeṇa svaguroḥ paricaryayā //
SātT, 4, 24.1 śrīguror upadeśena bhagavadbhaktitatparaiḥ /
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 49.1 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ /
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 52.1 tasmāt sarvaprayatnena guror vāgādareṇa vai /
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 79.2 viśvāmitragurur dhanvī dhanurvedavid uttamaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.2 śritasāṃdīpanigurur vidyāsāgarapāragaḥ //
SātT, 7, 15.1 gurusevām ātmabodhaṃ bhrāntināśam anantaram /
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
SātT, 8, 23.2 sadguror upadeśena bhajet kṛṣṇapadadvayam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.1 nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 8, 13.5 gurudārebhyaḥ tilako na darśayitavyaḥ /
UḍḍT, 12, 17.2 satpūruṣāya dātavyaṃ devagururatāya ca //
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
Yogaratnākara
YRā, Dh., 68.2 yojayetsarvarogeṣu satyaṃ guruvaco yathā //